SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [Type text ) - आमे आम, अविशोधिकोट्‌याख्यदोषः सूत्र. १४५ आमेड- आमेलः, आपीड, शेखरकः जीवा. १७२२ आमेडणा- आमेडना, विपर्यस्तीकरणम्। प्रश्न० ५६ ॥ आमेल- आपीडः, शेखरकः । प्रज्ञा० ९६| भग० ४५९॥ पुष्पशेखरकः । औप० ५१| आगम- सागर - कोषः ( भाग :- १) आमेलओ - आमेलकः, आपीडः, शेखरकः । जीवा० ३६१ । आभोडकः–पुष्पोन्मिश्रो वालबन्धविशेषः । उत्त० १४३ | आमेलग- आमेलकः, आपीडकः, शेखरः । जीवा० २७५ | आपीड, शेखरकः । जम्बू० ५१ जीवा० २०७१ आमेलय- आमेलकः, चूडा। भग- ६३२ आमेलिय आपीडिका, चूडा। अग० ३१८१ आमो असत्योवहतो निशी १९६ अ आमोअ- आमोद, मानसे उत्सवः आव ०७२११ आमोकः–कचवरपुञ्जः । आचा० ४११ आमोक्ख- आमोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाss - मोक्षः । आचा० ६ | आमोडणं- हत्थेहि आमोडणं निशी २४५ अ आमोडेति सीमन्तयति । निशी० ३१ अ आमोद- गन्धः । उत्त० ३६९ | आमोयगो- आमोदकः । जीवा २६ आमोगा- आमोषकाः, चौराः । स्था० ३१५ | आमोसलि- आमर्शवत्तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शवदद्यथा न भवति । उत्त० १४१। आमोसहि- आमर्षौवधिः, तत्रामर्षणमामर्षःसंस्पर्शनमित्यर्थः, स एवौषधिर्यस्यावामर्षौषधिः, करादिसंस्पर्शमात्रादेव व्या-ध्यपनयनसमर्थों लब्धिलब्धिमतोरभेदोपचारात्साधुरे-वामर्षोषधिः । आचा० १७८ । आमर्षौषधिः । स्था० ३३२ | आमर्षणमामर्षः - संस्पर्शनमित्यर्थः, स एवौषधिः । आव ० ४७। आमर्षणमामर्षः- हस्तादिसंस्पर्शः । औप० २८ आमोसे आमर्षणम् आमर्ष:- अप्रमृज्य करेण स्पर्शनम् । आव० ५७४| आमोषाः-आ- समन्तान्मुष्णन्ति - स्तेन्यं कृर्वन्तीति । उत्त० ३१२१ आम्लम् - चतुर्थरसम् । आव• ८५४| अंबिला उत्त• ६७७ आयं तोसलिविसए सीयतलाए आयाणं खुरेसु सेवालतरिया लग्गंति, तत्थ वत्था कीरंति निशी. २५४ आ कर्मा श्रवलक्षणम् सूत्र० १८९१ इष्टफलम्। भग० ४५ , मुनि दीपरत्नसागरजी रचित [Type text] आयंक- आतङ्कः, आशुघाती रोगः आक ७५९ | सद्योघाती रोगः । दशवै० २७३ | कृच्छ्रजीवनं दुःखं । आचा० ७५% आशुघाती शूलादिः । जम्बू. १२५| भग ४७१। सद्योघातिव्याविः भग० १२२ नरकादिदुःखम् । आचा० १६० कृच्छ्रजीवितकारी, सद्योघातीत्यर्थः शूलादि । स्था० ११९। शूलविशुचिकादिः सद्योघाती । स्था० १५० | व्याधिः । भग० ६९०| आङिति सर्वात्मप्रदेशाभिव्याप्त्या तंकयन्तिकृच्छ्रजीवितमात्मानं कुर्वन्ति इत्यातंकाःसद्यो - घातिनो रोगविशेषाः । उत्त० ३३८ । आतङ्कः, सद्योघातिनः। ऑप. ९६| आक० ५८५ ज्वरादि । पिण्ड, १७७) आचा० २९७॥ कृच्छ्रजीवितकारी ज्वरादिः । भग० ७०२१ आतङ्कः, आशुकारी व्याधिविशेषः दशवै. १४ | रोगः । उत्त० ४८६ । ज्वरादि। आव० ८४८ ओघ० १९०| कष्टजीवितकारी विपा० ४० आशुजीवितापहारी शूलादिकः। सूत्र० २९२। आचा० २०५, ३३०, ३६२ आयंकसंपओग - आतङ्कसम्प्रयोगः, आतङ्क - रोगः तस्य योगः । औप० ४३ | आयंगुल पुरुषात्मसम्बन्धि आत्माङ्गुलम् अनुयो० १५६| अड्गुलस्य प्रथमभेदः । प्रज्ञा० २९९ । आयंचामि गोमुत्तं । निशी. १२७ अ व्यव० १०४ आ । आयंचणं - लिंपामि, आसिञ्चामि । उपा० ३२ | आयंतकरे- आत्मनोऽन्तम्- अवसानं भवस्य करोतीति आत्मान्तकरः, धर्म्मदेशनानासेवकः, प्रत्येकबुद्धादिः । स्था० २१३ | अयंति- आगच्छन्ति, उत्पद्यन्ते। आव० १७९ आयंतियमरणे यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति । सम० ३३१ आयंती - आयान्ती । आव० ३०७ | आयते आचान्तः, नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन गृहीताचमनः । जीवा० २४३॥ कृतपानः । भग० १६४ आनंदमे आत्मदमः आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेति। स्था० २१४१ - आयंबिलं आचाम्लम्, ओदनकुल्माषादि। औप. ४०१ आचाम्लम् आक• ८५ शुद्धोदनादि। अनुत्त० ३ [135] “आगम-सागर-कोष :" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy