Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे | ॥ ४३ ॥
www.kobatirth.org
सिणीचित्तपयक्खेव निरिक्खणेण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्डुत्तर जाणणेण य विणोयंतो चिट्ठामि ताव अयंहिडिवमंड भंडामरो जुगंतपणच्चिरमेरवपयडम डमेत डमरुपनिनायनिङ्कुरो खरनहरनिदारियमयगलगलग जियदारुणो पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंत पडि सय सहस्सदुविसहो समुडिओ हलबोलोति, तं च सोऊण विष्फारिनयण जुयलो सयलदि सिमंडल महमवलोयमाणो पेच्छामि तडिदंडपड करवालवावडकरे भवणंगणमभिसरते हणहणहणति भणते विजाहरे, ते य दट्ठण मम परियणो भयमरथरहरंतसरीरो करुणाई दीणाई वयणाई समुल्लवितो सयलदिसासु सिग्धं पलाओति, ताहे पहरणरहिओ एमागीवि ठाऊणाहं तेर्सि समुह जंपिउमेवं पवत्तो य-रे रे किं गलगहियन्त्र निरत्थयं विरसमारसह ? के तुम्भे १ केण पेसिया ? किं वा आगमण कर्ज १, तेहिं भणियं रे रे नरिंदाहम ! तझ्या अम्ह पहुणो सत्तुरक्खणेण चित्रपदक्षेप निरीक्षणेन च नर्माssलापकरणेन च बिन्दुच्युतप्रहेलिकाप्रश्नोत्तरज्ञानेन च विनोदयंस्तिष्ठामि तावदकाण्डविघटितब्रह्माण्डभाण्डोड्डारो युगान्तप्रनृत्यद्वैरवप्रहतडमड्डमड्डमरुकनिनादनिष्ठुरः खरनखरनिर्धारित मद्गलगलगर्जितदारुणः पार्श्वपरिवर्तिभवनभित्तिपरिस्फालन समुच्छलत्प्रतिशब्दक सहस्र दुर्विषहः समुत्थितः कोलाहल इति तं च श्रुत्वा विस्फारितनयनयुगलः सकलदिङ्घण्डलमहमवलोकमानः प्रेक्षे तडिद्दण्डप्रचण्डकर वाळव्यातकरान् भवनाङ्गणमभिसरतो' जहि जहि जही ' ति भणतो विद्याधरान् तां दृष्ट्वा मम परिजनो भयभरकम्पमानशरीरः करुणानि दीनानि वचनानि समुल्लपन् सकलदिक्षु शीघ्रं पलायित इति, तदा प्रहरणरहित एकाक्यपि स्थित्वाऽहं तेषां संमुखं जल्पितुमेवं प्रवृत्तश्च रे रे किं गलगृहीता इव निरर्थकं विरसमारसत ? के यूयम् ? केन प्रेषिताः ? किंवाऽऽगमन कार्यम् ?, तैर्भणितं रे रे नरेन्द्राधम ! तदाऽस्माकं प्रभोः ! शत्रुरक्षणेन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
वीरसेन
राज्ये
विद्याधर
मारणोद्युक्तदुष्टखचरस्य
सैन्या
गमनम् ॥
॥ ४३ ॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150