Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धणंजय 2654 - अभिधानराजेन्द्रः - भाग 4 धणमित्त गोत्रे च / "उत्तरापोट्टपदा णक्खत्ते किं गोते पण्णते? धणंजयसगोते आ०का द्वारवतीवास्तव्ये कमलामेलायाः पत्यौ उग्रसेनस्य नप्तरि, पण्णत्ते / " सू०प्र० 10 पाहु०। जंग। धनञ्जयमालाद्विसन्धानमहा- आ०म० अ०१ खण्ड / आ०चूला काम्पिल्यपुरस्थे स्वनामख्याते काव्याऽऽदिकृति जैनकवौ, अयं कविः विक्रमसंवत् 884 मिते विद्यमान वणिजि,उत्त०१३ अ०। (तद्वक्तव्यता 'बभदत्त' शब्दे)कौशाम्बीनगरस्थे आसीत्। जै०इ०। स्वनामख्याते वणिजि, ध०र०। (तद्वक्तव्यता बंभसेण' शब्दे) राजगृहधणकंता-स्त्री०(धनकान्ता) कलिङ्गदेशस्थकाञ्चनपुरनगरस्थधन- नगरस्थधनसार्थवाहस्य स्वनामख्याते पुत्रे,ज्ञा० 1 श्रु०७ अ०॥ वहश्रेष्ठिपत्न्याम्, दर्श०१ तत्त्व। धणधण्णदट्वजाय-न०(धनधान्यद्रव्यजात) धनधान्यरूप्यकारे, धणक्खय-पुं०(धनक्षय) धनहानौ, व्य०३ उ०। धनक्षय इति वा / जी० "निक्खित्ताणियहरंतिधणधण्णदव्वजायाणि।" प्रश्न०३आश्र० द्वार। 3 प्रति०४ उ० धणधण्णपमाणाइक्कम-पु०(धनधान्यप्रमाणातिक्रम) धनधान्ययोः घणगिरि-पुं०(धनगिरि) अवन्तीजनपदस्य तुम्बवनसन्निवेशे स्थिते प्रमाणस्य बन्धनतोऽतिक्रमोऽतीचारः धनधान्यप्रमाणातिक्रमः। ध०२०। स्वनामख्याते इभ्यपुत्रे, आ०म० 1 अ०२ खण्ड। कल्प०ा आ०का इच्छापरिमाणस्य पञ्चमाणुव्रतास्यातिचारभेदे, धनधान्यस्य प्रमाण(तद्वक्तव्यता अजवइर' शब्दे प्रथमभागे 216 पृष्ठे गता) आर्यसिंह- प्राप्तस्याऽधमर्णाऽऽदिभ्योऽधिकलाभेसमुपस्थिते यावन्नातनं विक्रीणीते गिरिस्थविरस्य शिष्ये स्वनामख्याते स्थविरे, (कल्प०)आर्य्यफल्गु- तावद् गृह एव तत्स्थापयतः सत्यकारेण वा स्वीकुर्वतः स्थूलमूढकामित्रस्य शिष्ये स्वनामख्याते वसिष्ठसगोत्रे स्थविरे च / 'थेरस्स णं ऽऽदिबन्धनेन वा धनधान्यतिक्रमरूपः प्रथमोऽतिचार इति / ध०२ अज्जफरगुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी अधि० ध०र० आव०। उपा०) वासिवसगोत्ते।" (कल्प०)"धणगिरिं च वासिट्ठ।" कल्प० २अधि० धणधण्णसंचय-पुं०(धनधान्यसंचय) धनं हिरण्याऽऽदि, धान्य 8 क्षण। शाल्यादि,तयोः संचयो राशिर्धनधान्यसंचयः। धनधान्ययो राशी, धणगुत्त-पुं०(धनगुप्त) कस्मॅश्चिम्नगरे स्थिते स्वनामख्याते आचार्य, उत्त०६अ० आ०चू०४ अ०। (तद्वक्तव्यला ‘पच्छित्त' शब्दे वक्ष्यते) 'आचार्या धणपाल-पुं०(धनपाल) राजगृहनगरस्थधनसार्थवाहसुते रवनामधनगुप्ताख्याः , एकत्र नगरेऽभवन् / ' (1) आ०क० / उल्लुकातीर- ख्याते सार्थवाहे, ज्ञा०१ श्रु०७ अ० कौशाम्बीनगररथे स्वनामख्याते नगरस्थे आचार्यमहागिरिशिष्ये वैक्रियपश्चमनिवधर्माचार्यस्य नृपे, "कोसंबी णयरी, धणपालो राया, येसमणभद्दे अणगारे पडिलाभिए गङ्गाचार्य्यस्य स्वनामख्याते गुरौ, आ०म०१ अ०२ खण्ड। विशेगास्था०। इहं०जाव सिद्धे।" विपा० २श्रु०४अ०। अवन्तीजनपदस्थतुम्बवनसन्निधणगोव-पुं०(धनगोप) राजगृहनगरस्थधनसार्थवाहस्यपुत्रे, ज्ञा०१ श्रु० वेशस्थे स्वनामख्याते इभ्ये च। आ०म०१अ० २खण्ड। सर्वदेवब्राह्मणपुत्रे ७अ० चन्द्रगच्छीयमहेन्द्र-सूरिशिष्येण शोभनाचार्येण प्रतिबोधिते श्रावके, अयं धणणंदि (दी)-पुंगा स्त्री(धननन्दि (न्दी) द्विगुणे देवद्रव्ये, "देवदव्वं च धनपालो भोजराजसमकलिको महाकविरासीत् / जै०इ०। दुगुणं धणणंदी भण्णइ।" दर्श०१ तत्त्व। धणप्पभा-स्त्री०(धनप्रभा) कुण्डलवरद्वीपस्थवैश्रमणप्रभनगरस्योत्तरधणणिहि-पुं०(धननिधि) कोशे, तदात्मके लौकिके निधिभेदे च / पार्श्ववर्तिन्या राजधान्याम्, "धणप्पभा उत्तरे पासे।" दी। स्था०५ ठा०३ उ०। घणवद्धण-पुं०(धनवर्द्धन) धनवृद्धिकारके, स्था० 10 ठा०॥ घणतोसग-त्रि०(धनतोषक) धनेन तुष्यतीति धनतोषकः / चौरा- धणमण-त्रि०(धनवत्) "आल्विल्लोल्लाल-वन्त-मन्तेत्तेर-मणा ऽऽदिके, "धणतोसगा गहिया य जे नरगणा।" प्रश्न०३ आश्र० द्वार। मतोः" ||8||156 / / इति प्राकृतसूत्रेण मतोरेते आदेशाः। प्रा०२ पाद ! धणत्थि(ण)-त्रि०(धनार्थिन) धनाभिलाषिणि, "तो पडिभणेइ सेट्टी, धनिनि, व्या धणत्थिणो जइ तुमे तहा वि इमं / " ध०र०। अधुना धनवतां स्वरूपमाहधणदत्त-पु०(धनदत्त) राजगृहनगरस्थे धनापरनामधेये स्वनाम-ख्याते कोडिग्गसो हिरण्णं, मणिमुत्तसिलप्पवालरयणाई। सार्थवाहे, नं०। आ०क०ा आ०म०। आ०चू०। (तत्कथा 'चिलाईपुत्त' अज्जयपिउपज्जागय,एरिसया होति धणमंता॥३३०|| शब्दे तृतीयभागे 1188 पृष्ठे गता) वसन्तपुरस्थे तिलक श्रेष्ठिपुत्रे येषामार्या पिता पिता प्रतीतः,पर्यायः प्रपितामहः, तेभ्य आगतं स्वनामख्याते श्रेष्ठिनि, पिं० (तत्कथा 'परावट्टिए' शब्दे वक्ष्यते) कोट्यग्रशः कोटिसंख्यया हिरण्यं मणिमुक्ताशिलाप्रवालरत्नानि च, विस्तीर्णग्रामस्थे स्वनामख्याते कुटुम्बिनि च / पिं०। मणयश्चन्द्रकान्ताऽऽद्याः, मुक्ताफलानि विद्रुमाणि, रत्नानि कर्केतनाधणदेव-पुं०(धनदेव) मण्डिकगणधरस्य पितरि,आ०म०१ अ०२ ऽऽदीनि, ते ईदृशा भवन्ति धनवन्तः। व्य० १उ०३ प्रकला खण्ड / आ०चू० / अस्थिकग्रामापरनामधेर्य वर्द्धमानकनगरस्थे स्वनाम- घणमंत-त्रि०(धनवत्) 'धणमण' शब्दार्थे, प्रा०२ पाद। ख्याते वणिजि, आ०चू० 1 अ०। आ०म०। कल्पा स्था०। (तद्वक्तव्यता घणमित्त-पुं०(धनमित्र) विनयपुरस्थे वसुश्रेष्ठिसुते स्वनामय्याते श्रेष्ठिनि, 'वीर' शब्दे) "धनदेवो वणिक् तत्राऽऽयातः प्रेक्ष्य महानदीम्।' (13) | ध०र०

Page Navigation
1 ... 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456