SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] सकूरा। आव० ८५५। पानकम्। ओघ० १३३। प्रवृत्तिरूप आत्मयोगः, स यस्यास्ति स तथा, आयंबिलपाउग्गं-आचाम्लप्रायोग्यम्, (कूरविहाणाणि)। धर्मध्यानावस्थितः। सूत्र. ४३२१ आव०८५५ आय-आत्मनोऽर्थ आत्मार्थः, स च आयंबिलवड्ढमाणं-आचाम्लवर्द्धमानम्, तपोविशेषः। ज्ञानदर्शनचारित्रात्मकः, आत्मने हितंअन्त० ३२ प्रयोजनमात्मार्थं, चारित्रानुष्ठानमेव, आयतःआयंबिलिए-आचाम्लिकः। स्था० २९८। अपर्यवसानान्मोक्षः स एवार्थः। आयत्तः-मोक्षः, अर्थःआयंभरे-आत्मानं बिभर्ति-पष्णातीत्यात्मम्भरिः। प्रयोजनं यस्य। आचा० ११०| आत्महितं। आचा० १०९। स्था० २४८१ ज्ञानादिरूपं स्वकार्यम्। बृह. ७१ अ। आयंस-आदर्शः, बृषभादिग्रीवाभरणम्। अनुयो०४७। आयद्वी-आत्मार्थी, यो ह्यन्यमपायेभ्यो रक्षति सः, दर्पणः। जम्बू० ३९२१ आदर्शः। जम्बू. ५१०| आत्मवान्। सूत्र० ३४२। आयंसघरं- आदर्शगृहम्। आव० १७० आयणाणं-आत्मज्ञानम्, वादादिव्यापारकाले किमम आयंसघरगं-आदर्शगृहकम्, आदर्शमयमिव गृहकम्। प्रतिवादिनं जेतुं मम शक्तिरस्ति न वा ? जीवा० २००। जम्बू० ४५ इत्यालोचनम्। उत्त० ३९। आयंसमुहदीवे- आदर्शमुखद्वीपः, अन्तरद्वीपनाम। आयणीली- वल्लीविशेषः। प्रज्ञा० ३२१ स्था० २२६। आयण्णं- आकीर्णम्, स्थानविशेषः। ओघ० १५४। आयंसमुहा- आदर्शमुखनामा नवमोऽन्तरद्वीपः। प्रज्ञा० आयतंगुली-एगापएसिणी। निशी० २०८ अ। ५०| जीवा० १४४१ आयतगुत्ते-आत्गुप्तः-सततोपयुक्तः। आचा० २७२। आयंसलिवी- ब्राह्मीलिपिपञ्चदशभेदः। प्रज्ञा. ५६| आयतजोग-आयतयोगः-सुप्रणिहितं आय-आयः, श्रुतनाम। दशवै० १६। लाभः। अनुयो० १५४। | मनोवाक्कायात्मकम्। आचा० ३१४| ज्ञानचतुष्टयेन आत्मा-शरीरम्। उत्त०४१५। जीवश्चित्तं वा। उत्त सम्यग्योगप्रणिधानं। आचा० ३१४| ५०४। अतति-सततं गच्छति तानि आयतण-आयतनम्, गणानामाश्रयः, अहिंसायाः तान्यध्यवसायस्थाना-न्तराणीति आत्मा-मनः। उत्त. सप्तच-त्वारिंशत्तमं नाम। प्रश्न. ९९। आविष्करणं ३१४१ कथनं, निर्णयनं वा। सूत्र. १८११ स्थानम्। ओध० २२२ आयइ-आयतिः-अनागतं, उत्तरकालम्। आव. ५०९। निशी० १९२आ। देवकुलम्। निशी० ३९ आ। दोषाणां आयकाय-अनंतकायविशेषः। भग० ८०४। स्थानं। आचा० ३२९। ज्ञानादित्रयम्। आचा० २०७। आयक्खाहि-आख्याहि, कथय, निवेदय। भग० ११२ आयतणा-आयतनानि-बन्धहेतवः। स्था० ३५१| आयगय-आत्मनि गतः आत्मगतः, आत्मज्ञ इति। सूत्र० आयतणाई-आयतनादीनि, दोषरहितस्थानानि, १२४ वसतिग-तानि, संस्तारकगतानि च। आचा० ३७२। आयगवेसए-आत्मगवेषकः, आत्मानं देवकुलपाा -पवरकाः। आचा० ३६६। कर्मोपादानानि। कर्मविगमाच्छुद्ध-स्वरूपंगवेषयति-अन्वेषयतेयः सः। आचा०४०७। उपभोगास्पदभूतानि। आचा० १२७। आगयवेषकः-आयः-सम्यग्दर्शनादिलाभस्तं कर्मोपादानस्थानानि। आचा० ३५६। दोषस्थानानि। गवेषयतीति। आयतगवेषकः-सूत्रत्वादायतो वा आचा० ३८६। मोक्षस्तं गवेषयतीति वा। उत्त० ४१५ आयतरो-तवबलिओ। निशी० १२३ अ। आयगुत्ते-आत्मा-शरीरं तेन गुप्तः आत्मगुप्तः-न आयतसंठाण-आयतसंस्थानम्। प्रज्ञा० ११| यतस्ततः करणचरणादिविक्षेपकृत, गप्तो आयता-दीर्घा। जीवा० १६४। रक्षितोऽसंयमस्थानेभ्य आत्मा येन सः। उत्त० ४१५ आयती- सन्ततिः। बृह० २१३ अ। आयजोगे-आत्मयोगी, आत्मनो योगः-कुशलमनः- आयतीहितं-आगामिकालहितं, आत्मना हितं वा। दशवै. मुनि दीपरत्नसागरजी रचित [136] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy