Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धाईपिंड 2740 - अभिधानराजेन्द्रः - भाग 4 धाईपिंड नाइधात्र्यः पञ्चातासां कर्म धात्रीत्वं, तेनलब्धः पिण्डो धात्री-पिण्डः। साधुराह-अहंदुःखसहायः, तरमान्निवेद्यतां मे दुःखम्। ततः सा प्राहजीत०। उत्पादनादोषभेदे, पिं0 दर्शo पञ्चा० आचा०। ग०। स्था। अद्य मे मम धात्रीत्वममुकरिमन्नीश्वरगृहे हृतं स्फटित, ततोऽहं विषण्णा / बालस्य क्षीरमजनमण्डनक्रीडनालड काराऽऽरोपणकर्मकारिण्यः पञ्च ततः साधुराहमा त्वं विषादं कार्षी :, अहमवश्य त्वा तत्राऽचिरेण धात्रीं धात्र्यः, एतासां कर्म भिक्षार्थ कुर्वतो मुनेर्धात्रीपिण्डः, ध०३अधि०। स्थापयिष्यामीति प्रतिज्ञां विधाय तस्याः पार्श्व अभिनवस्थापिताया अशनाऽऽद्यर्थ दातुरपत्योपकारे वर्त्तते इति धात्रीपिण्डः। आचा०२ श्रु० धात्र्या वयःप्रभृतिकमजानानः पृच्छति; यथा किं तस्या वयः? तारुण्यं १चू०१अ०६उ परिणतनवा? गण्मावपि स्तनाऽपरपर्यायौ किंकूर्पराऽऽकारवन्तो दीर्घा , तत्र यथा स्तन्यदापनधात्रीत्वं साधुः करोति तथा दर्शयति-- यद्वाऽलिशयेन स्थूलौ, शरीरेऽपि तस्याः किं स्थूलत्वं,किं वा कृशत्वं, खीराहारो रोवइ, मज्झ कयासाय देहि णं पेजे। तत एवं पृष्ट्वा तत्रेश्वरगृहे गतः सन् तत्समक्षं ते बालकं दृष्ट्वा भणति। पच्छा वि मज्झ दाही, अलं व भुजो व एहामि / / किं तद्भणतीत्यत आहपूर्वपरिचिते गृहे साधुभिक्षार्थ प्रविष्टः सम् रुदन्त बालकं दृष्ट्वा अहुणुट्ठियं च अणव-क्खियं च एयं कुलं तु मन्नामि / तजननीमेवमाह-एव बालोऽद्यापि क्षीराऽऽहारः, ततः-क्षीरमन्त- पुन्नेहि जहिच्छाए, धरई बालेण सूचामो।। रेणावसीदन् आरटति, तस्मान्मह्यं कृताऽऽशाय विहितभिक्षाला... अहमिदं मन्ये-इदं युष्मदीयं कुलमुधनोत्थितं संप्रत्येवेश्वरीभूतं. यदि भमनोरथाय, झटित्येव भिक्षादेहि, पश्चात् (ण) एनंबालकं (पेजे) पायय पुनः परम्परागतलक्ष्मीकमिदमभविष्यत्, तर्हि कथं न परम्परया स्तन्यम्।यद्वा-प्रथमत एन स्तन्यं पायय, पश्चान्मा भिक्षा देहि। यदि धात्रीलक्षणकुशलमप्यभविष्यदिति भावः। तथा अनवेक्षितमपरिभावित वा-अलं मे संप्रति भिक्षया, पायय स्तन्य बालकमह पुनर्भूयोऽपि महत्तरपुरुषः, तत एव या वा सा वा धात्री ध्रियते, एतच बालेनासंगतभिक्षार्थमेष्यामि। धात्रीस्तन्यपानविच्छायेन सूचयामो लक्षयामः। तत एवंभूतधात्रीयुक्ततथा गपीदं कुलं धरते क्षेमेण वर्तते, तन्मन्ये पुण्यैः प्राक्तनजन्मकृतैः, यदि मइमं आरोगी दी-हाउ य होइ अवमाणिओ बालो। वा यदृच्छया एवमेव, तत एवमुक्ते सति ससंभ्रमंबालकस्य जननी जनको दुल्लभयं खु सुयमुह, पिज्जेहि अहं व से देमि। वा साधुं प्रत्याह-भगवन्! के धात्र्या दोषाः? अविभानितोऽनषमानितो बालो मतिमान् अरोगी दीर्घायुश्च भवति, ततः साधुर्धात्रीदोषान् कथयतिविमानितः पुनर्विपरीतः। तथा दुर्लभ खलु लोके सुतमुख पुत्रमुखदर्शन, थेरा दुव्वलखीरा, चिमिढो पिल्लियमहो अइथणीए। तस्मात्सर्वाण्यप्यन्यानि कर्माणि मुक्त्वा त्वमेनं बालक स्तन्यं