Book Title: Nar Vikram Charitram
Author(s): Shubhankarvijay
Publisher: Ajitkumar Nandlal Zaveri

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ५ ॥ www.kobatirth.org विससु पसजंती पाणिवहाईसु संपयति । भंगुरमत्रि समरीरं मन्नंता सासयं मूढा ॥ ९ ॥ जुम्मं ॥ अने पुण मणवं छिभोगुवभोगोवलं मभावेऽवि । आणिस्मरियपहाणे विस्संभरनायगत्तेऽवि ॥ १० ॥ विसयामूढाविहु धम्मगिरं सुणिय धम्मगुरुमूले । नरबड़ ! नरसिंहो इव पव संपवति ॥ ११ ॥ जुम्मं ॥ अहवा पुण्णवसजिर दुगुद्दा मलच्छिविच्छड्डो । नरविकमनरनाहो तस्सेव सुओ महासत्तो ।। १२ ।। एए च्चिय महणिजा पवरं एयाण चैव पुरिसतं । जेसिं जणविम्यकरं चरियं सलहिजइ जयंमि ।। १३ ।। इमं च सोच्चा नंदणनराहिवेण जंपियं-भयवं ! को एस नरसीहो ? को वा तस्स सुओ नरविकमो ? कहं वा एसो रजदुगं लणवि पवअं पवन्नोति सविन्थरं माहेह, महंतं मे कोउगं सूरिणा जंपियं-नियामेहि । विषयेषु प्रसज्जन्ति प्राणिबधादिषु सम्प्रवर्त्तन्ते । भङ्कुरमपि स्वशरीरं मन्यमानाः शाश्वतं मूढाः अन्ये पुनर्मनोवाञ्छित भोगोपभोगोपलम्भभावेऽपि । आज्ञैश्वर्यप्रधाने विश्वम्भरनायकत्वेऽपि विषयव्यामूढा अपि हि धर्मगिरं श्रुत्वा धर्मगुरुमूले । नरपते ! नरसिंह इव प्रव्रज्यां संप्रपद्यन्ते अथवा पुण्यवशार्जितराज्यद्विकोद्दाम लक्ष्मीविच्छदः । नरविक्रमनरनाथस्तस्यैव सूतो महासत्त्वः एत एव महनीयाः प्रवरमेतेषां चैव पुरुषत्वम् । येषां जनविस्मयकरं चरितं [त्रं ] श्लाध्यते जगति इमं च श्रुत्वा नन्दननराधिपेन जल्पितं भगवन् ! क एष नरसिंहः ? को वा तस्य सुतो नरविक्रमः ? कथं वा एष राज्यद्विकं लब्ध्वाऽपि प्रव्रज्यां प्रपन्नः ? इति सविस्तरं कथय, महन्मे कौतुकं । सूरिणा जल्पितं निशमय । ।। १३ ।। For Private and Personal Use Only ॥। ९ ॥ युग्मम् । ॥ १० ॥ ।। ११ ।। युग्मम् । ।। १२ ।। Acharya Shri Kailassagarsuri Gyanmandir पोट्टिला चार्येण कथितं नरविक्रम चरित्रम् ॥ ॥ ५ ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 150