Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1380
________________ 2702 - अभिधानराजेन्द्रः - भाग 4 धम्म था रसाद् दधिसौवीरकाद् जाता रसजाः, तथा संस्वेदाजाताः संस्वेदजा यूका मत्कुणाऽऽदयः। उद्भिजाः खञ्जरीटकदर्दुराऽऽदय इति। अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनेपन्यास इति ||8|| एभिः पूर्वोक्त : षभिरपि कायैस्वसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्यादिति संबन्धः। तदेतद् विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिर्जी वोपमर्दकारिणमारम्भं परिग्रह च परिहरेदिति / / 6 / / शेषव्रतान्यधिकृत्याऽऽहमुसावायं वहिडें च, उग्गहं च अजाइयं / सत्था दाणाइँ लोगंसि, तं विजं परिजाणिया / / 10 / / (मुसावायमित्यादि) मृषा असद्भूतो वादो मृषावादः, तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत्, तथा-(अवहिट्ठमिति) मैथुनम्, अवग्रह परिग्रहम, अयाचितमदत्ताऽऽदानम् / यदि वा- "अवहि-ट्ठमिति।" मैथुनग्रहोऽवग्रमयाचितमित्यनेनादत्ताऽऽदानं गृहीतम् / एतानि च मृषावादाऽऽदीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते / तथा दीयते गृह्यतेऽष्टप्रकारे कर्माभिरिति कर्मोपादानकारणानि, अस्मिन् लोके तदेतत्सर्वे विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 10 // किं चाऽन्यत्पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि य। धूणा दाणाइँ लोगंसि, तं विजं परिजाणिया // 11 // (पलिउंचणमित्यादि) पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तत्साफल्याऽऽपादनार्थ कषायनिरोधो विधेय इति दर्शयति। परि समन्तात् कुञ्च्यन्ते वक्रतामापद्यन्तेक्रिया येन मायाऽनुष्ठानेन तत्परिकुञ्चनं मायेति भण्यते / तथा-भज्यते सर्वत्राऽऽत्मा प्रहीक्रियते येन स भजनो लोभस्तम्, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलत्यात स्थण्डिलवद्भवति, स स्थण्डिलः क्रोधः / यस्मिश्च सत्यूज़ श्रय ति जात्यादिना दर्पाऽऽध्मातः पुरुष उत्तानीभवति स उच्छ्रायो मानः, छान्दसत्वान्नपुंसकलिङ्गता। जात्यादीनामेलत्स्थानानां बहुत्वात् तत्कार्यस्याऽपि मानस्य बहुत्वमतो बहुवचनम्। चकाराः स्वगतभेदसंसूचनार्थाः, समुचयार्था वा / धूनयेति प्रत्येक क्रिया योजनीया / तद्यथा-परिकुञ्चनं मायां धुनय, धूनीहि वा। तथा भजनंलोभं, तथास्थण्डिलं क्रोध, तथा उच्छ्रायं मानं, विचित्रत्वात् सूत्रस्य, क्रमोल्लइननिर्देशो न दोषायेति / यदि वा-रागस्य दुस्त्यजत्वात् लोभस्य च मायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति / कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि परिकुञ्चनाऽऽदीनि अस्मिन् लोके आदानानि वर्तन्ते तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत // 11 // पुनरप्युत्तरगुणानधिकृत्याऽऽहधोयणं रंयणं चेव, वत्थीकम्मं विरेयणं / वमणंऽजणपलीमंथं, तं विजं परिजाणिया / / 12 / / (धोयणमित्यादि) धावनं प्रक्षालनं हस्तपादयोर्वस्त्राऽऽदेरञ्जनमपि, (?) तथा-विरेचनं निरूहाऽऽत्मकमधोविरेको वा।। वमनमूर्ध्वविरेकः / तथा अञ्जन नयनयोरिति / एवमादिकमन्यदपि शरीरसंस्काराऽऽदिकं यत् संयमपरिमन्थकारि संयमोपघातरूपं, तदेतद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत॥