पायय। यदि त्वं नो पाययसि तहि वा ददाम्यस्मै क्षीरं बालकाय, अन्यस्या वा तणुई उ मंदखीरा, कुप्परथणियाएँ सूइमुहो।। स्तन्यं पाययामि / अत्र "अहं व से देमि" इत्यनेन स्वयंकरणधात्रीत्वं या किल धात्री स्थविरा सा अयलक्षीरा अबलस्तन्या भवति। ततो साधौ दर्शितं, शेषपदैः कारणेन। बालो न बलं गृह्णाति / या त्वतिस्ननी तस्याः स्तन्यं पिबन स्तनेन अत्र दोषमाह प्रेरितमुखश्वम्पितमुखावयवौष्ठनासिकश्चिपिटश्चिपिटनासिको भवति। अहिगरणमह प्पंता, सकम्मुदयगिलाणए य उड्डाहो। या तु शरीरेण कृशा मन्दक्षीरा अल्पक्षीरा, ततः परिपूर्ण तस्याः स्तन्य बालो न प्राप्नोति, तदभावाच सीदति / तथा या कूर्परस्तनी, तस्याः चडुकारीइ अवन्नो, नियगो वऽन्नं व णं संके || स्तन्यं पिबन् बालः सूचीमुखो भवति। स हि मुखं दीर्घतया प्रसार्य तस्याः यदि बालकजननी भद्रा धर्माभिमुखी भवति, तर्हि प्राक्तनैः साधुवच स्तन्यं पिबति, ततस्तथारूपाभ्यासतस्तस्य मुखं सूच्या कारं भवति। नैरावर्जिता सती अधिकरणमाधाकर्माऽऽदि करोति / अथ प्रान्ता उक्तचधर्मानभिमुखी. तर्हि प्रद्वेष यातीति शेषः। तथा यदि स्वकर्मोदयात्कथमपि स बालो ग्लानो भवति, तर्हि उडडाहः प्रवचनमालिन्यम् , निस्थामा स्थविरां धात्री , सूच्यास्यः कूर्परस्तनीम्। यथा साधुना तदानीमालपितः, क्षीरं वा पायितोऽन्यत्र वा नीत्वा कस्या चिपिटः स्थूलपक्षोजा, धयँस्तन्वीं कृशो भवेत्॥१॥ अपि स्तन्यं पायितस्तेन ग्लानो जातः। तथाऽतीव चाटुकारीति जाड्यं भवति स्थविरा-यास्तनुक्यास्त्वबलंकरम् / लोकेऽवर्णोऽश्लाधा, तथा निजको वा भर्ता, अन्यद्वा मैथुनाऽऽदिकं, तस्मान्मध्यबलस्थायाः, स्तन्य पुष्टिकरं स्मृतम्॥२॥ णमिति वाक्यालङ्कारे, तथारूपसाधुवचनश्रवणतः शङ्कते संभावयति। अतिस्तनी तु चिपिट, खरपीना तु दन्तुरम्। अथवा प्रकारान्तरेण धात्रीकरणे दोषस्तं दर्शयति मध्यस्तनी महाछिद्रा, धात्री साऽस्य सुखंकरी // 3 // " अयमवरो उ विकप्पो, भिक्खायरि सडि अद्धिई पुच्छा। इत्यादि। एषा चाऽभिनवस्थापिता धात्री उक्तदोषदुष्टा, तस्मान युक्ता, दुक्खसहायविभासा, हियं में धाइत्तणं अञ्जो। किं तु चिरन्तन्यैवेति भावः। वयगंडयथुल्लतणु-तणेहिँ तं पुच्छिउं अयाणंते। तथा-- तत्थ गओं तस्समक्खं, भणाइ तं पासिउं बालं / / जा जेण होइ वन्ने-ण उक्कडा गरहए य तं तेण। अयमपरो विकल्पो धात्रीकरणे, तमेवाऽऽह-भिक्षाचर्याप्रविष्टेन साधुना गरहइ समाण तिव्वं, पसत्थमियरं च दुव्वनं॥ काचिच्छ्राद्धिका अधृतितिरहिता दृष्टा, ततः पृष्टा साकिमद्य त्वं सशोका या अभिनवस्थापिता धात्री, येन वर्णन कृष्णाऽऽदिना उत्कृष्टा दृश्यसे, तत एवमुक्ता सती सा पाह-यो दुःखसहायो भवति तस्मै दुःखं भवति, तां तेन वर्णेन गर्ह ते निन्दति / यथा-"कृष्णा में शयते निवेधते. दुःखसहायश्च स उच्यते, यो दुःखप्रतीकारसमर्थः / ततः / वर्ण गोरी तु बलवर्जिता / तस्मात् श्यामा भवेदात्री, बलव

Page Navigation
1 ... 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456