Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1403
________________ धम्मफल 2725 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण जितस्य, साताऽऽकुलस्य भाविसुखार्थ व्याक्षिप्तस्य, निकामशायिनः मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपो धर्मो सूत्रार्थवेलामप्युल्लड्घ्य शयानरय, उत्सोलनाप्रधाविन उत्सोलनयोद- धर्मरत्नम्। ध०१ अधि०। जिनप्रणीतदेशविरतिसर्वविरत्यात्मकधर्मकाऽयतनया प्रकर्षेण धावति पादाऽऽदिशुद्धिं करोति यः स तथा तस्य। रूपे सकलैहिकाऽऽमुष्मिकसम्पत्तिजनकेऽचिन्त्यचिन्तामणी, दश० किम्? इत्याह-दुर्लभा दुष्प्रापा, सुगतिः सिद्धिपर्यवसाना, तादृशस्य ४अ० भगवदाज्ञालोपकारिण इति गाथार्थः // 26 // इह हि हेयोपादेयाऽऽदिपदार्थसार्थपरिज्ञानप्रवीणस्य जन्मजरामरणइदानीमिदं धर्मफलं यस्य सुलभं तमाह रोगशोकाऽऽदिदुर्गदौर्गत्यनिपीडितस्य भव्यसत्त्वस्य स्वर्गापवर्गाऽऽदितवगुणपहाणयस्स य, उज्जुमई खंतिसंजमरयस्स। सुखसंपत्संपादनाबन्ध्यनिबन्धनं सद्धर्मरत्नमुपादातुमुचितं, तदुपादानोपरिसहे जिणंतस्स, सुलहा सुगइ तारिसगस्स|२७|| पायश्च गुरूपदेशमन्तरेण न सम्यग विज्ञायते, न चानुपायप्रवृत्तानामभीपच्छा विते पयाया,खिप्पं गच्छंति अमरभवणाई। टार्थसिद्धिरित्यतः कारुण्यपुण्यचेतस्तया धर्मार्थिनां धर्मोपादानपालनोजेसिं पिओ तवो सं-जमो य खंती य बंभचेरं च // 28|| पदेशंदातुकामः सूत्रकारः शिष्टमार्गानुगामितया पूर्व तावदिष्टदेवतानमतपोगुणप्रधानस्य षष्ठाष्टमाऽऽदितपोधनवतः, ऋजुमतेर्भार्गप्रवृत्त स्काराऽऽदि-प्रतिपादनार्थमिमां गाथामाहबुद्धेः, क्षान्तिसंयमरतस्य क्षान्तिप्रधानसंयमाऽऽसे विन इत्यर्थः। नमिऊण सयलगुणरय-णकुलहरं विमलकेवलं वीरं। परीषहान क्षुत्पिपासाऽऽदीन, जयतोऽभिभवतः, सुलभा सुगति धम्मरयणत्थियाणं, जणाण वियरेमि उवएसं // 1 // रुक्तलक्षण, तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः / / 27 / / पश्चादपि इह पूर्वार्द्धनाऽभीष्टदेवतानमस्कारद्वारेण विघ्नविनायकोपशान्तये वृद्धावस्थायामपि, ते प्रयाताः प्रकर्षण याता अविराधितसंयमा अपि मङ्गलमभिहितम्, उत्तरार्द्धन, चाभिधेयमिति / सबंन्धप्रयोजने पुनः सन्मार्ग प्रपन्नाः, शीघं गच्छन्ति अमरभवनानि देवविमानानि। ते के? सामर्थ्यगम्ये। तथाहि-संबन्धस्तावदुपायोपेयलक्षणः, साध्यसाधन इत्याह-येषां प्रियं तपः संयमः, क्षान्तिः , ब्रहाचर्य च।।२८|| दश०४ अ०। लक्षणोवा, तत्रेद शास्त्रमुपायः, साधनंवा; साध्यमुपेयं वा शास्त्रार्थपरिधम्मभट्ठ-त्रि०(धर्मभ्रष्ट) धर्मच्युते, दश०१ चू० ज्ञानमिति। प्रयोजनं तु द्विविधम्-कर्तुः, श्रोतुश्च / पुनरनन्तर-परम्परधम्ममइ-स्त्री०(धर्ममति) धर्मबुद्धौ, "इट्ठजणविप्पओगे, आवइँ भेदादेकैकं द्वेधा। तत्रानन्तरंकर्तुः सत्त्वानुग्रहः। परम्परम्-अपवर्गाऽऽपडियरस रोगपत्थरस। वइपरिणामयतहा, धम्ममई होइ पाएण।।