Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मज्झाणोवगय 2717- अभिधानराजेन्द्रः - भाग 4 धम्मत्थकाम धम्मज्झाणोवगय-त्रि०(धर्मध्यानोपगत) धर्मध्यानयुक्ते, दर्श०४ तत्व। कल्प० १अधि० १क्षण। रा०ा 'धम्मणायगाणं 22 / " इह धाऽधिधम्मट्ठ-पुं०(धर्मार्थ) धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजनम् / / कृत एत, तस्य (नायकाः) स्वामिनः, तल्लक्षणयोगेन, तद्यथाधर्महतुके प्रयोजने, सूत्र०१ श्रु०२अ०२०॥ धर्मनिमित्ते, आचा०२ श्रु०५ तद्वशीकरणभावात् तदुत्तमावाप्लेरतत्फलपरिभोगात्तद्विधातानुपपत्तेः / अ०१ उ०। हा०। धर्मश्वार्थः, परमार्थतोऽन्यस्थानर्थरूपत्वात् / सूत्र०१ तथाहि-एतद्वशिनो भगवन्तो विधिसमासादनेन विधिनाऽयमाप्तो श्रु०२ अ०३उ०। तस्यैव सदिय॑माणत्वात् (सूत्र०१ श्रु०२अ०२उ०) भगवाद्धेः, तथा निरतिचारपरिपालनतया पालितश्चातिचारविरहेण, एवं धर्मार्थः / सूत्र०१ श्रु०१६ अ०। धर्मरूपेऽथे , "जे धम्मट्ट वियागरे।" यथोचितदानतो दत्तश्च यथाभव्यम्, तथा तत्रापेक्षाभावेन नामीषां दाने जन्तूतां धर्भरपमर्थ व्याकुर्वन्ति ये धर्मप्रतिपत्तियोग्या इत्यर्थः / सूत्र०१ वचनापेक्षा, एवं च तदुत्तमावाप्तयश्व भगवन्तः प्रधानक्षायिकधर्मावाप्त्या श्रु०१५ अग तीर्थकरत्वात्प्रधानोऽयं भगवतां, तथा परार्थसंपादनेन सत्त्वार्थकरणशीधम्मट्ठकाम-पुं०(धर्मार्थकाम) धर्मः चारित्रधादिस्तस्यार्थः प्रयोजनं लतया, एवं हीनेऽपि प्रवृत्तेः, अश्वबोधाय गमनाऽऽकर्णनात् / तथा मोक्षः, तं कामयतीच्छति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामः। तथाभव्यत्वयोगात् अत्युदारमेतदेतेषाम् / एवं तत्फलपरिभोगायुक्ताः मुमुक्षौ, दश०६ ॐ धर्मार्थकामेषु, दश०६ अ०। सकलसोन्दर्येण निरुपम रूपाऽऽदि भगवतां तथा प्रातिहार्ययोगात् धम्मट्ठवित्तेहा-स्त्री०(धर्मार्थवित्तेहा) धर्मनिमित्तकद्रव्योपार्जनचेष्टायाम, नान्यषामेतत, एवमुदार यनुभूतः समग्रपुण्यसंभारजेय, तथा तदाधिमार्थ रस्य विनेह), तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य, प्रत्यतो भावात्न देवानां स्वातन्त्र्येण, एवं तद्विधातरहिता अबन्ध्यपुण्यदूरावस्पर्शनं वरम् // 6 // " हा०४ अ५० प्रतिका बीजन्यात् एतेषां स्वाश्रयपुष्टमेतत्, तथा अधिकानुपपत्ते तोऽधिकं धम्मट्ठाण-न धर्म (H)स्थान) धर्मश्वासौ स्थानं धर्मस्थानम्। धर्मरूपे पुण्यं, एवं पापक्षयभावाद् निर्दग्धमेतत्, तथाऽहेतुकविघातासिद्धेः सदा आलये, "धम्गट्ठाणे ठिया उ जं परगे।'' दश० १अ०। धर्मादनपेतं सत्त्वाऽऽदिभावेन / एवं धर्मस्य नायका धर्मनायका इति / / 22 / / ला धर्मम,तदा स्थानम् / उपशमप्रधाने द्वितीये क्रियास्थानभेदे, सूत्र०२ धम्मणाह-पुं०(धर्मनाथ) पञ्चदशे स्वनामख्याते जिने, 'श्रीधर्भ-- श्रु०२ अ०। तथा च क्रियास्थानस्याधर्मस्थानधर्मस्थानधर्माधर्मस्थान नाथमानम्य, रत्नवाहपुरे स्थितम् / तस्यैव पुररत्नस्य, कल्पं किञ्चिद् भेदेषु / द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्य पुरुषविजयविभङ्गाद अधीम्यहम् / / 1 / / ' ती०१६ कल्प। वक्ष्यति / सूत्र०२ श्रु०२ अ०। धम्मणिप्फत्ति-रत्री०(धर्मनिष्पति) धर्मसिद्धौ, षो०३ विव० धम्मट्टि(ण)-पुं०(धर्मार्थिन) धर्मः श्रुतचारित्राऽऽख्यरतनार्थो धर्मार्थः / धम्मणिरुच्छाह-पुं०(धर्मनिरुत्साह) सदनुष्ठाननिरुधमे, ''णहु सूत्र०२ श्रु८१ अ०। धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजन, स धम्मणिरुच्छाहो, पुरिसो सूरो सुवलिओ वि।'' सूत्र०१ श्रु०४ अ०१ उ०। एवार्थस्तरसव सद्भिरयमाणत्वाद्धर्मार्थः, स यस्यारतीति धर्मार्थी। | धम्मण्णु-पुं०(धर्मज्ञ) धर्मवेदिनि, षो०२ विव०॥ सकलशास्त्रार्थवेदिनि सूत्र०१ श्रु०२अ०२०। धर्मेणार्थों, धर्म एव वाऽर्थः परमार्थतोऽन्य- च। दर्श०४ तत्त्व। रयानर्थरूप वाद धर्मार्थः, स विद्यते यस्याऽसो धर्मार्थः / धर्मप्रयोज- धम्मतत्त-न०(धर्मतत्व) धर्मपरमार्थ , “एतदिह धर्मतत्त्वम् / षो०३ नवति, सूत्र०१ श्रु०२ अ०३ उ०। जीवा 'धम्मट्टी धम्मविऊ।" धर्मः / विव०। धर्मस्वरूप, षो०३ विव०। "लिङ्गान्येतानि धर्मतत्त्वस्य / ' श्रुतचारित्राऽऽख्यस्तैनार्थः, स एवार्थोधर्मार्थः, स विद्यते यस्याऽसौ षो०३ विव०। प्रतिषिद्धोधर्मतत्त्वज्ञैः धर्मस्वरूपवेदिभिः। षो०६ विव०। धर्मार्थी। न पूजाऽऽद्यर्थ क्रियासु प्रवर्तते, अपितु धर्मार्थम्। सूत्र०१ श्रु० | धम्मतित्थ-न०(धर्मतीर्थ) तीर्यते संसारसागरोऽनेनेति तीर्थ, धर्म एव 16 अ० धम्मट्टी उवहाणवीरिए।'' सूत्र०१ श्रु०२ अ०२ उ०। धर्मप्रधानं वा तीर्थ धर्मतीर्थम् / धर्मरूपे तीथें, धर्मप्रधाने तीर्थे च / शिवसुखाभिलाषितया पक्षपातपरिहारेण पूर्वापरपालोचके, दर्श०५ आ०म० अ०।०ा लग तत्त्व। परलोकभीरां च / प०व०। धम्मतित्थयर-पुं०(धर्मतीर्थकर) तीर्यतेऽनेनेति तीर्थ, धर्मप्रधानं तीर्थ धर्मार्थितायाः फलम् धर्मतीर्थ, धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्याऽऽदिसम्बन्धिनश्चाधम्मत्थी दिद्वत्थे, दढो व्व पंकम्मि अपडिबंधाओ। धर्मप्रधानस्य परिहारः। तत्करणशीलो धर्मतीर्थकरः। सदेवमनुजासुरायां उत्तारिजंति सुहं, धन्ना अण्णाणसलिलाओ॥७६|| पर्षदिसर्वभाषापरिणामिन्याधर्मतीर्थप्रवर्तके जिने, ध०२अधि०ा आ०म० धार्थिनः प्राणिनः, दृष्टार्थे ऐहिके, दृढ इव वनस्पतिविशेषः, इव | लo "अह तेणेव कालेणं, धम्मतित्थयरे जिणे।" उत्त०२३ अ०॥ पढ़ें प्रतिबन्धात्कारणादुत्तार्यन्ते पृथक् क्रियन्ते, सुखं धन्याः पुण्यभाजः, धम्मतोलण-न०(धर्मतोलन) धर्माधिकरणिकनीतिशास्त्रप्रसिद्ध कुतः? अज्ञानसलिलान्मोहादिति गाथार्थः / पं०व०४ द्वार। धर्मतोलन, व्य०२ उ० ('अट्ठजाय' शब्दे प्रथमभागे 243 पृष्ठे धम्प्रणायग-पुं०(धर्मनायक) धर्मस्य क्षायिक ज्ञानदर्शनचारित्रा-- साधुभिर्भर्मतोलने यथा विद्याऽऽदि उपयोक्तव्यं तथोक्तम्) ऽऽत्मकस्य नायकः स्वामी, यथावत्पालनाधर्मनायकः। स०१ सम०। धम्मत्थकाम-०(धमर्थिकाम) धर्मार्थ कामयतीति / साधा, तद्वीकरणात तत्फलपरिभोगाच धर्मनायकः / जी० 3 प्रति० / तीर्थकरे, | दश०६ अ०। धर्म श्वारित्रधर्माऽऽदिस्तस्यार्थः प्रयोजनं मोक्षः,

Page Navigation
1 ... 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456