Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र
श्री नरविक्रमचरित्रे ।
सन्मानम् ॥
॥४८॥
CARRIORASACAMACHAR
तो एयं वरभवणं एसो धणवित्थरो इमे तुरया । एसो किंकरवग्गो पडिवजसु तं महीनाह ! ॥४॥
एमाई पणयसाराई वयणाई भासंतो भणिओ मए सोमदत्तो-पियवयंस ! किं सोयविहुरो हबसि ? किं वा नियमवणधणाइयं समप्पेसि ? किमेवं तुह पणयसारो एयडीभविस्सइ ? को वा अन्नो ममाओवि तुह पाणपिओ ? किं वा तुह दंसणाओऽवि अनं ममेहागमणप्पओयणं ? ता धीरो भव, अच्छउ सबस्ससमप्पणं, तुह जीवियंपि ममायत्तं चेत्र, तओ काराविओऽहं ण्हाणविलेवणभोयणपमुहं कायक्वं, खणंतरेण पुच्छिओ मए-पियवयंस ! माहेसु किमियाणि काय ? सोमदत्तेण भणिय-देव !
किं निवेदेमि, मं एकं पमोत्तूणं अन्न सक्वेऽवि मंतिसामंता दढपक्खवाया विजयसेणे, नेच्छंति नाममवि तुह संतियं भणिउं, | जइ सो कहवि आगमिस्सइ तहावि एयस्स चेव रजं, जओ एयस्स मुद्धा मती अम्ह ददं वसवत्ती थेवंपि वयणं न विलंघेइत्ति,
तत एतद् वरभवनमेष धनविस्तार इमे तुरगाः । एष किरवर्गः प्रतिपद्यस्व तं महीनाथ !
एवमादीनि प्रणयसाराणि वचनानि भाषमाणो भणितो मया सोमदत्त:-प्रियवयस्य ! कि शोकविधुरो भवसि ? किं वा निजभवनधनादिकं समर्पयसि ? किमेवं तव प्रणयसारः प्रकटीभविष्यति ? को वाऽन्यो मत्तोऽपि तव प्राणप्रियः ? किं वा तव दर्शनादपि अन्यन्ममेहाऽऽगमनप्रयोजनम् ? तस्माद्धीरो भव, आस्तां सर्वस्वसमर्पणं, तव जीवितमपि ममाऽऽयत्तमेव, ततः कारितोऽहं स्नानविलेपनभोजनप्रमुखं कर्तव्यम् , क्षणान्तरेण पृष्टो मया-प्रियवयस्य ! कथय किमिदानी कर्तव्यम् , सोमदत्वेन भणितम्-देव ! किं निवेदयामि ? मामेकं प्रमुच्य अन्ये सर्वेऽपि मन्त्रि सामन्ताः दृढपक्षपाता विजयसेने, नेच्छन्ति नामापि तव सक्तं भणितुम् , यदि स कथमपि आगमिष्यति तथापि एतस्य चैव राज्य, यत एतस्य मुग्धा मतिरस्माकं दृढं वशवर्ती स्तोकमपि वचनं न विल.
॥४८॥
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150