Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मरयण 2727 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण न च तमवाप दुरापं, पितरावूचेऽथ यद् मयाऽत्र पुरे। चिंतामणी न पत्तो, तो जामि तयत्थमन्नत्थ।।६|| ताभ्याममाणि वत्स! स्वच्छमते! कल्पनेव खल्वेषा। अन्नत्थ विकत्थइन-स्थि एस परमत्थओ भवणे ||7|| तद्रनैरसपत्नैर्यथेष्टमन्यैरपिव्यवहरच। निम्मलकमलाकलियं, भवणं ते होइ जेणमिणं / / 8 / / इत्युक्तोऽपि स चिन्ता-रत्नाऽऽप्तौ रचितनिश्चयश्चतुरः। वारिजंतो पियरे-हिं निग्गओ हत्थिणापुरओ / / 6 / / नगरगण्यामाकर-कर्वटपत्तनपयोधितीरेषु। त्म्मगणपवणमणो, सुइरं भतो किलिस्संतो।।१०।। तमलभमानो विमनाः, दध्यौ किं नास्ति सत्यमेवेदम? अहब न तस्सऽस्थित्तं, न अन्नहा होइ सत्थुत्तं // 11 // इति निश्चित्य स चेतसि, निपुणं बम्भ्रमितुमारभत भूयः / पउराओ मणिखणीओ, पुच्छीपुच्छिं नियच्छंतो।।१२।। वृद्धनरणैकेन च, सोऽभाणि यथा मणीवतीहास्ति। खाणी मणीण तत्थ य, पवरमणी पावइ सपुन्नी / / 13 / / तत्र च जगाम मणिगण-ममलमनारतमथो मृगयमाणः। एगो य तत्थ मिलिओ, पसुवालो बालिसो अहियं / / 14 / / जयदेवेन निरक्ष्यत्, वर्तुल उपलश्च करतले तस्य। गहिओ परिच्छिओ तह, नाओ चिंतामणि त्ति इमो / / 15 / / सोऽयाचि तेन स मुदा, पशुपाल प्राह किममुना कार्यम्। भणइ वणी सगिहगओ, बालाणं कीलण दाह / / 16 / / सोऽजल्पदीदृशा इह, ननु बहवः सन्ति किन गृह्णासि ? / सिट्ठिसुओ भणइ अहं, समुस्सुओ निययगिहरामणे / / 17 / / तद्देहि मह्यमेनं, त्वमन्यमपि भद्र! लप्स्य से पत्र। अपरोवयारसील-तणेण तह विहु न सो देइ।।१८।। तत एतस्यापि च वर-मयमपकर्ताऽस्तु मा स्म भूदफलः। इय करुणारसियमई, सिट्ठिसुओ भणइ आभीरं / / 26 / / यदि भद्र ! मम न दत्से, चिन्तामणिमेनमात्मनाऽपि ततः। आराहसु जेण तुहं, पिचितियं देइ खलु एसो॥२०|| इतरः प्रोचे यदि स-त्यमेष चिन्तामणिर्मयाऽचिन्ति। ता वोरकरिरकव्वर-पमुह मह देउ लहु बहुयं / / 20 / / अथ हसितविकसितमुखः, श्रेष्ठिसुतः स्माऽऽह चिन्त्यते नैवम्। किं तुयवासतिगतिम-रयणिमुहे लितमहिपीढे / / 22 / / शूचिपट्टनिहितसिचये, स्नपितविलिप्त मणिं निधायोच्चैः। कप्पूरकुसुममाई-हि पूइउं नमिय विहिपुव्वं / / 23 / / तदनु विचिन्त्यत इष्ट, पुरोऽस्य सर्वमपि लभ्यते प्रातः। इय सोउं गोवालो, वि छागियागाममभिचलिओ॥२४|| न स्थास्यति हस्ततले, मणिरत्नं नूनमिदमपुण्यस्य। इय चिंतिय सिविसुओ, वितस्स पुट्टिनछड्डेइ।।२५।। गच्छन् पथि पशुपालः, प्राह मणे ! छागिका इमा अधुना। विछिणिय किणिय घणसा-रमाइ काहामि तुह पूर्य / / 26 / / मचिन्तितार्थपूा, सान्वयसंज्ञो भवेस्त्वमपि भुवने। एवमणिमुल्लवंते ण तेण भणिय पुणो एयं / / 27 / / दुरे ग्रामस्ताव-न्मणे ! कथा कथय काश्चन ममागे। अह न मुणसि तोऽहं तुह, कहेमि निसुणेसु एगग्गो / / 28|| देवगृहमेकहस्त, चतुर्भुजो वसति तत्र देवस्तु। इय पुणरुतं वुत्तो, वि जपए जाव नेव मणी / / 26 / / तावदुवाच स रुष्टो, यदि हुड् कृतिमात्रमपि न मे दत्से। ता चिंतियत्थसंपा-यणम्मि तुह केरिसी आसा?