Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1427
________________ धारणाववहार 2746 - अभिधानराजेन्द्रः - भाग 4 धारणाववहार सन्धारणा, संप्रधारणा च / तया छेदश्रुतार्थावधारणलक्षणया यः सम्यक दात्या व्यवहारः प्रयुज्यते, तं धारणाव्यवहारं धीरपुरुषा बुवले / स्प्रति तेषानेव चतुर्णामकार्थिनां शब्दव्युत्पत्तिमाह.. पाबल्लेण उवेच व, उद्धियपयधारणा उ उद्धारा। विविहेहिँ पगारेहिं, धारे अत्थं विधारा सा॥६४४|| सम एकीभावम्मी, उद्धरणे ताणि एकभावेण / धारे तत्थ पयाणि उ, तम्हा संधारणा होइ / / 645 / / जम्हा उ संपहारेउं, ववहारं पउंजती। तम्हा उ कारणे तेण, नायव्वा संपहारणा // 646 / / उत प्राबन्येन उपेत्य वा धृतानामर्थपदानां धारणा उद्धारा उद्धारणा। विविध प्रकार विशिष्ट वाऽर्थमुद्धृतमर्थपदं ययाधारणया स्मृत्या धारयति सा विधार। विधारणा / तथा-समशब्द एकीभावे, धृता तु धारणा तात्यर्थपदानि आत्मना सहकभावेन यस्माद्धार-यति तस्मात् धारणा संधारणा भवति। तथा यस्मात्संप्रधार्य सम्यक्प्रकर्षणाऽवधार्य व्यवहार प्रयुक्त, तस्मात्कारणातेन शिष्येणेयं प्रधारणा भवति ज्ञातव्या। धारणववहारो सो पउंजियव्वो उ के रिसे पुरिसे?। भन्नति गुणसंपन्ने, जारिसए तं सुणेहि ति॥६४७।। एष धारणा व्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः? सूरिराह-- भण्यते.-यादूशे गुणसम्पन्ने प्रयाक्तव्यस्तद्वक्ष्यमाणं शृणु? तमेवाऽऽहपवयणजसम्मि पुरिसे, अणुग्गहविसारए तवस्सिम्मि। सुस्सुयबहुस्सुयम्मि य, विवक्कपरिपागसुद्धम्मि॥६४८|| प्रवचनं द्वादशाङ्ग, श्रमणसङ्कोवा तस्य यः कीर्तिमिच्छेत् स प्रवचनय - शस्तस्मिन तपस्विनि, तथा श्रुतं शोभनमाकर्णित, बहुश्रुतं च येन स सुश्रुतबहुश्रुतः। किमुक्तं भवति-यस्य बहपि श्रुतं न विस्मृतिपथमुपयाति स सुश्रुतबहुश्रुतः। अथवा बहुश्रुतोऽपि सन् यस्तरयोपदेशेन वर्तते स मार्गानुसारिश्रुतत्वात् सुश्रुतबहुश्रुतः, तस्मिन्, तथा विशिष्ट विनयाँचित्यान्विते वामपरिपाके विशुद्धिर्यस्मिन्पुरुषे तस्मिन् प्रयोक्तव्यः। एतदेवाऽऽहएएसु धीरपुरिसा, पुरिसज्जाएसु किं चि खलिएसु। रहिए विधारइत्ता, जहारिह देंति पच्छित्तं // 646 / / एतेष्वनन्तरोदितगुणसम्पन्नेषु पुरुषजातेषु किश्चिदत्र मनाक् प्रमादवशाद् गूलगुणविषय उत्तरगुणविषये वाक्स्खलितेषु रहितेऽपि असत्यष्यादिगे व्यवहारखये धीरपुरुषा अर्थपदानि कल्पप्रकल्पव्यवहारगतानि कानिचित् धारयित्वा यथार्ह ददति प्रायश्चित्तम्। __ संप्रति 'रहिए वि धारयित्ता" (646) इत्यस्य व्याख्यानमाहरहिए णाम असंते आइल्लम्मि ववहारतियगम्मि। ताहे विधारइत्ता, वीमसेऊण जं भणियं // 650 / / रहितनाग 3 राति अविद्यमानकेव्यवहारत्रिकसतिततो विधाय यद भणितं भवति / किमुक्त भवति? विमृश्य पूर्वापरपालोचनेन / देशवालाऽऽप्रपेक्षया सम्यक् छेदश्रुतार्थं परिभाव्य। किमित्याह... पुरिसस्स उ अइयारं, वियारइत्ता ण जस्स जं जोग्गं / तं देंति उ पच्छित्तं, केणं देंती उतं सुणह // 651 / / पुरुषस्यातिचारं द्रव्यतः क्षेत्रतः कालतो भावतश्च विचार्य यस्य यदर्ह प्रायश्चित्तं तत केन दीयते। आचार्यः प्राहयेन दीयते तत् शृणु। तदेवाऽऽहजो धारितो सुतत्थो, अणुओगविहीऍ धीरपुरिसेहिं। आलीणपलीणेहि, जयणाजुत्तेहिँ दंतेहिं॥६५२|| यो नाम धीरपुरुषैरालीनालीनैर्यतनायुक्तैर्दान्तश्चानुयोगविधौ व्याख्यानवेलायां श्रुतस्य भेदश्रुतस्यार्थो धारितोऽविस्मृतीकृतस्तेन दीयते। साम्प्रतमालीनाऽऽदिपदानां व्याख्यानमाह-- अल्लीणा णाणाऽऽदिसु, पदें पदें लीणा उ होति पल्लीणा। कोहाऽऽदी या पलयं, जेसि गया ते पलीणाओ / / 653 / / जयणाजुतो पयत्तव, दंतो जो उवरतो उ पावहिं। अहवा दंतो इंदिय-दमेण नोइंदिएणं च / / 654|| ज्ञानाऽऽदिषु आ समन्तात् लीना आलीनाः। पदे पदे लीना भवन्ति प्रलीना अथवा--येषां क्रोधाऽऽदयः प्रलयं गताः ते प्रलीनाः, प्रकर्षण लीना लयं विनाशं गताः क्रोधाऽऽदयो येषामिति व्युत्पत्तेः / यतनायुक्तो नाम सूत्रानुसारतः प्रयत्नवान्, दान्तो यः पापेभ्य उपरतः। अथवा-दान्तो नाम इन्द्रियदमेन, नोइन्द्रियेण नोइन्द्रिय-दमेन चान्यतः। तदेवं छेदश्रुतार्थधारणावशतो धारणाव्यवहार उक्तः। साम्प्रतमन्यथा धारणाव्यवहारमाहअहवा जेणऽण्णइया, दिट्ठा सोही परस्स कीरती। तारिसयं चेव पुणो, उप्पण्णं कारणं तस्स // 655 / / सो तम्मि चेव दवे, खेत्ते काले य कारणे पुरिसे। तारिसयं अकरें तो, न हु सो आराहओ होइ॥६५६।। सो तम्मि चेव दव्वे, खेत्ते काले य कारणे पुरिसे। तारिसयं चिय भूयो, कुव्वं आराहगो होइ।।६५७।। अथवेति प्रकारान्तरे. येनान्यदा परस्य शोधिः क्रियमाणा दृष्टा, स तमर्थ रमरति- यथा एवंभूतेषु द्रव्याऽऽदिष्वेवंभूते कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति। पुनरन्यदाऽस्य पुरुषस्य उपलक्षणमेतत्-अन्यस्य वा तादृशमेव पुनः कारणं समुत्पन्नं ततो यदि तस्मिन्नेव, तादृश एवेत्यर्थः। द्रव्ये क्षेत्रे काले, चशब्दाद्भावे च तादृश एव कारणे तस्मिन्नेव तादृशे वा पुरुष तादृशमकुर्वन, रागेण वा अन्य प्रायश्चित्तं ददानो वर्तते, तदा स (न हु) नैव आराधको भवति / अथ यः तस्मिन्नेव द्रव्ये क्षेत्रे काले भावे च कारणे पुरुषे च तादृश करोति, स तदा आराधको भवति। धारणाव्यवहारस्यैव पुनरन्यथाप्रकारमाहवेयावच्चकरो वा, सीसो वा देसहिंडगो वा वि। दुम्मेहत्ता न तरइ, ओहारेउं बहुं जो उ॥६५८।। तस्स उ उद्धरिऊणं, अत्थपयाई तु देंति आयरिया। जेहिं न करेति कजं, ओहारेत्ता उ सो देसं // 656 / /

Loading...

Page Navigation
1 ... 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456