SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ५ ॥ www.kobatirth.org विससु पसजंती पाणिवहाईसु संपयति । भंगुरमत्रि समरीरं मन्नंता सासयं मूढा ॥ ९ ॥ जुम्मं ॥ अने पुण मणवं छिभोगुवभोगोवलं मभावेऽवि । आणिस्मरियपहाणे विस्संभरनायगत्तेऽवि ॥ १० ॥ विसयामूढाविहु धम्मगिरं सुणिय धम्मगुरुमूले । नरबड़ ! नरसिंहो इव पव संपवति ॥ ११ ॥ जुम्मं ॥ अहवा पुण्णवसजिर दुगुद्दा मलच्छिविच्छड्डो । नरविकमनरनाहो तस्सेव सुओ महासत्तो ।। १२ ।। एए च्चिय महणिजा पवरं एयाण चैव पुरिसतं । जेसिं जणविम्यकरं चरियं सलहिजइ जयंमि ।। १३ ।। इमं च सोच्चा नंदणनराहिवेण जंपियं-भयवं ! को एस नरसीहो ? को वा तस्स सुओ नरविकमो ? कहं वा एसो रजदुगं लणवि पवअं पवन्नोति सविन्थरं माहेह, महंतं मे कोउगं सूरिणा जंपियं-नियामेहि । विषयेषु प्रसज्जन्ति प्राणिबधादिषु सम्प्रवर्त्तन्ते । भङ्कुरमपि स्वशरीरं मन्यमानाः शाश्वतं मूढाः अन्ये पुनर्मनोवाञ्छित भोगोपभोगोपलम्भभावेऽपि । आज्ञैश्वर्यप्रधाने विश्वम्भरनायकत्वेऽपि विषयव्यामूढा अपि हि धर्मगिरं श्रुत्वा धर्मगुरुमूले । नरपते ! नरसिंह इव प्रव्रज्यां संप्रपद्यन्ते अथवा पुण्यवशार्जितराज्यद्विकोद्दाम लक्ष्मीविच्छदः । नरविक्रमनरनाथस्तस्यैव सूतो महासत्त्वः एत एव महनीयाः प्रवरमेतेषां चैव पुरुषत्वम् । येषां जनविस्मयकरं चरितं [त्रं ] श्लाध्यते जगति इमं च श्रुत्वा नन्दननराधिपेन जल्पितं भगवन् ! क एष नरसिंहः ? को वा तस्य सुतो नरविक्रमः ? कथं वा एष राज्यद्विकं लब्ध्वाऽपि प्रव्रज्यां प्रपन्नः ? इति सविस्तरं कथय, महन्मे कौतुकं । सूरिणा जल्पितं निशमय । ।। १३ ।। For Private and Personal Use Only ॥। ९ ॥ युग्मम् । ॥ १० ॥ ।। ११ ।। युग्मम् । ।। १२ ।। Acharya Shri Kailassagarsuri Gyanmandir पोट्टिला चार्येण कथितं नरविक्रम चरित्रम् ॥ ॥ ५ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy