Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे । देवसेननृपस्य सन्मुखगमनम् ॥ ॥८१॥ सवणेण, तओ समुद्धयविजयवेजयंतीसहस्साभिरामाए चाउरंगिणीए सेणाए समेओ सियसिंधुरखंधाधिरूढो पडिपुण्णचंद- मंडलाणुकारिणा छत्तेण धरिजमाणेणं निग्गओ राया कुमाराभिमुह, खणंतरेण दिट्ठो कुमारो समालिंगिओ गाढपणयं पुट्ठो य सरीरारोग्गय, दट्टण कुमारसरीरसंठाणसिरिं चिंतियं रण्णा-निच्छियं इयाणि विणस्सइ कालमेहमल्लस्म बाहुबलमडप्फरोत्ति, अह मुहुत्तमेत्तमणुगच्छिय पुत्वनि उत्तनियनियट्ठाणेसु पेसिओ कुमारपरियरो, कुमारोऽवि विमुक्को तमि चेव पासाए, दवावियाई करितुरयाईणं जोग्गासणाई, कुमारस्सवि कए पेसिया पउरवंजणभक्खभोयणसमिद्धा रसबई, कयं च अन्नपि तकालोचियं करणिजं, आहृया य अवरहसमए पहाणपुरिसा, भणिया य-भो गंतूण निवेयह कुमारस्स जहा एसा अम्ह सुया बलाणुरागिणी, ता दंसेह कालमेहमल्लस्स विजएण नियसामत्थंति, जं देवो आणबेइति भणिऊण ते गया कुमारसमीवे, श्रवणेन, ततः समुध्धूतविजयवैजयन्तीसहस्राभिरामया चतुरङ्गिण्या सेनया समेत: सितसिन्धुरस्कन्धाधिरूढः प्रतिपूर्णचन्द्रमण्डलानु| कारिणा छत्रेण धार्यमाणेन निर्गतो राजा कुमाराभिमुखं, क्षणान्तरेण दृष्टः कुमारः समालिनितो गाढप्रणयं पृष्टश्च शरीरारोग्यताम् , दृष्ट्वा कुमारशरीरसंस्थानश्रियं चिन्तितं राज्ञा-निश्चितमिदानीं विनश्यति कालमेघमल्लस्य बाहुबलाभिमानमिति, अथ मुहूर्तमात्रमनुगम्य पूर्वनियुक्तनिजनिजस्थानेषु प्रेषितः कुमारपरिकरः, कुमारोऽपि विमुक्तस्तस्मिन्नेव प्रासादे, दापितानि करितुरगादीनां योग्याशनानि, कुमारस्यापि कृते प्रेषिता प्रचुरव्यञ्जनभक्ष्यभोजनसमृद्धा रसवती, कृतं च अन्यदपि तत्कालोचितं करणीयम् , आहूताश्चापराहसमये प्रधानपुरुषा भणिताश्च-भो गत्वा निवेदयत कुमारस्य यथा एषाऽस्माकं सुता बलानुरागिणी, तस्मादर्शयत कालमेघमल्लस्य विजयेन निजसामर्थ्य मिति, यद्देव आज्ञापयतीति भणित्वा ते गताः कुमारसमीपे, %ARKAROKAAROCEXI ४ ।८१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150