Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। स्यन्दनपुरे नरविक्रमः। ॥१०॥ CACIRCANCERT विरइए नाणाविहतरुणतरुसामलियसयलरविकरपसरे अणेगकोडीसरीयजणसंकुले संदणपुरवेलाउले संपत्तो, अवियाणमाणो य तहाविहं गेहंतरं गोपुरपच्चासन्नस्स पाडलाभिहाणमालागारस्स मंदिरंमि पविट्ठो, दिवो य सो पाडलेण विनाओ य विसिट्ठागिईए जहा नूणं कोई एस महापुरिसोत्ति, तओ अब्भुट्ठिऊण सपणयं कया उचियपडिवत्ती, दंसिओ गिहस्स एगदेसो, निकारणवच्छल्लयाए य भायरं व तं उवयरिउमादत्तो, कुमारोऽवि तत्थढिओ सहभट्ठोव पवंगमो दिणगमणियं कुणंतो अच्छइ । अन्नया य पुत्वसमाणियंमि निट्ठियंमि दविणजाए पाडलेण भणियं-कुमार ! महायस निववसायाणं केरिसो निवाहो', ता परिचयसु आलस्सं, गिण्हसु ममारामस्स एगदसं, समुच्चिणसु कुसुमाई, गुंथिऊण य विविहमालाओ विक्किणसु रायमगंमि जहा सुहेण चेव निवहइ तुह परिग्गहोत्ति । चिते नानाविधतरुणतरुश्यामलितसकलरविकरप्रसरेऽनेककोटीश्वर जनसङ्कले स्यन्दनपुरवेलाकुले सम्प्राप्तः, अविजानानश्च तथाविधं गेहान्तरं गोपुरप्रत्यासन्नस्य पाटलाभिधानमालाकारस्य मन्दिरे प्रविष्टः, दृष्टश्च सः पाटलेन, विज्ञातश्च विशिष्टऽऽकृत्या यथा नूनं कोऽपि एष महापुरुष इति, ततोऽभ्युत्थाय सप्रणयं कृतोचितप्रतिपत्तिः, दर्शितो गृहस्यैकदेशः, निष्कारणवत्सलतया च भ्रातरमिव तमुपचरितुमारब्धः, कुमारोऽपि तत्र स्थितः स्वयूथभ्रष्ट इव प्लवङ्गमो दिनगमनिका कुर्वन्नास्ते । अन्यदा च पूर्वसमानीते निष्ठिते द्रविणजाते पाटलेन भणितं-कुमार ! महायशः ! निर्व्यवसायानां की दृशो निर्वाहः ? तस्मात्परित्यजाऽऽलस्य, गृहाण ममाऽऽरामस्यैकदेश, समुच्चिनु कुसुमानि, प्रथित्वा च विविधमाला विक्रीणीष्व राजमार्गे यथा सुखेनैव निर्वहति तव परिग्रह इति । ॥१ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150