||३०|| तचिन्तामणिरिति ते. नाम मृषा सत्यमेव यदि चेदम्। जं तुह संपत्तीए, विन मह फिट्टइ मणे ! चिन्ता / / 31 / / किं च क्षणमपि योऽहं, रब्धातर्विना न हि स्थातुम् / सत्तो सोहं कहमिह, उववासतिगेण न मरामि? ||32|| तन्मे मारणहेतो-र्वणिजारे ! वर्णितोऽसि तद्गच्छ। जत्थ न दीससि इय भणि-य लखिओ तेण सो सुमणी॥३३॥ जयदेवो मुदितमनाः, संपूर्णमनोरथः प्रणतिपूर्वम्। चिंतामणिं गहिता. नियनयराभिमूहमह चलिओ॥३४॥ मणिमाहात्म्यादुल्लसि-तवैभवः पथिमहा पुरे नगरे। रयणवइनामधूयं, परिणीय सुबुद्धिसिटिस्स / / 35 / / बहुपरिकरपरिकलितो, जननिवर्हर्गीयमानसुणगणः / हत्थिणपुरम्मि पत्तो, पणओ पियराण चलणेसु // 36 / / अभिनन्दितः स ताभ्यां, स्वजनैः संमानितः स बहुमानैः। थुणिओ सेसजणेणं, भोगाणं भायणं जाओ॥३७॥ ज्ञातस्यास्योपनयो-ऽयमुच्चकैरमरनरकतिर्यक्षु / इयरमणीण खणीसु व, परिब्भमंतण कह कह वि॥३८॥ जीवेन लभ्यत इय, मनुजगतिः सन्मणीवतीतुल्या। तत्थ वि दुलहो चिंता-मणि व्व जिणदेसिओ धम्मो॥३६।। पशुपालोऽत्र यथा खलु, मणिं न लेभेऽनुपात्तसुकृतधनः। जह पुण्णचित्तजुत्तो, वणिपत्तो पण तयं पत्तो ||4|| तद्वगतगुणविभवो, जीवो लभते न धर्मरत्नमिदम्। अविकलनिम्मलगुणगण-विहवभरो पावइ तयं तु // 41 // दृष्टान्तमेनं विनिशम्य सम्यक्, सद्धर्मरत्नग्रहणे यदीच्छा। अमुद्रदारिद्रयविनाशदक्षं, तत्सद्गुणद्रव्यमुपार्जयध्वम्॥४२।।" इति पशुपालकथंतिगाथार्थः। कतिगुणसंपन्नःपुनस्तत्प्राप्तियोग्य इति प्रश्नमाशङ्क्याऽऽहइगवीसगुणसमेओ, जुग्गो एयस्स जिणमए भणिओ। तदुवजणम्मि पढम, ता जइयव्वं जओ भणियं / / 4 / / एभिरेकविंशतिगुणैर्वक्ष्यमाणैः समेतोयुक्तः। पाठान्तरेणसमृद्धः सम्पूर्णः, समिद्धो वा देदीप्यमानो, योग्य उचितः, एतस्स प्रस्तुतधर्मरत्नस्य, जिनम तेऽर्हच्छासने, भणितः प्रतिपादितः, तदभिरिति शेषः / ततः किम्? इत्याह-(तदुवजणम्मि त्ति) तेषां गुणानामुपार्जने ग्रहणे, प्रथममादी, 'तरमाद्धेतोर्यतितव्यम् / इहायमाशयः यथा प्रसादार्थिनः शल्योद्धारपीठबन्धाऽऽदावाद्रियन्ते, तदविनाभावित्वाद्विशिष्टप्रासादस्थ, तथा धर्मार्थिभिरेते गुणाः सम्यगुपार्जनीयाः, तदधीनत्वाद्विशिष्टधर्मसिद्धेरिति यतो यस्माद्भणितं गदितं, पूर्वसूरिभिरिति गम्यत इति / ध०२०१अधि०। धम्मरयणस्स जोग्गो, अक्खुद्दो रूववं पगइसोम्मो। लोयप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो // 370 / / लज्जालुओ दयालू, मज्झत्थो सोम्मदिहि गुणरागी। सक्कह-सपक्खजुत्तो, सुदीहदंसी विसेसन्नू // 371 / / बुड्डाणुगो विणीओ, कयन्नुओ परहिअत्थकारी अ। तह चेव लदलक्खो , ऍगदीसगुणो हवइ सडो // 372 / / परतीथिक प्रणीतानां सर्वेषामपि धर्माणा मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नम्, जिनो दितो देशविरत्यादिरूप: समाचारः / तस्य योग्य उन्वितः, ईदृफ् स्वरूप एव श्राव

Page Navigation
1 ... 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456