Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ देवफिदिवस 2615 - अभिधानराजेन्द्रः - भाग 4 देवकिदिवसियत्त सियत्ताए उवउत्तारो भवंति, तं चेव तिपलिओवमट्टिईएसु वा, तिसागरोवमष्ट्रिईएसुवा, तेरससागरोवमट्टिईएसुवा। देवकिविसिया णं भंते ! ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छंति, कहिं उववज्जंति? गोयमा ! जाव चत्तारि पंचणेरइयतिरिक्ख-जोणियमणुस्सदेवभवरगहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिझंति, वुझं-ति०जाव अंतं करें ति, अत्थेगइया अणाईयं अणवदग्गं दीहमद्धं चाउरंतसंसारकं तारं अणुपरियट्टति / भ०६ श० 330 // किल्विषिका देवास्त्रिधा। तद्यथातिविहा देवा किदिवसिया पन्नत्ता / तं जहा-तिपलिओवमद्विईया, तिसागरोवमट्टिईया, तेरससागरोवमट्टिईया / कहिणं भंते ! तिपलिओवमट्ठिईया देवा किव्विसिया परिवसंति? उप्पिं जोइसियाणं हिटिं सो हम्मीसाणे सु कप्पे सु, एत्थ णं तिपलिओवमट्ठिईया देवा किदिवसिया परिवति / कहि णं भंवे ! तिसागरोवमहिईया देवा किदिवसिया परिवसंति? उप्पिं सोहम्मीसाणाणं कप्पाणं हेट्टि सणंकुमारमाहिं दकप्पेसु, एत्थ णं तिसायरोवमट्टिईया देवा किदिवसिया परिवति / कहि णं भंते ! तेरससागरोवमट्टिईया देवकिदिवसिया परिवसंति? उप्पिं बं भलोयस्स कप्पस्स हिडिं लंतगे कप्पे, एत्थ णं तेरससागरोवमट्ठिईया देवकिविसिया परिवसंति॥ "तिविहा'' इत्यादि स्फुटम्,केवलं (किदिवसिय त्ति) 'नाणस्रा केवलीण, धम्माऽऽयरियस्स संघसाहूण / माई अवन्नवाई, किब्धिसिय भावणं कुणइ / / 1 / / इति / एवंविधं भावनोपात्तं किल्विषं पापमुदय विद्यत येषां ते किल्विषिका देवानां मध्ये किल्विषिकाः पापाः। अथवा देवाक्ष ते किल्विषि काश्चेति देवकिल्विषिकाः, मनुष्येषु चण्डाला इवास्पृश्याः / स्था०३ ठा० 4 उ०। देवकि दिवसिया-स्त्री०(देवकिल्विषिकी) देवानां मध्ये किल्विषाः पापाः, अत एवाऽस्पृश्याऽऽदिधम्मणिश्चाण्डालप्रायाः, तेषामिय दैवकिल्विषिकी। संक्लिष्टभावनाभेदे, वृ० 1 उ०। प्रव०। दश०। अथ देवकिल्विषिकी विभावथिषुराहनाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं / माई अवन्नवाई, किदिवसियं भावणं कुणइ।। ज्ञानस्य केवलिनां धर्माऽऽचार्याणां सर्वसाधूनामेतेषामवर्णवादी, तथा मायी स्वशक्तिगूहनान्मायावान्, एष किल्विषिका भावनां करोतीति नियुक्तिगाथासमासार्थः / बृ० 1 उ०। देवकिदिवसियत्त-नं०(देवकिल्विषिकत्व) देवानां मध्ये किल्विषश्चाएमालप्रायोऽत एवास्पृश्याऽऽदिधर्मको, देवश्वासौ किल्विपश्चेति वा देवकिल्विषः,तस्य भावस्तत्ता। किल्विषिकदेवत्वे, स्था०४ ठा०४ उ०) चउहिं ठाणेहिं जीवा देवकिव्विसियाए कम्मे पगरेंति। तं जहा- | अरहंताणं अवण्णं वयमाणे, अरहंतपण्णत्तस्स