Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१३३॥ www.kobatirth.org चंपगमालाए देवीए, तओ दूराओ चैव नरविकमो जणगमागच्छंतं पेच्छिऊण हरिसुप्फुल्ललोयणो उपरिऊण करिवराओ मंतिजणसमेओ गंतूण निवडिओ चलणेसु जणयस्स जणणीए य, तेहिंवि चिरदंसणुप्पन्नाणंदसंदिरच्छेहिं गाढमा लिंगिऊण निवेसिओ नियउच्छंगे, पुट्ठो य सरीरारोग्गयं, खणंतरे य पविट्ठाई नियमंदिरं, पत्थावे पुट्ठो नरवइणा नरविकमो पुरीगमणकालाओ आरम्भ ववइयरं, साहिओ नरविकमेण समत्थोऽवि, एवं च चिरकालदंसणसमुब्भव सुहसंदोह मणुहवंताण गया कवि वासरा, अन्नदि य भणिओ राइणा नरविकमो- पुत्त ! पुवपुरिसपवित्तियवत्तिणीपरिपालणेण उस्सिंखल जण ताडणेण य एत्तियं कालं जाब मए पालियं रजं. इयाणि पुण ममाहिंतो सरीरबलेण य पुनपगरिसेण य विक्रमेण य समत्थो तुमं ता अंगीकरे रजमहाभरं, परिवालेसु पुढपवाहेण जणवयं, अहं पुण पुवपुरिसायरियं धम्ममग्गं अणुचरिस्सामि, कुमारेण भणियंचम्पकमालया देव्या, ततो दूरादेव नरविक्रमो जनकमागच्छन्तं प्रेक्ष्य हर्षोत्फुल्ललोचनोऽवतीर्य करिवरान्मन्त्रिजनसमेतो गत्वा निपतितश्चरणयोर्जनकस्य जनन्याश्च ताभ्यामपि चिरदर्शनोत्पन्नानन्दस्यन्दमानाक्षाभ्यां गाढमालिङ्गय निवेशितो निजोत्सङ्गे, पृष्टश्व शरीराऽऽरोग्यताम्, क्षणान्तरे च प्रविष्टानि निजमन्दिरम् प्रस्तावे पृष्टो नरपतिना नरविक्रमः पुरीगमनकालादारभ्य पूर्वव्यतिकरं कथितो नरविक्रमेण समस्तोऽपि, एवं च चिरकालदर्शनसमुद्भव सुखसन्दोह मनुभवतां गताः कत्यपि वासराः, अन्यदिव च भणितो राज्ञा नरविक्रमः -पुत्र ! पूर्वपुरुषप्रवर्तित वर्तनी परिपालनेन उच्छृङ्खल जनताडनेन च इयन्तं कालं यावन्मया पालितं राज्यम् इदानीं पुनः मच्छरीरबलेन च पुण्यप्रकर्षेण च विक्रमेण च समर्थस्त्वं, तस्मादङ्गीकुरु राज्यमहामारं परिपालय पूर्वप्रवाहेण जनपदम् अहं पुनः पूर्वपुरुषाऽऽचरितं धर्ममार्गमनुचरिष्यामि । कुमारेण भणितं १२ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरसिंह नृपस्य वैराग्यः ॥ ॥१३३॥

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150