Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
||१२३ ।।
www.kobatirth.org
गच्छ रयणीता अणुजाणह ममं गमणायत्ति, राइणावि पिययमाविओगविदुरेण एस चैव अज दीहरनिसाए विणोयकारी हवउत्ति परिचितयंतेण भणिओ सो-मद्द ! वीसत्थो इहेत्र चिट्ठसु, नियपहाणपुरिसेहिं रक्खावइस्सामि तुह जाणवत्तं, जं देवो आणवेइत्ति भणिऊण पडिवन्नं तेण, विसजिया य राणा नियपहाणपुरिमा पवहणरक्खणत्थं, एत्थंतरे उडिया दोवि कुमारा विन्नत्तं च तेहिं, जहा-ताय ! अदिट्ठपुर्व अम्ह पत्रहणं, गाढं च कोउयं तदंसणे, ता अणुजाणउ ताओ जेण गच्छामोत्ति, तमिच्छयमुवलभ अणुनाया य नरिंदेण, गया य अंगरक्खनरपरिक्खित्ता ते जाणवते, तं च इओ तओ निरिक्खिऊण पत्ता तस्थे । अह पच्छिमरयणिसमए पडिबुद्धा परोप्परं वत्ता काउमारद्धा, खणंतरेण लहुएण भाउणा पुट्ठो जेट्ठो मायाअहो माय ! कहसु किंपि अपुर्व अक्खाणयं, इह ठियाण न झिजह कहमवि विभावरी, जेडभाउणा भणियं भद्द । किमन्त्रेण
समागच्छति रजनी तस्मादनुजानीत मां गमनायेति, राज्ञाऽपि प्रियतमावियोगविधुरेण एष एवाय दीर्घनिशि विनोदकारी भवत्विति परिचिन्तयता भणितः सः -भद्र ! विश्वस्त इहैव तिष्ट, निजप्रधानपुरुषै रक्षयिष्यामि तव यानपात्रं यद्देव आज्ञापयतीति णित्वा प्रतिपन्नं तेन, विसृष्टाश्च राज्ञा निजप्रधानपुरुषाः प्रवहणरक्षणार्थम् । अत्रान्तरे उत्थितौ द्वावपि कुमारी, विज्ञप्तं च ताभ्यां यथा तात ! अदृष्टपूर्वमावयोः प्रवहणं, गाढं च कौतुकं तद्दर्शने, तस्मादनुजानातु तातो येन गच्छाव इति । तन्निश्चयमुपलभ्यानुज्ञातौ च नरेन्द्रेण गतौ चाङ्गरक्षनरपरिक्षिप्तौ तौ यानपात्रे । तच्चेतस्ततो निरीक्ष्य प्रसुप्तौ तत्रैव । अथ पश्चिमरजनीसमये प्रतिबुद्धौ परस्परं वार्ताः कर्तुमारब्धौ । क्षणान्तरेण लघुकेन भ्रात्रा पृष्टो ज्येष्ठो भ्राता - अहो भ्रातः ! कथय किमपि अपूर्वमाख्यानकम्, इह स्थितयोः न क्षीयते कथमपि विभावरी । ज्येष्टभ्रात्रा भणितं भद्र ! किमन्ये
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नृपपुत्रयोः
प्रवहण
रक्षार्थ
गमनम् ॥
| ॥ १२३॥

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150