धम्मस्स अवण्णं वयमाणे, आयरियउवज्झायाणमवण्णं वयमाणे वा, चाउव्वण्णस्स संघस्स अवण्णं वयमाणे। अवर्णोऽश्लाघाऽसद्दोषोद्भावनमित्यर्थः / अयमर्थोऽन्यत्रैवमुच्यते'माणस्रा केवलीणं, धम्मायरियाण सव्वसाहूणं / माई अवन्नवाई, किब्धिसियं भावणं कुणइ / / 1 / / " इति / इह कन्दर्पभावना नोक्ता, चतुः स्थानकत्वादित्यवसरवायमस्या इति सा प्रदर्श्यते- 'कंदप्पे कुककुइए,दवसीले यावि हासणकरे य / विम्हावितो य सपर, कंदप्पं भावण कुणइ।।१।।'' इति। कन्दर्पः कन्दर्पकथावान्, कुकुचितो भण्डचेष्टो द्रवशीलो दर्पद्रुतगमनभाषणाऽऽदिः,हासनकरो वेषरचनादिना स्वपरहासोत्पादको, विस्भापक इन्द्रजाली। स्था० 4 ठा०४ उ०। तवतेणे वयतेणे, रूवतेणे अ जे नरे। आयारभावतेणे अ, कुव्वई देवकिव्विसं / 46|| तपस्तेनो वाग्रस्तेनो रूपस्तनस्तुयो नरः कश्चित, आचारभावस्तेनश्च पालयन्नपि क्रियां तथाभावदोषात्, किल्विषं करोति। किल्विषिकं कर्म निवर्तयतीत्यर्थः / तपस्तेनो नाम क्षपकरूपकतुल्यः कश्चित्केनचित् पृष्टस्त्वमसौ क्षपक इति / स पूजाऽऽद्यर्थमाह- अहम् / अथवा वक्तिसाधय एव क्षपकाः, तूष्णीं वाऽऽस्ते। एवं वाकस्तेनो धर्मकथिकाऽऽदितुल्यरूपः कश्चित्केनचित्पृष्ट इति। एवं रूपस्तेनो राजपुत्राऽऽदितुल्यरूपः। एवमाधारस्तेनो विशिष्टाऽऽचारवत्तुल्यरूप इति। भावस्तेनस्तु परोत्प्रेक्षितं कशित् किचित् श्रुत्वा स्वयमनुत्-प्रेक्षितमपि मयैतत्प्रपश्चन चर्चितमित्याहेति सूत्रार्थः। लखूण वि देवत्तं, उववन्नो देवकिदिवसे। तत्थावि से न याणाइ, किं मे किया इमं फलं / / 47 / / लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवसेन उपपन्नो देवकिल्विषे देवकिल्विषिकाये इति, तत्राप्यसौ न जानात्यविशुद्धावधिर्ना, किं मम कृत्वा इदं फलं किल्विषिकदेवत्वमिति सूत्रार्थः / अत्रैव दोषान्तरमाहततो वि से चइत्ता णं, लब्भिही एलमूअयं / नरगं तिरक्खजोणिं वा, बोही जत्थ सुदुल्लहा / / 48 / / ततोऽपि देवलोकादसौ च्युत्त्वा लप्स्यते एलमूकतामजभाषाऽनुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्यण लप्स्यते, बोधिर्यत्र सुदुर्लभा राकलसंपन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुराया। इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भवप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः। प्रकृतमुपसंहरतिएयं च दोसं दठूणं, नायपुत्तेण भासियं / अणुमायं पि मेहावी, मायामोसं विवजए॥४६|| एतं च दोषमनन्तरोदितं सत्यपि श्रामण्ये किल्विषिकत्वादिप्राप्तिरूपं दृष्टुराऽऽगमतः ज्ञातपुत्रेण भगवता वर्द्धमानेन भा

Page Navigation
1 ... 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456