१।।" दिप्राप्तिः / तथा चोक्तम्- "सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् / दर्श०१ तत्त्व। करोति दुःखतप्ताना, स प्राप्नोत्यचिराच्छिवम् / / 1 / / " इति। श्रोतुः धम्ममग्ग-पुं०(धर्ममार्ग) परलोकगामिनि मार्गे, पं० व० 4 द्वार। पुनरनन्तरंशास्वार्थपरिज्ञानं, परम्परंतस्याप्यपवर्गप्राप्तिः। उक्त चधम्ममाण-त्रि०(ध्मायमान) भस्त्रावातेनोद्दीप्यमाने, "लोहगर 'सम्यक शास्त्रपरिज्ञानाद्विरक्ता भवतो जनाः लब्ध्वा दर्शनसंशुद्धिं, ते धम्ममाणधमधर्मितघोस।" उपा०२ अ० अग्निना ताप्यमाने, ज्ञा० 1 यान्ति परमा गतिम् / / 1 / / " इति / साम्प्रतं सूत्रव्याख्यानत्वा प्रणम्य, कम्? वीर कर्मविदारणातपसो विराजनाद्वर्यबीर्ययुक्तत्वाच जगति यो श्रु०६अ। वीर इति ख्यातः। यदवादि- "विदारयति यत्कर्म, तपसा तद् विराजते / धम्ममित्त-पुं०(धर्ममित्र) धर्मसुहृदि, षो०६ विव० पद्मप्रभजिनस्य तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः // 1 // " तं वीरं श्रीमद्वपूर्वभवनामधेये, सा ईमानस्वामिनम् / किविशिष्टम्-सकलगुणरत्नकुलगृहम्-सकलाः धम्ममुत्ति-स्त्री०(धर्ममूर्ति) अञ्चलगच्छीये शिवसिंहसूरिशिष्ये समस्ता ये गुणाः क्षमामार्दवाऽऽर्जवाऽऽदयः, त एव रौद्रदारिद्रयजयकीर्तिरिगुरो, जै० इ०। मुद्राविद्रावकत्वात्सकलकल्याणकलापकारणत्वाच रत्नानि सकधम्ममुह-न०(धर्ममुख) धर्माणा मुखमिव मुखमुपायो धर्ममुखम् / लगुणरत्नानि, तेषा कुलगृहमुत्पत्तिस्थान, तं सकलगुणरत्नकुलगृहम् / धर्मोपाये, "धम्माणं कासवो मुहं / " उत्त० पाई० 25 अ पुनः किंविशिष्टम्? विमलकेवलम्- विमलं सकलतदावारककर्माणुधम्ममूल-न०(धर्ममूल) धर्मलक्षणवृक्षस्य मूलमिव मूलम्। धर्ममूलभूते रेणुसंपर्कविकलत्वेन निर्मलं केवलं केवलाऽऽख्यं ज्ञानं यस्य स जीवदयाऽऽदिके, दर्श०२ तत्त्व / (तानि च 'धम्म' शब्देऽस्मिन्नेव भागे विमलकेवलस्तं, क्त्वाप्रत्यस्य चोत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह२६७३ पृष्ठे दर्शितानि) वितरामि प्रयच्छामि, कम् ? उपदेशम्-उपदिश्यते इत्युपदेशो धम्ममेह-पुं०(धर्ममेघ) यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा हिताहितप्रवृत्तिनिवृत्तिनिमित्तवचनरचनाप्रपश्चस्तम. केभ्यो? जनेभ्यो विवेकख्याती, धर्ममशुक्लकृष्णं मेहति सिञ्चतीति धर्ममेघः, प्रसंख्याने लोकेभ्यः / कथंभूतेभ्यः? धर्मरत्नार्थिभ्यो दुर्गतिप्रपतन्तं प्राणिगणं कुशीदस्य सर्वथा विवेकख्यातौ, धर्ममेघः समाधिरित्युक्तलक्षणे धारयति, सुगतौ धत्ते चेति धर्मः / उक्तं च- "दुर्गतिप्रसृतान् जन्तून्, असंप्रज्ञातापरनामधेये समाधिभेदे, द्वा० 20 द्वा०। यस्माद्धारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः धम्मय-पुं०(धर्मद) धम्मद' शब्दार्थ , स०१ सम०। / / 1 / / " इति / स एव रत्नं प्राग्व्यावर्णितशब्दार्थ , तदर्थयन्ते मृगयन्ते धम्मरय-त्रि०(धर्मरत) चारित्रधर्माऽऽसक्तचित्ते, पञ्चा० 5 विव०। इत्येवं शीला येते धर्मरत्नार्थिनस्तेभ्यः, सूत्रे च षष्ठी चतुर्थ्यर्थं प्राकृतलउद्युक्तविहारिणि, 'धम्मरयपुण्वसूरीणं / ' उद्युक्तविहारिचिरन्त क्षणवशात्। यदाहुः प्रभु-श्रीहेमचन्द्रसूरिपादाः स्वकृतप्राकृतलक्षणेनाऽऽचार्याणाम् / जीवा१ अधिo ''चतुर्थ्याः षष्टी / / 8 / 3 / 113 // इति गाथाक्षरार्थः / / भावार्थः पुनधम्मरयण-न०(धर्मरत्न) धर्म एव रत्नं धर्मरत्नम्। दर्श०२ तत्त्व / धर्माणां / रया-नत्वेति पूर्वकालाभिधायिना क्षिप्तोत्तरकालक्रियेण स्याद्वा--

Loading...

Page Navigation
1 ... 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456