Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1337
________________ धणेसर 2656 - अभिधानराजेन्द्रः - भाग 4 धण्णंतरि 5 क्ल्प / भद्रबाहुस्वामिविरचितबृहत्कल्पभाष्यवृत्तिकर्तुः क्षेमकीर्तिसूरेगुरुपरम्परायां जाते स्वनामख्याते आचार्य, बृ०॥ "श्रीजैनशासननभस्तलतिग्मरश्मिः, श्रीपद्मचन्द्रकुलपद्मविकाशकारी। पूज्यो निरावृतदेगम्बरडम्बरोऽभूत. श्रीमान धनेश्वरगुरुःप्रथितः पृथिव्याम्।।७।। श्रीमच्चैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृतस्तस्माच्चैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्छोऽजनि। तर श्रीभुवनेन्द्रसूरिसुगुरुभूभूषण भासुरज्ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाऽभवत्॥६॥" बृद६ उ० द्वितीयोऽप्येतन्नामा विशालगच्छीयो जिनवल्लभसूरिर-- चितरार्द्धशतकग्रन्थोपरि टीकाया रचयिताऽयमाचार्यः विक्रमसंवत्११७१ वर्षे आसीत् / अपरोऽप्यतिप्राचीनः शिलाऽऽदित्यराजस्य बलभीपुरराजस्यार्थे शत्रुञ्जयमाहात्म्यग्रन्थकृद्धनेश्वरसूरिः। जै०इ०। धणोहसंचय-पुं०(धनौघसंचय) धनस्यौघः समूहो धनौघस्तस्य संचयो राशीकरणम् / कनकाऽऽदिद्रव्यसमूहस्य राशीकरणे, उत्त० 10 अ०॥ घण्ण-त्रि०(धन्य) धनं लब्धा, धने साधुः, धनमर्हति / भ०२ श०१ उ०। अन्तला स्थान नि०। धनाय हितं धनस्य निमित्तं संयोग उत्पातो. धनं प्रयोजनमस्य वा यत् / वाच० धनलम्भिनि, ज्ञा०१ श्रु०१अ०। कल्पका भ०। "धण्णाओ अणंताओ अंवगाओ।" आ०म०१ अ०२ खाण्ड। "अहो एयरस्सधण्णया।" आ०म०१ अ० 2 खण्ड। 'धण्णेसि गं तुमं जाया!" धनं लब्धासि / भ०६श०३३ उ०ा धनावहे. ज्ञा०१ शु०१ अ०। सौभाग्याऽऽदेयताऽऽदिना धनाहे, द्वा० 14 द्वा०। धनलाभयोग्ये, प्रश्न०१ आश्र० द्वार / धनसाधी पुण्यवति, पञ्चा०२ | विवा पं०व० "धण्णणमेयजोगो, धण्णा चेट्टति एवणीतिए। धण्णा बहु मण्णते, धण्णा जे णऽप्पदूसंति' ||1|| धन्याना भावधनलब्धृणां तत्साधनां वा सत्त्वानामिति गम्यते, तद्योगेऽपि धन्याः पुण्यवन्तश्चेष्टन्ते प्रवर्त्तन्त इति / पञ्चा० 2 विव०। श्रेयस्करे, आव०४ अ० श्लाध्ये, "तेधण्णा सप्पुरिसा / " पञ्चा०६ विव०। अश्वकर्णवृक्षे, कृतार्थे , धनोपयोगिन्यर्शशास्त्रे, धनाय हिते, धनकारणे च / वाचा धनं ज्ञानदर्शनचारित्रलक्षणमर्हन्तीति धन्याः। साध्वादिषु ज्ञानदर्शनचारित्रधनेषु, "धन्ना नाणाइधणा।" विशे०। 'धण्णा आवकहाए, गुरुकुलवासं न मुंचति।" धन्या धर्मधनं लब्धारः। पञ्चा० 11 विव०। भ०ा पार्श्वनाथस्य प्रथमभिक्षादायके स्वनामख्याते श्रावके, आ०म०१ अ०१खण्ड / काकन्दीवास्तव्ये स्वनामख्याते सार्थवाहे च / पुं० तत्कथाऽनुत्तरोपपातिकदशाया-स्तृतीयवर्गस्य प्रथमेऽध्ययने / सा च 'धण्णग' शब्दे तद्वक्तव्यताप्रतिबद्धेऽनुत्तरोपपातिकदशायास्तृतीयवर्गस्य प्रथमेऽध्ययने च / अनु० / आमलक्याम्, धन्याके, वाचा वाराणसीनगर्या कोष्ठचैत्यवास्तव्यस्य सुरादेव गृहपते र्यायां च / स्वी। उपा० 4 अ०। (तत्कथा "सुरादेव" शब्दे वक्ष्यते) *धन्व-न० / धन्व-अच्। चापे, वाचा *धन्वन्-न० धन्व०-कनिन् / धनुषि, मरुदेशे च / वाचा *धान्य-न०। धाने षोषणे साधु-यत् / सतुषे तण्डुलाऽऽदौ, सवीजे शालितिलयवाऽऽदो च / दश०६ अ० वाचला उत्त०। सूत्रका धान्यं व्रीहिकोद्रवमुगमाषतिलगोधूमयवाऽऽदि। आव०६ अ०॥ तच सप्तदश--- विधम्-- "राणसत्तररावीया भवे धण्णं / " शणं सप्तदशं येषां तानि शणसप्तदशानि बीजानि धान्यं भवेदिति / तानि चामूनि- "तानि चामूनि- 'ब्रीहिर्यवो मसूरो, गोधूमो मुद्माषतिलचणकाः / अणवः प्रियडगुकोद्रवमकुष्टकाः शालिराढक्यः / / 1 / / किं च कलायकुलत्थौ, शणसप्तदशानि बीजानि।" बृ०१ उ०२ प्रक० / आ०म०| कुत्रचिधान्यानां चतुर्विशतिभेदा यथासणसत्तरसादीणं, धण्णकाणं तु कोडिकोडीणं / जेसिं तु भायणट्ठा, एरिसया होंति णिइईया // 331 / / गणः सप्तदशो येषां तानि शणसप्तदशानि। तानि चामूनिशालिः, यवः, कोद्रवः, व्रीहिः, रालकः, तिलाः, मुगाः,माषाः, चवलाः, चणकाः, तुवरी, मसूरकः, कुलत्थाः, गोधूमाः, निष्पावाः, अतसी, शणश्च / उक्तं च"सालिजवकोदववीहि-रालगतिलमुग्गमासचवलचणा / तुबरिमसूरकुलत्था, गोहुमनिप्फावअयसिसणा // 1 // " व्य०१ उ०। धन्नाई चउवीसं, जव गोहुम सालि वीहि सट्ठीय। कोदव अणुया कंगू, रालय तिल मुग्ग मासा य / / 1018|| अयसि हरिमंथ तिउगउ, निप्फावसिलिंद राय भासा य। इक्खू मसूर तुबरी, कुलत्थ तह धन्नय कलाया।।१०१६।। धान्यानि चतुर्विशतिर्भवन्ति। यथा-जवाः, गोधूमाः, शालयो, व्रीहयः, षष्टिकाः, कोद्रवाः, अणुकाः, कड्गुः, रालकः, तिलाः, मुद्गा माषाश्च / तथा अतसी, हरिमन्थाः, त्रिपुटका निष्पावा शिलिन्दा राजमाषाः, इक्षवः, मसूराः, तुबरी, कुलत्थाः , तथाधान्यक, कलाय इति / एतानि च प्रायेण लोकप्रसिद्धानि प्रागुक्तानि, नवरं षष्टिकाः शालिभेदाः,ये षटिरात्रेण पच्यन्ते। अणुका जुगन्धरी, बृहच्छिरा कङ्गुः, अल्पतरशिरा रालकः, हरिगन्थाः कृष्णचणकाः, शिलिन्दा मकुष्टाः, राजमाषाश्ववलकाः, धान्य कुस्तुम्भरी, कलाया अत्र वृत्तचणका इति। प्रव० 156 द्वार / केचन भूकटिका वदन्ति यथा श्रीमतां त्रिफलाऽऽद्युत्कटद्रव्यनिष्पन्नचूर्णप्रक्षेपे प्रासुकं पानीयं तथाऽस्माकमप्युत्कटद्रव्यजनितचूर्णप्रक्षेपे धान्यादि प्रासुकीभवतीति किमत्र बाधकमिति प्रश्ने, उत्तरम्- भूकटिककृताशङ्कामाश्रित्य यथा त्रिफलाप्रक्षेपादुदके वर्णाऽऽदिपरावर्तो भवति तथा यदिधान्यफलाऽऽदावपि भवेत्तदोदकवद् धान्यादि प्रासुकं भवति न च तस्मात्तत्कथं प्रासुकं तदिति / 21 प्र० रोन०३ उल्ला०। पञ्चदशकर्माऽऽदाननिषेधवता धान्यनालिकेराऽऽदिफलगुलीहरितालपशूनां विक्रय भङ्गोऽभङ्गोवा? तथा सद्दालपुत्राऽऽदीनां श्राद्धानां कर्माऽऽदानस्य संभवो, निषेधो वेति प्रश्ने, उत्तरम्धान्याऽऽदीनां कृतपरिमाणादूर्द क्रयादिकरणे भङ्गोऽन्यथा न चेति, तथा सद्दालपुत्राऽऽदीनां परिमितत्वादगीलादिकर्मकरणेऽपि न कर्माऽऽदानसंज्ञति वृद्धोक्तिः / 76 / प्र०। सेन०३ उल्लाका धण्णंतरि-पुं०(धन्वन्तरि) धन्वन् शिल्पशास्त्रं तस्यान्तमियति क्र.इन् शकला नारायणांशो भगवान, स्वयं धन्वन्तरिमहान् /

Loading...

Page Navigation
1 ... 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456