१२॥ अपि चगंधमल्लसिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थि-कम्मंच, तं विजं परिजाणिया / / 13 / / (गंधमल्ल इत्यादि) गन्धाः कोष्टपुटाऽऽदयः, माल्यं जात्यादिकम्, स्नानं च शरीरप्रक्षालनं देशतः, सर्वत्रश्च / तथा-दन्तप्रक्षालनं कदम्बकाष्ठाऽऽदिना, परिग्रहः सचित्ताऽऽदेः स्वीकरणम् / तथा-स्त्रियो दिव्यमानुषतैरश्चः। तथा-कर्म हस्तकर्म, सावद्यानुष्ठानं वा / तदेतत्सर्व कर्मोपादानतया संसारकार-णत्वेन परिज्ञाय विद्वान् परित्यजेदिति // 13 // किं चाऽन्यत्उद्देसियं कीयगडं पामिचं चेव आहडं। पूर्य अणेसणिज्जं च, तं विज्जं परिजाणिया // 24 // (उद्देसियमित्यादि) साध्वाधुपदेशेन यहानाय व्यवस्थाप्यते तदुद्देशिकम्। तथा-क्रीत क्रयस्तेन क्रीतं गृहीतं क्रीतं गृहीतं क्रीतक्रीतं, (पामिचं ति) साध्वर्थमन्यत उद्यतकं यद् गृह्यते तत्तदुच्यते, चकारः समुच्चयार्थः, एवकारोऽवधारणार्थः / साध्वर्थ यद् गृहस्थेन नीयते तदाहृतम्। तथा-(पूयमिति) आधाकर्मावयवसंपृक्तं शुद्धमप्याहारजातं भवति। किंबहुनोक्तेन ? यत् केनचिद्दोषेणानेषणीयमशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन प्रत्याचक्षीतेति।।१४।। किं चआसूणिमक्खिरागंच, रसगिद्धूवघायकम्मगं। उच्छोलणं च ककं च,तं विजं परिजाणिया|१५|| (आसूणि इत्यादि) येन घृतपानाऽऽदिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ समन्तात् शूनीभवति बलवानुपजायते, तदाशूनीत्युच्यते / यदि वा-(आसूणि त्ति) श्ल घायतः श्लाघया क्रियमाणया आसमन्तात् शूनश्छूनोलघुप्रकृतिः कश्चिद्दाऽऽध्मातत्यात् स्तब्धो भवति। तथा-अक्ष्णां रागो रञ्जनं सौवीराऽऽदिकमञ्जनमिति यावत् / एवं रसेषु शब्दाऽऽदिषु विषयेषु वा गृद्धिं गाद्ध्य तात्पर्यमासेवा, तथोपद्यातकर्मेत्युच्यते / तदेव लेशतो दर्शयति-(उच्छोलणं ति) अयतनया शीतोदकाऽऽदिना हस्तपादाऽऽदिप्रक्षालनम्, तथा कल्कं लोध्राऽऽदिद्रव्यसमुदायेन शरीरोद्वर्तनकं, तदेतत्सर्वं बन्धनायेत्येवं विद्वान् पण्डितो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेदिति / / 15|| अपि चसंपसारा य कयकिरिए, पसिणाऽऽयतणाणिय। सागारियं च पिंडं च, तं विजं परिजाणिया।।१६|| (संपसारा य इत्यादि) असंयतैः सार्धं संप्रसारणं पर्यालोचन, परिहरेदिति वाक्यशेषः। एवं संयमानुष्ठानं प्रत्युपदेशदानम्। तथा-'कयकिरिए' नाम कृता शोभना गृहकरणाऽऽदिक्रिया येन स कृतक्रिय इत्येवमसंयतानुष्ठानप्रशंसनम्। तथा--प्रश्रस्याऽऽदर्शः प्रश्नाऽऽदेरायतनमाविष्करण कथन यथावस्थित-प्रश्रनिर्णयनानि / यदि वा-प्रश्नाऽऽयतनानि लौकिकानां

Loading...

Page Navigation
1 ... 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456