Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1436
________________ धुत्तक्खाण 2758 - अभिधानराजेन्द्रः - भाग 4 धुयमोह अह अण्णया सह पिउणा वत्थाणं महासगडं भरेऊण पुरिससह-स्सेण सूत्र० १श्रु०७ अाधूतं सङ्गानांत्यजनम्, तत्प्रतिपादकमध्ययनं धूतम् / समं णदि सलिलपुण्ण पत्ता / धोयाई वत्थाई, तो आयवे दिण्णाणि स्था० 6 ठा०। आचाराङ्गप्रथमश्रुतस्कन्धस्य षष्ठेऽध्ययने च / न०। उव्वायाणि, आगतो महावाओ / तेण ताणि सव्वाणि वत्थाणि आचा०१श्रु०६ अ०१ उ०। स०। (तद्वक्तव्यता धुयज्झयण' शब्देऽनुअवहरियाणि / ततोऽहं रायभया गोहारूवं काऊण रयणीए णगरुज्जाणं पदमेव वक्ष्यते) कम्पिते, स्फेटिते, नं० बृज क्षिप्ते, आतु०। दश०। गया। तत्थाहं रत्तासोगपासं चूयलया जाता। अण्णया य सुणेमि-जहा अपनीते, सूत्र० 1 श्रु०४ अ०२उ०। त्यक्ते, "धुतकेसमंसु लोमनहेहिं / ' रयगा उम्मिलतु, अभयघोसं पडहसई सोऊण पुणण्णवसरीरा जाया, प्रश्न०१ संब० द्वार। भत्सिते, तर्किते, वाच०। अपगते च। त्रि०ा वृ०६ उ०। तस्स सगडस्स णाडगवरत्ताय जंबुएहिं भक्खियाओ। तओ मे पिउणा संप्रति निक्षेपः, स च चतुर्धा, तत्रापि नामस्थापने सुगमत्वादपाडगवरत्ताओ अण्णिस्स-माणेण महिसछिप्पा लद्धा / तत्थ भणह नादृत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलमाहकिमेत्थ सचं? ते भणति-बंभकेसवा अंतण गया लिंगरस वाससहस्सेण दव्वधुतं वत्थादी, भावधुयं कम्ममट्टविहं (251) जति तं सच्चं तुह वयणं कहमसचं भविस्सइ ति? रामायणे विसुणिजइजं (दव्वधुतमित्यादि) द्रव्यधूतं द्विधा-आगमतो, नोआगमतश्च आगमतो हणुमंत-स्स पुच्छं महंतमासी, तं च किल अणेगेहिं वत्थसहस्सेहि ज्ञाता, तत्र चोपयुक्तः / नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्त वेढिऊण तेल्लघडसहस्सेहिं सिंचिऊण पलीवियं, तेण किल लंका पूरी द्रव्यधूतम् / द्रव्यं च तद्वस्त्राऽऽदि, धूतं च रजोऽपनयनार्थं द्रव्यधूतम्। दड्डा / एवं जई महिसस्स वि महंतपुच्छेण णाडगवरत्ताओ जायाओ आदिग्रहणाद् वृक्षाऽऽदिफलार्थं, भावधूतं काष्टविध तद्विमोक्षार्थधूयत कोदोसो? अण्णं च इमं सुई सुचई-जहा गंधारो राया, रणे कुवत्तणं इति गाथाशकलार्थः। पत्तो, अवरो वि राया किमस्सो (?) णाम महाबलपरक्कमो, तेण य पुनरप्येतदेवार्थं विशेषतः प्रतिपादयितुमाहसक्को देवराया समरे णिजिओ। ततो तेण देवराइणा साववसतो-ऽरपणे अहियासेत्तुवसग्गे, दिव्वे माणुस्सए तिरिक्खे य। अयगरो जाओ। अन्नया य पंडुसुआ रज्जभट्ठाऽरण्णे निग्गवा, अन्नया य रआहराय निग्गओ भीमो, तेणय अयगरेण गसिओ, धम्मसुतोय अयगरं जो विहुणइ कम्माई, भावधुयं तं वियाणाहि / / 252 / / पत्तो, ततो सो अयगरो माणुसीएवायाए तंधम्मसुयं सत्त पुच्छातो पुच्छेइ / अधिकमासह्यात्यर्थ सोढा, कानतिसह्य?, उपसर्गान्, किंभूतान्? तेण यं कहियाओ सत्त पुच्छातो। ततो भीमं णिग्गिलइ, तस्स य सावस्स दिव्यान्मानुषास्तिरश्वांश्च, यः कर्माणि संसारतरुबीजानि, विधूनयत्यअंतो जाओ / जातो पुणरवि राया, जइ एयं सचं तो तुमं पि सब्भूतं पनयति, तद्भावधूतमित्येवं जानीहि / क्रियाकारकयोरभेदाद्वा कर्मधूननं गोहाभूय सभावं गंतूण पुणण्णवा जाया। तो खंडपाणा भणइ-एवं गते वि मावधूतं जानीहीति भावार्थः / / आचा० 1 श्रु० ३अ०१उ०। मज्झ पणाडं करेह। जइ कहंचि न जिप्पह, तो काणा वि कवष्टिया तुभं | धुयकिलेस-त्रि० [धु(धूतक्लेश] क्षिप्तसप्तभयक्लेशे, आतु०। धूता मुल्लंण भवति। ते भणति-को अम्हे सत्तो णिजिणिउं? तो सा हसिऊण अपनीताः क्लेशाः कर्माणि येनासाविति। क्षीणाष्टकर्मणि, बृ०१ उ०। भणति-तेसिं-वा तहरियाणं वत्थाणं गवेसणाय निग्गयाणं पुच्छि-ऊण, धुयचारि(ण)-धु(धूतचारिन् धुनातीति धुतं, संयमो मोक्षो वा, तं अण्णं च मम दासचेडा गट्ठा, तयं अण्णेसाभि, ताहे गामण-गराणि चरतीति। संयमाऽऽदिचरणशीले, आचा०१ श्रु०२ अ०३उ०। अडमाणी इहं पत्ता / तं ते दासचेडा तुम्हे, ताणि वत्थाणि धुयज्झयण-न० धु(धू)ताध्ययन आचाराङ्गप्रथमश्रुतस्कन्धस्यइमाणि,जाणि.तुम्भ परिहिआणि / तं जइ सच्चं तो देह वच्छा / अह षष्ठेऽध्ययने, आचा० अलिअं तो देहि / भत्तं / * (एतच्च निशीथपुस्तकाद् लिखितमित्यगे तस्योद्देशार्थाधिकारं नियुक्तिकारो विभणिषुराहलिखितमस्ति।) ग०२ अधिक। नि०चू०। पढमे नियगविहुणणा, कम्माणं वितिएँ तइयम्मि। धुत्तसंवलय-न०(धूर्तशम्बलक) पुरुषद्वासप्ततिकलाऽन्तर्गत कलाभेदे, उवगरणसरीराणं, चउत्थए गारवतियस्स॥२५०|| कल्प०१ अधि०७ क्षण। उवसग्गा सम्माणा, य विहुणया पंचमम्मि उद्देसे (251) धुत्ति-स्त्री०(धूर्ति) जरायाम, आ०म०१अ०२ खण्ड। प्रा०। प्रथमोद्देशके निजकाः स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये धुत्तिमा-पुं०(धूर्तिमा) धूर्तल्वे, 'वेमाऊल्याद्याः स्त्रियाम् ||8/1 / 35 // | कर्मणा, तृतीये उपकरणशरीराणां, चतुर्थे गौरवत्रिकस्य, विधूननेति इति वा स्त्रीत्वम्। प्रा०१ पाद। सर्वत्र सम्बन्धनीयम् / उपसर्गाः समाननानि च यथा साधुभिर्विधूतानि धुम्म-पुं०(धूम्र) धूमं तद्वर्ण राति। रा–कः-पृषो०। कपोतवणे, स्था०१ तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थः / आचा०१ श्रु०६ अ०१ उ०। ठा० सिह्रके, वाचा घुयपाव-त्रि० [धु(धू)] तपाप अपनीतपापे, “नमोत्थु धुयपावाणं।" धुय-न० [धु(धूत] त्यजने, स्था०६ ठा०ा संयमे, सूत्र०१ श्रु०७ अ० आतुन धूयतेऽष्टप्रकार कर्म येन तद्धृतम्। संयमानुष्ठाने, धूननार्हत्वाद्धृतम्। धुयबहुल-त्रि० [धु(धू)तबहुल] धूयते इति धूतं, प्राग् बद्ध कर्मा, सूत्र०१ श्रु०२ अ०२०। धूयते इति धूतम्। प्राग्बद्धे कर्मणि, सूत्र०२ तत्प्रचुरे, सूत्र०२ श्रु०२० श्रु०२ अ०। बृOअष्टप्रकारके कर्मणि, आचा०१ श्रु०६ अ०१ उ०। मोक्षे. धुयमोह-त्रि० [धु(धू)तमोह धूतो मोहरागद्वेषरूपो येन सः। सूत्र०१ * एतच निशीथपुस्तकाद् लिखितमित्यग्रे लिखितमस्ति। श्रु०४ अ०२उा धूतो मोहोऽज्ञानं येन सः। विक्षिप्तमोहे, दश०१ अ०।

Loading...

Page Navigation
1 ... 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456