Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ देव 2608 - अभिधानराजेन्द्रः - भाग 4 देव ह-अरातिः व्याधिः, तथा किमु प्रश्रे, मूर्ति जराम, अमृतमय॑स्ये तिअमृतत्वं प्राप्तस्य मर्त्यस्य, पुरुषस्येत्यर्थः। अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति जराव्याधय इति भावः / अत्रापि देवसत्ताप्रतिपत्तिः / ''को जानाति मायोपमान'' इत्यादीनि तु देवाभावप्रतिपादकानि, अतस्तव संशयः। अयुक्तश्चायम् / यतोऽमीषां वेदपदानामर्श त्वं न जानासि, चशब्दाधुक्तिं च न वेत्सि / एतेषां हि वेदपदानां नायमों, यस्तवाभिप्रेतः, किं त्वयं वक्ष्यमाणलक्षण इति / अत्र भाष्यम्तं मन्नसि नेरइया, परतंता दुक्खसंपहृत्ता य। न तरंतीहागंतुं, सद्धेया सुव्वमाणा वि / / 1867 // सच्छंदयारिणो पुण, देवा दिव्यप्पभावजुत्ता य। जं न कयाइ वि दसिण-मुवें ति तो संसओ तेसु / / 1868 / / मौर्य ! त्वमेवं मन्यसे-नारकाः स्वकृतपापनरकपाला-ऽऽदिपरतन्त्राः पराधीनवृत्तयोऽतीवदुःखसंघातविह्वलाश्च न शक्नुवन्त्यत्राऽऽगन्तुमतः प्रत्यक्षीकरणोपायाभावात् श्रूयमाणा अपि श्रद्धया भवन्तु, देवास्तु स्वच्छन्दचारिणो दिव्यप्रभावयुक्ताश्च तथाऽपि यस्मान्न कदाचिद्दर्शनपथमवतरन्ति, श्रूयन्ते च श्रुतिरमृत्यादिषु, अतस्तेषु शङ्केति।।१८६७।। 1868 // अत्रोत्तरमाहमा कुरु संसयमेए, सुदूरमणुयाइभिन्नजाईए। पेच्छसु पचक्खं चिय, चउविहे देवसंघाए।।१८६६।। मौर्यपुत्र ! देवेषु मा संशयं कार्षीस्त्वम्, एतानेव हि सुदूरमत्यर्थ मनुजाऽऽदिभ्यो भिन्नजातीयान् दिव्याऽऽभरणविलेपनवसनसुमनोमालाऽलकृतान् भवनपतिव्यन्तरज्योतिष्कवैमानिकलक्षणांश्चतुर्विधदेवसंघातान् मम वन्दनार्थमिहैव समवसरणाऽऽगतान प्रत्यक्षत एव पश्यति // 1866 // अथैतद्दर्शनात्पूर्व य आसीत्संशयः, सयुक्तोऽभवत्। नैवम्। कुतः ? इत्याह-- पुव्वं पिन संदेहो, जुत्तो जं जोइसा सपञ्चक्खं / दीसंति तक्कया विय, उवघायानुग्गहा जगओ।।१८७०।। इह समवसरणाऽऽगतदेवदर्शनात्पूर्वमपि तवान्येपा च संशयो न युक्तो, यद्यस्माचन्द्राऽऽदिल्याऽऽदिज्योतिष्कास्त्वया सर्वेणापि च लोकेन स्वप्रत्यक्षत एव सर्वथा दृश्यन्ते, अतो देशतः प्रत्यक्षत्वात् कथं समस्तामरास्तित्वशङ्का? किं च-सन्त्येव देवाः, लोकस्य तत्कृतानुग्रहोपघातदर्शनात् / तथाहि-दृश्यन्ते चित्केचित्रिदशाः कस्याऽपि किञ्चिद्भिभवप्रदानाऽऽदिनाऽनुग्रह, तत्प्रहरणाऽऽदिना चोपघातं कुर्वन्तः, ततो राजाऽऽदिवत्कथमेते न सन्तीति।।१८७०।। पुनरपि परमाशङ्कय ज्योतिष्कदेवास्तित्वं साधयन्नाहआलयमेत्तं च मई, पुरं व तव्वासिणो तह वि सिद्धा। जे ते देव त्ति मया, न य निलया निच्चपरिसुण्णा / / 1871 / / अथैवंभूता मतिः परस्य भवेत्-आलया एव आलयमा चन्द्राऽऽदिविमानानि, न तु देवाः, तत्कथं ज्योतिष्कदेवानां प्रत्यक्षत्वमभिधीयते? किं तद्यथा आलयमात्रमित्याह- (पुरं ति) यथा पुरं शून्य लोकानामालयमात्र स्थानमात्रं, न तु तत्र लोकाः सन्ति, एवं चन्द्रा ऽऽदिविमानान्यप्यालयमात्रमेव, न तु तत्र देवाः केचित्तिष्ठन्ति, अतः कथं तेषां प्रत्यक्षत्वम् ? अत्रोत्तरमाह- तथाऽपि