Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मवीय 2732 - अभिधानराजेन्द्रः - भाग 4 धम्मसड्ढा चिन्तासच्छुत्यनुष्ठान, देवमानुषसंपदः। क्रमेणाडकरसत्काण्ड-नालपुष्पसमा मताः॥३॥ फलं प्रधानमेवाऽऽहु-र्नानुषङ्गिकमित्यपि। पलालाऽऽदिपरित्यागात्,कृषौ धान्याऽऽप्तिवद् बुधाः / / 4 / / अत एव च मन्यन्ते, तत्त्वभावितबुद्धयः। मोक्षमार्गक्रियामेका, पर्यन्तफलदायिनीम् // 5 // " ल०। धम्मवीरिय-पुं०(धर्मवीर्य) सुपार्श्वजिनसमकालिके स्वनामख्याते चक्रवर्तिनि, ति०। धम्मवुड्डि-स्त्री०(धर्मवृद्धि) धर्मसमृद्धौ,पञ्चा० २विव०। धम्मसंगह-पुं०(धर्मसंग्रह) संगृह्यतेऽनेनेति संग्रहः,धर्मस्य संग्रहो धर्मसंग्रहः / यद्वा-धर्मस्य संग्रहो यत्र स धर्मसंग्रहः / मानविजयगणिविरचिते स्वनामख्याते ग्रन्थभेदे, तथाच ग्रन्थकृत्प्रथम श्लोकद्वयेन मङ्गलं समाचरन् श्रोतृप्रवृत्तये स्वाभिधेयं प्रतिजानीते"प्रणम्य प्रणताशेष-सुरासुरनरेश्वरम्। तत्त्वज्ञ तत्त्वदेष्टार, महावीरं जिनोत्तमम् / / 1 / / श्रुताब्धेः सम्प्रदायाच्च, ज्ञात्वा स्वानुभवादपि। सिद्धान्तसारं ग्रथ्नामि, धर्मसंग्रहमुत्तमम् / / 2 / / " ध०१ अधि० साम्प्रत सकलशास्त्रार्थपरिसमाप्तिमुपदर्शयन्नाह"इत्थेष यतिधर्मोऽत्र, द्विविधोऽपि निरूपितः / तत्कात्स्न्ये न हि धर्मस्य, सिद्धिमाप निरूपणम् / / 54 // " इति पूर्वोक्तप्रकारेण, अत्र शास्त्रे, एष प्रत्यक्षः द्विविधः-सापेक्षनिरपेक्षभेदवान, न पुनरेक एवेत्यपिशब्दार्थः। यतिधर्म उक्तलक्षणो निरूपितो निरूपणविषयीकृतः, ततो द्विविधपतिधर्मनिरूपणाद द्विविधगृहिधर्मस्य च प्रागेव निरूपणात्कात्स्न्येन सर्वप्रकारेण धर्मस्य निरुपणं शास्त्राऽऽदौ प्रतिज्ञातं सिद्धिमाप सम्पूर्णतां प्राप। ध०४अधि०) (विशेषस्त्वत्र 'अणगारधम्म' शब्दे प्रथमभागे 276 पृष्ठे गतः) "प्रत्यक्षरं गणनया, ग्रन्थेऽत्र स्युरनुष्टुभाम्। चतुर्दशसहस्राणि, षट्शती चाष्टकोत्तरा // 1 // इत्थं शान्तिविजयसूरिवर्णन प्रतिपाद्य"तेषा विनेय उदिताऽऽदरतो विबने, ग्रन्थं च मानविजयाभिधवाचकोऽमुम्। सूण यदत्र मतिमन्दतया भवेत्तन्मेधाविभिर्मयि कृपां प्रणिधाय शोध्यम् / / 6 / / सत्तर्ककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिगतास्तपगच्छधुर्याः। काश्यां विजित्य परयूथिकपर्षदोग्याः, विस्तारितप्रवरजैनमतप्रभावाः / / 10 / / तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्रोधिताऽऽदिममुनिश्रुतकेवलित्वाः / चकुर्यशोविजयवाचकराजिमुख्याः , ग्रन्थऽत्र मप्युपकृति परिशोधनाऽऽद्यैः / / 11 / / बाल इव मन्दगतिरपि, सामाचारीविचारदुर्गम्ये। अत्राभूवं गतिमा-स्तेषा हस्तावलम्चेन // 12 // वर्षे दिग्गजमुनिरस-चन्द्र 1678 प्रमिते च माधवे मासे। शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट // 13 // अहम्मदावादपुरे रसाग्रे, देशे रफुरदगुर्जरदेशमण्डने। श्रीवशजन्मा मनिआऽभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्ता // 14 // नित्यं गेहे दानशाला विशाला, प्रौढोन्नत्या तीर्थराजाऽऽदियात्रा। सप्तक्षेत्र्यां वित्तवापश्च यस्य, ख्यातुं प्रायो हरमदाद्यैरशक्यः // 15 // साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धात्र्यां विख्यातनामा जगडुसमधिकानेकसत्कृत्यकर्मा / रानामन्नवस्त्रौषधसुवितरणादोन दुष्कालनाम्, विध्वस्तं शस्तभूत्या बहुविधि महिता ज्ञातिसाधम्मिकाच // 12 // पुत्रन्यस्तसमस्तगेहकरणीयस्य स्फुट वा के, सिद्धान्तश्रवणाऽऽदिधर्मकरणे बद्धवस्पृहस्थानिशम्। सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनस्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम / 17|| ज्ञानाऽऽराधनमतिना, ज्ञानाऽऽदिगुणान्वितेन वृत्तिरियम्। प्रथमाऽऽदर्श लिखिता, गणिना कान्त्यादिविजयेन // 18 // धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, प्रोचेः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत्। विश्वे विद्योतयन्तौ तमनु शशिरवी भ्राम्यतश्चेह यावत्, ग्रन्थो व्याख्यायमानो विबुधजनवरैनन्दतादेष तावत् // 16 // ये ग्रन्थार्थविभावनातिनिपुणाः सम्यगुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयास्ते किं खलैस्तैरिह। येषां शुद्धसुभाषितामृतरसासिक्तेऽपि चित्ते भृशं, ग्रीष्मत्तौ मरुभूमिकास्विव परं लेशो न संलक्ष्यते / / 20 / / विलोक्यानेकशास्त्राणि, विहिताद् ग्रन्थतस्त्विह। प्रेत्यापि बोधिलाभोऽस्तु, परमानन्दकारणम् ।२१।"ध० ४अधिका धम्मसंहिया-स्त्री०(धर्मसंहिता) धर्मवृद्धयर्थ संहिता बद्धा रचिता सम्-धाक्तः / भनुयाज्ञवल्क्यप्रभृतिप्रणीते धमप्रतिपादनार्थे शास्त्रे, वाचन अनु०। धम्मसड्डा-स्त्री०(धर्मश्रद्धा) धर्मः श्रुतधर्माऽऽदिस्तत्र तत्करणाभिलाषरूपा श्रद्धा धर्मश्रद्धा। धर्मकरणाभिलाषे, उत्त० 26 अ०॥ धर्मश्रद्वैव सकलकल्याणनिबन्धनमिति तामाहधम्मसद्धाए गं भंते ! जीवे किं जणयइ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरज्जइ, अगारधम्मं च णं चयइ। अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करेइ, अव्वावाहं च सुहं निवत्तेइ / / 3 / / धर्मश्रद्धयोक्तरूपया, सातं सातवेदनीयं, तजनितानि सौख्यानि सातसौख्यानि। प्राग्वन्मध्यपदलोपी समासः, तेषु, वैषयिकसुखेष्विपि यावत् / रज्यमानः पूर्व राग कुर्वन् विरज्यते विरक्तिं गच्छति। अगारधर्म च गृहाऽऽचार, गार्हस्थ्यमिति यावत् / चशब्दश्चैह वाक्यालङ्कारे / त्यजते परिहरति / तदत्यागस्य वैषयिकसुखानुरागनिबन्धनत्वात् / ततश्व "अणगारे त्ति" प्राकृतत्वादनगारो यतिः सन् शारीरमानसाना दुःखानाम, किरूपाणा मित्याह- छेदनभेदनसंयोगाऽऽदीनामिति, छेदनं खङ्गादिना द्विधा करणं, भेदन कुन्ताऽऽदिना विदारणम्, आदिशब्दस्येहापि संब

Page Navigation
1 ... 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456