Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री नरविक्रमचरित्रे ।
॥१३५॥
है| पत्थरुक्कीरिओ इव चित्तलिहिओ इव खणं ठाऊण बाढं रोविउं पवत्तो, समासासिओ य रमा कोमलवयणेहिं, पडिवनो य [] नर
तेण महाकडेण रजाभिसेओ, समागए य पसत्थवासरे सबसामग्गीए मंतिसामंतमित्तयप्पमुहमहाजणसमक्खं निवेसिओ विक्रमस्य नरविक्कमो निययसीहासणंमि, कओ अट्ठोत्तरकलससएणं महाविभूईए रायाभिसेओ, पणमिओ य रन्ना मंडलाहिवपुरपहाण-15 राज्यालोयपरियरिएण, भणिओ य सबायरेण वच्छ ! जइवि नयविणयसच्चाइगुणगणमणिमहोयही तुमं तहवि किंपि भणेजसि, भिषेकः॥ एसा हि रायलच्छी अपडमंधत्तणं अमजपाणं मयजणणं सूरससहरकरप्पसरासज्झमंधयारं, ता तहाकहंपि वट्टिासि जहा न मइलिजइ ससहरधवलं नियकुलं, जहा न खंडिजइ दूरप्परूढो पयावपायवो, जहा न पमिलायइ नीइकमलिणी, जहा न उस्सिखली हवंति खला, जहा न विरच्च(जं)ति पयहणो, जहा करभरेहिं न पीडिञ्जइ जणबउत्ति, एवं च वट्टमाणस्स पुत्त !
प्रस्तरोत्कीर्ण इव चित्रलिखित इव क्षणं स्थित्वा बाढं रोदितुं प्रवृत्तः, समाश्वासितश्च राज्ञा कोमलवचनैः, प्रतिपन्नश्च तेन महाकष्टेन राज्याभिषेकः, समागते च प्रशस्तवासरे सर्वसामग्र्या मन्त्रिसामन्त मित्रकप्रमुखमहाजनसमक्षं निवेशितो नरविक्रमो निजकसिंहासने, कृतोऽष्टोत्तरकलशशतेन महाविभूत्या राज्याभिषेकः, प्रणमितश्च राज्ञा मण्डलाधिपपुरप्रधानलोकपरिकरितेन, भणितश्च सर्वादरेण-वत्स ! यद्यपि नयविनयसत्यादिगुणगणमणिमहोदधिस्त्वं तथापि किमपि भण्यसे, एषा हि राजलक्ष्मीरपटमन्धत्वम्
अमद्यपानं मदजननं सूर्यशशधरकरप्रसरासाध्यमन्धकारं, तस्मात् तथाकथमपि वर्तथा यथा न मलिनति शशधरधवलं निजकुलं, | यथा न खण्ड्यते दूरप्ररूढः प्रतापपादपः, यथा न प्रम्लायते नीतिकमलीनी, यथा नोच्छङ्कली भवन्ति खलाः यथा न विरज्यन्ते | प्रकृतयः, यथा करभारेनें पीड्यते जनपद इति, एवं च वर्तमानस्य पुत्र।
| ॥१३५॥
For Private and Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150