Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। मन्त्रिणा नृपति प्रति रोषः ।। ॥९७॥ KitoTOCRASACREAST रजवावारा हरियसबस्ससारा इव विमणदुम्मणा गंतूण नरनाहं उवलंभिउं पवत्ता, कहं विय ? तिलतुसमित्तंपिहु नियपओयणं अम्ह साहिउं देवो । पुट्विं करिसु इण्डि पवयमेत्तेऽवि नो पुट्ठा ॥१॥ ता देव ! जुत्तमेयं काउं किं तुम्ह थेवकज्जेऽवि ? । रजमरधरणधीरो जमेस निवासिओ कुमरो ॥ २॥ किं एगदुद्रुकुंजरकरण निय जीयनिविसेसस्स । पुत्तस्स एरिसगई विहिया केणावि नरवइणा ? ॥३॥ किं वा विझमहागिरिपरिसरधरणीऍ कुंजरकुलाई । हरियाई तक्करहिं जं देवो ववसिओ एवं ॥ ४ ॥ इत्थीए रक्खणओ किमजुत्तं नणु कयं कुमारेण । नियडिंभदुदुचेट्ठावि जोइ जणयस्स संतोसं ॥ ५॥ पररजेसु य अजसो अम्हाण पयासिओ तए नूणं । जह नरसिंघनराहिवरञ्जमुवेक्खंति गुरुणो य ।। ६ ॥ व्यापारा हतसर्वस्वसारा इव विमनो दुर्मनसो गत्वा नरनाथमुपलम्भयितु प्रवृत्ताः, कथमेव ? तिलतुषमात्रमपि हु निजप्रयोजनमस्माकं कथयित्वा देवः । पूर्वमकरोरिदानी पर्वतमात्रेऽपि नो पृष्टाः ॥१॥ ततो देव ! युक्तमेतत् कर्तुं किं तव स्तोककार्थेऽपि । राज्यभारधरणधीरो यदेष निर्वासितः कुमारः ॥२॥ किमेकदुष्टकुञ्जरकृतेन निजजीवनिर्विशेषस्य । पुत्रस्येशगतिर्विहिता केनापि नरपतिना? ॥ ३॥ किंवा विन्ध्यमहागिरिपरिसरधरण्यां कुञ्जरकुलानि । हृतानि तस्करैयेहवो व्यवसितवानेवम् खिया रक्षणतः किमयुक्तं ननु कृतं कुमारेण । निजडिम्भदुष्टचेष्टाऽपि जनयते जनकस्य सन्तोषम् परराज्येषु चायशोऽस्माकं प्रकाशितं त्वया नूनम् । यथा नरसिंहनराधिपराज्यमुपेक्षन्ते गुरवश्च ॥९७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150