तद्वासिन आलयवासिनः सामर्थ्याध सिद्धास्ते देवा इति मताः संमताः। यो ह्यालयः स सर्वोऽपि तन्निवासिना अधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना देवदनाऽऽद्य - धिष्ठिता वसन्तपुराऽऽद्यालयाः, आलयाश्च ज्योतिष्कविमानान्यत आलयत्वान्यथानुपपत्तेर्ये तन्निवासिनः सिद्धास्ते देवा इति मताः। आह-- नुन कथं ते देवाः सिद्ध्यन्ति ? यादृशा हि प्रत्यक्षेण देवदत्ताऽऽदया दृश्यन्ते तेऽपि तादृशा एव स्युरिति / तदयुक्तम्। विशिष्टा हि देवदत्ताधालयेभ्यश्चन्द्राद्यालया इत्यतस्तन्निवासिनोऽपि विशिष्टाः सिध्यन्ति, तेच देवदताऽऽदिविलक्षणा देवा इति। अपरस्त्वाह-नन्वालयत्वादित्ययं हेतुस्तन्निवासिजन-साधनेऽनैकान्तिकः, शून्याऽऽलयैवर्यभिचारात्। अत्रोत्तरमाह--(नय निलयेत्यादि) न च निलया आलया नित्यमेव शून्या भवन्ति / अयमभिप्रायः- ये केचिदालयास्ते प्राग, इदानीमेष्यति वा कालेऽवश्यमेव तन्निवासिभिरधिष्ठिता एव भवन्ति, न तु नित्यमेव परिशून्याः / ततो यदा तदा वा चन्द्राऽऽद्यालयनिवासिनो देवाः सिध्यन्ति, इति॥१८७१।। पुनरप्यत्र पराभिप्रायमाशङ्कय परिहारमाहको जाणइ व किमेयं, ति होञ्ज निस्संसयं विमाणाइं। रयणमयनभोगमना-दिह जह विज्जाहराईणं / / 1872 / / यदि वा एवंभूता मतिः परस्य भवेद्यदुत-चन्द्राऽऽद्यालयत्वेन यद्गीयते भवद्भिस्तदिदं को जानाति किश्चिद्भवेत्किं सूर्योऽग्निमयो गोलश्चन्द्ररत्वम्बुमयः स्वभावतः स्वच्छः, आहोस्विदेवभूता एवैते भास्वररत्नमया गोलका ज्योतिष्कविमानान्यतः कथमेतेषामालयत्वंसिद्धिः? अत्र प्रतिविधानमाह-निःसंशयं विमानान्येतानि, रत्नमयत्वे सति न भोगमनात्, पुष्पकाऽऽदिविद्याधरतपः सिद्धिविमानवदिति। अभ्रधिकारपवनाऽऽदिव्यवच्छदार्थ रत्नमयत्वविशेषणमिति॥१८७२।। अपरमपि पराभिप्राथमाशङ्कय परिहरन्नाहहोञ्ज मई माएयं, तहा वि तक्कारिणो सुरा जे ते। नय मायाइविगारा, पुरं व निचोवलंभाओ। 1873 / / अथ परस्य मतिर्भवन्नैते चन्द्राऽऽदिविमानान्यालयाः, किं तु मायेयं मायाविना केनाऽपि प्रयुक्ता / अत्रोच्यते- मायात्वभमीषामसिद्ध, वाड्मात्रेणव भवताऽभिधानात्तथाऽप्यभ्युपगम्योच्यते, ये तत्कारिणः तथाविधमायाप्रयोक्तारस्ते सुराः सिद्धा एव, मनुष्याऽऽदीना तथाविधवैक्रियकरणादर्शनात् / अभ्युपगम्य च भायात्वममीषामभिहितं, न चैते मायाऽऽदिविकाराः, नित्योपलम्भात्, सर्वेण सर्वदा दृश्यमानत्वादित्यर्थः, प्रसिद्धपाटलिपुत्राऽऽदिपुरवदिति। मायेन्द्रजालकृतानि हि वस्तूनि न नित्यमुपलभ्यतन्त इति नित्यविशेषणोपादानमिति॥१८७३।। प्रकारान्तरेणाऽपि देवास्तित्वं साधयन्नाहजइ नारगा पवना, पगिट्ठपावफलभोइणो तेणं / सुबहुगपुण्णफलभुजो, पवत्तियव्वा सुरगणा वि।।१८७४|| इह स्वकृतप्रकृष्ट पापफलभोगिनस्तावत्क्वचिन्नारकाः प्रतिपतव्याः, ते च यदि प्रपन्नाः (तेणं ति) तर्हि तेनैव प्रकारेण स्वोपाजितसुष्टु बहुक -पुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः / अत्राऽऽह-नन्विहैवातिदुःखितनरास्तिर्यशश्वातिदुःखिताः प्रकृष्ट

Page Navigation
1 ... 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456