________________
5
10
15
20
३४
महोपाध्याय मेघ विजयगणिकृतं
[ चतुर्थः सर्गः
अकृत कृतविमेयास्तत्र मासान् निवासं गुरुरुरुतर भक्तिश्राद्ध विज्ञप्तियोगात् । मुनिहरिमनुनीय श्रद्धया देवचन्द्रो व्यरचयत वरिष्ठां देवबिम्बप्रतिष्ठाम् ॥ ५२ ॥ तदनु मनुजसङ्घनान्वितस्तीर्थयात्राफलबलमभिलिप्सुर्मार्गशीर्षे चचाल | जिनवरकलिकुण्डाह्वान पार्श्व प्रणम्यायतकरकर हेडास्थायिपार्श्व निनंसुः ॥ ५३ ॥ पथि विचरति चास्मिन् दक्षिणस्याः पयोधिर्भयतरल इवाभूल्लोलकल्लोलदम्भात् । मुनिरपि घटजन्मा क्षारतां मां निनाय मुनिपतिरथ कर्त्ता किं ममेति प्रबुध्य ॥ ५४ ॥ परमगुरुरिहायं सर्वसौख्याभ्युपायं विमृशति च कथञ्चित् कस्यचिन्नापकर्त्ता । मैगधजनमुखेभ्यः सम्यगेतन्निशम्य जलधिरधिविनोदं नृत्यतीवोत्तरङ्गैः ॥ ५५ ॥ तटनिकटमुपेतेऽस्मिन् पयोराशिरासीन्मुदित इव तरङ्गोन्मुक्तमुक्ताः प्रवर्षन् । अभिलुलित पयोभिर्धौतपादः प्रसादमविरललहरीभिर्मन्यमानो मुनीन्दोः ॥ ५६ ॥ मुनिपतिसहचारिश्राद्धसङ्घ तुरङ्गा अभिजिगमिषुसिन्धावुल्लसन्तस्तरङ्गाः। ध्वजपटलममुष्मिन्नुल्ललास द्विपानां पृथुतरमितरत्राऽपोतपोतोत्तमानाम् ॥ ५७ ॥ अभिरमति वधूनां वृन्दमस्मिन् सुरूपं जलनिधिमधिगम्य स्पर्द्धयेवामरीणाम् । दिशति कनकमुद्रा मार्गणेभ्यो महेभ्यः प्रसरति मणिमुक्ताश्रेणिराकीर्यमाणा ॥ ५८ ॥ पटुपटहनिनादस्तत्र सङ्घे जगर्ज जलगजकुलमेवोर्जखलं चापरत्र | दृढरुचिचतुराssख्या श्राविकारत्नमस्मिन् जयति तदितरस्मिँश्चारुलक्ष्मीः खरूपात्॥५९॥ कृतजनपदतीर्थस्तीर्थरक्षासु दक्षः कतिपयदिवसान् स श्राद्धलोकेन साकम् । न्यगमयदुदधेस्तत् सैकतं प्राप्य रम्यप्रभुरभिनवपार्श्वद्वैत पूजाऽनुरोधात् ॥ ६० ॥ न्यवृतदध मुनीनां सिंन्धुरः सिन्धुरोधोभुवमिव परिपूय स्तूयमानो महेभ्यैः । सविनयवाचाऽभ्यर्थितः सैष विद्यापुरवरमंघितष्ठौ श्रीचतुर्मासकाय ॥ ६१ ॥ कतिपयदिवसान्ते चारुबर्हाननाम्ना पुरवरमधिजग्मे खामिनानेन सद्यः । बहुनगरविभूषायोगतः प्रौढपूषाऽभ्युदयनरुचिरासीत् स्वर्ण-रूप्यांशुकौघैः ॥ ६२ ॥ अतिशयितमहिम्नामुत्सवानां वितानैर्गणगुरुरिह नीत्वा प्रावृषं कार्तिकान्ताम् । पुनरपि च विज हे राष्ट्रमुख्ये तिलिङ्गे प्रथममभिनिनसुस्तीर्थपं तीर्थपङ्कौ ॥ ६३ ॥
[52] 1 ' कृतविमेयान्' चतुःपरिमितान् । 2 'मुनिहरिम्' | कुलपृथ्वीम् । 8 'परिपूय' पवित्रीकृत्य 'पूग्श् पवने; पवनं शुद्धिः ' मुनीन्द्रम् | इति धातो को यपि रूपम् । 9 'अधितष्ठौ' स्थितः ।
[54] 3 'घटजन्मा' अगस्त्यः ।
[55] 4 'मगधजन ” मगधः स्तुतिवंशजः; यदाहुः 'मागधाः स्तुतिवंशजाः ' ।
Jain Education International
[62] 10 'चारु बननाम्ना पुरवरम्' बहनपुर इति नाम्ना श्रेष्ठनगरम् ।
[57]5 'अपोतपोतोत्तमानाम्' अपोता अबालाश्च ते पोताश्च दशवर्षीयाः गजास्तेषूत्तमानां श्रेष्ठानाम् ।
[61] 6 'सिन्धुरः' हस्ती । 7 'सिन्धुरोधोभुवम्' पयोधि काणां तीर्थ सङ्कं पातीति तीर्थङ्करम् ।
For Private
[63] 11 'प्रावृपं कार्तिकान्ताम्' आषाढमासतः कार्तिकमासपर्यन्तं वर्षाकालम् | 12 'तीर्थपम्' तीर्थं साधु-साध्वी श्रावक-श्रावि
Personal Use Only
www.jainelibrary.org