________________
Version 001: remember to check http://www.AtmaDharma.com for updates
૨૧૨: પ્રવચન નવનીત ભાગ-૧
यस्तु शक्तिरूपो मोक्षः स शुद्धपारिणमिकपूर्वमेव तिष्ठति। अयं तु व्यक्तिरूप मोक्षविचारो वर्तते।
तथा चोक्त सिद्धांते- ‘निष्क्रियः शुद्धपारिणामिक : ' निष्क्रिय इति कोऽर्थः ? बंधकारणभूता या क्रिया रागादिपरिणतिः तद्रपो न भवति, मोक्षकारणभूता च क्रिया शुद्धभावनापरिणतिस्तद्र्पश्च न भवति । ततो ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानरूपो न भवति । कस्मात् ? ध्यानस्य विनश्वरत्वात्। तथा योगीन्द्रदेवैप्युक्तं-णवि उपज्जइ णवि मरइ बंध ण मोक्खु करेइ । जिउ परमत्थे जोइया जिणवर एउ भणेइ ।।
किं च विवक्षितैकदेशशुद्धनयाश्रितेयं भावना निर्विकारस्वसंवेदनलक्षणक्षायोपशीमकन्यत्वेनयद्यप्येकदेशव्यक्तिरूपा भवति तथापि ध्यातापुरुषः यदेव सकल निरावरणमखंडैकप्रत्यक्षप्रतिमासमयभविनश्वरं शुद्धपारिणामिकपरमभाव लक्षणं निज-परमात्मद्रव्यं तदेवाहमिति भावयति, न च खंडज्ञानरूपमिति भावार्थः।
इदं तु व्याख्यानं परस्परसापेक्षागमाध्यात्मनयद्व्याभिप्रायस्यानिरोधेनैव कथितं सिद्ध्यतीति ज्ञातव्यं विवेकिभिः ।। ३२० ।।
***
[समयसारनी गाथा-3२० ' तात्पर्यवृत्ति' टीझनो गुभराती अनुवाद ]
જ્યમ નેત્ર, તેમ જ જ્ઞાન નથી કા૨ક, નથી વેદક અરે !
भएो ४ ऽर्भोध्य, नि२४२रा, बंध तेम ४ भोक्षने ।। ३२० ॥
તે જ અકર્તૃત્વ ભોકતૃત્વભાવને વિશેષપણે દૃઢ કરે છેઃ
[ दिट्ठी सयं पि णाणं अकारयं तह अवेदयं चेव ] ठेवी रीते नेत्र-र्ता दृश्य जेवी અગ્નિરૂપ વસ્તુને, સંધુક્ષણ (સંઘુણ) કરનાર પુરુષની માફક, કરતું નથી અને, તપેલા લોખંડના પિંડની માફક, અનુભવરૂપે વેદતું નથી; તેવી રીતે શુદ્ધ જ્ઞાન પણ અથવા અભેદથી શુદ્ધજ્ઞાનપરિણત જીવ પણ પોતે શુદ્ધ ઉપાદાનરૂપે કરતો નથી અને વેદતો નથી. અથવા પાઠાંતરઃ ' दिट्ठि खयं पि णाणं ' तेनुं व्याप्यानः- मात्र दृष्टि ४ नहि परंतु क्षायि ज्ञान पए। निश्चयथी કર્મોનું અકા૨ક તેમ જ અવેદક પણ છે. તેવો હોતો થકો (શુદ્ધજ્ઞાનપરિણત
Please inform us of any errors on rajesh@AtmaDharma.com