Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1408
________________ धम्मरयण 2730- अभिधानराजेन्द्रः - भाग 4 धम्मवरचाउरंतचक्कवट्टि(ण) स्वपरसमयककुशलै-स्तदैव संशोधिता चेयम्॥१०॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे। विद्वद्भिस्तत्त्वज्ञैः, प्रसादमाधाय तच्छोध्यम्॥११॥ बहर्थमल्पशब्द, शास्त्रमिद रचयता मया कुशलम्। यदवापि धर्मरत्न-प्राप्तिर्जगतोऽपि तेनाऽस्तु॥१२" ध०र०॥ धम्मरहस्स-न०(धर्मरहस्य) धर्मसर्वस्वे,दर्श०१ तत्त्व।कुशल-कर्मगुह्ये, "एवं धम्मरहस्सं, विण्णेयं बुद्धिमतेहिं / ' पञ्चा०७ विव० धम्मराग-पुं०(धर्मराग) धर्मे चारित्रलक्षणे रागो धर्मरागः / ध०२ अधि०। कुशलानुष्ठानानुरागे, "कंतारे भिन्नहिओ, घयपुन्ने भोत्तुमिच्छइ च्छुहिओ। जह तह सदणुट्ठाणे, अणुराओ धम्मराओ त्ति // 1 // " इत्युक्तलक्षणे (संथा०) कुशलानुष्ठानानुरागे, पश्चा० 3 विव०॥ धर्मरागश्चारित्रधर्मस्पृहेति। द्वा० 15 द्वा०। यो० वि०। धम्मरागि(ण)-पुं०(धर्मरागिन्) श्रुतचारित्रलक्षणधर्मानुरक्ते, पञ्चा० 7 विवश धम्मरुइ-स्त्री०(धम्मरुचि) धर्मपदमात्रश्रवणजनितप्रीतिसहिता धर्मपदवाच्यविषयिणी रुचिर्धर्मरुचिः1 ध०२ अधिoा धर्मश्रद्धायाम्, न चैवं ग्राम्यधर्माऽऽदिपदवाच्यविषयिण्यपि रुचिस्तथा स्यादिति वाच्यम, निरुपपदधर्मपदवाच्यत्वेऽस्यैव ग्रहणात्। न चैवं चारित्रधर्माऽऽदिपदवाच्यविषयिण्यामव्याप्तिः, निरुपपदत्वस्यवास्तवधातिप्रसञ्जकोपपदराहित्यस्य विवक्षणादिति दिक् / ध० 2 अधि०। धर्मे श्रुताऽऽदौ रुचिर्यस्य स तथा / स्था० 10 ठा०। धर्मेण श्रुतधर्मेण रुचिर्यस्य स धर्मरचिः / श्रुतधर्माभ्यासरुचिके, त्रिका उत्त०२८ अ यो हिधर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनोक्तं श्रद्धते चारित्रधर्म च जिनोक्तं श्रद्धते स धर्मरुचिरिति। स्था०१० ठा०। धर्मधर्मिणोरभेदाद् धर्मश्रद्धाऽऽल्मके सम्यक्त्व-भेदे च। अथधर्मरुचेः स्वरूपमाहजो अत्थिकायधम्म, सुयधम्म खलु चरित्तधम्मं च / सद्दहइ जिणामिहियं, सो धम्मरुइ त्ति नायव्यो / / 27|| योऽस्तिकायानां धर्माऽऽदीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तम्, जातावेकवचनम्, श्रुतधर्ममङ्गप्रविष्टाऽऽद्यागमस्वरूपं, खलुक्याल कारे। चरित्रधर्म वा सामायिकाऽऽदि, चस्य चार्थत्वात् श्रद्दधाति, तथेति प्रतिपद्यते, जिनाऽभिहितं तीर्थकृदुक्तं, स धर्मरुचिरिति ज्ञातव्यो धर्मेषु पर्यायेषुधर्मे वा श्रुतधर्माऽऽदौ रुचिरस्येति। उत्त० पाई० 28 अ०। प्रव०। स्था०। दर्शा वाराणसीस्थे स्वनामख्यातेऽनगारे, ओघ०। (तत्कथा 'गंद' शब्देऽस्मिन्नेव भागे 1748 पृष्टे गता) रोहितकनगरस्थे स्वनामख्याते साधौ, आ० चू० 4 अ० (तत्कथा 'वेदना' शब्दे, परिहावणियासमिइ शब्दे च) मथुरानगरस्थे स्वनामख्याते मुनौ, ती०८ कल्प। चम्पानगरीस्थे धर्मघोषस्याऽऽचार्य्यस्य स्वनामख्याते शिष्ये, ज्ञा०१ श्रु०१८ अ० (तत्कथा 'दुवई' शब्देऽस्मिन्नेव भागे 2578 पृष्ठे गता) वसन्तपुरस्थस्य जितशत्रोर्नृपस्य स्वनामख्याते पुत्रे, आ०का तथाऽनवद्ये धर्मरुचिकथा"धात्रीक्रोडेसदा सक्तं, वसन्तपुरमर्भवत्। जितशत्रुर्नृपस्तत्र, धारणी सहचारिणी / / 1 / / आसीद्धर्मरुचिः सृनु-यथार्थाऽऽख्यः सुधांशुवत्। सुवासनः पुष्पभिव, ऋजुः कमलनालवत्।।२।। वृद्धत्वादन्यदा राजा, जिघृक्षुस्तापसव्रतम्। दातुकामस्तनूजस्य, राज्यं संविनमानसः / / 3 / / सोऽथ मातरमप्राक्षी-द्राज्यं तातः किमुज्झते? तमूचे जननी वत्स ! राज्य संसारवर्द्धनम् / / 4 / / पुत्रोऽऽप्युवाच तद्देव, कार्य तेन ममाऽपि न। उभावपि ततो जातो. तापसौ तापसाऽऽश्रमे // 5 // चतुर्दश्यामथाश्रावि, घोषणां सर्वतोमुखीम्। अमावास्येत्यनाकुट्टिः, प्रभाते भविता ततः / / 6 / / अद्यैव तत्प्रभातार्थ, कार्यः कन्दाऽऽदिसंग्रहः। अचिन्तयद्धर्मरुचि-रनाकुदिर्वरं सदा / / 7 / / अमावास्यां च दृष्ट्वा स, साधून यातोऽन्तिकाध्वना / अप्राक्षीदद्य वः किं ना-कुर्यािऽथमहद्धनम् // 8 // यावज्जीवमनाकुट्टि-रस्माकं भद्र ! तेऽभ्यधुः / ऊहापोहं प्रपन्नोऽथ, जातिस्मरणमाप सः / / 6 / / ततःप्रत्येकबुद्धोऽभू-द्वेषं शासनदेव्यदात्। सस्मारकादशाङ्गानि, सिद्धः कृत्वा चिरं व्रतम्" / / 10 // एतदेवाऽऽह"सोऊण अणाउट्टि, अणभीओ वजिऊण अणगं तु। अणवजिअं उवगओ, धम्मरुई नाम अणगारो।।११।।" आ०क०। आ०म०। आचाला विशेला वाराणसीस्थे स्वनामख्याते नृपे, आ०म०। आ०चूला न०ा आ०का (तत्कथा ''पारिणामिया'' शब्द) काम्पिल्यपुरस्थे स्वनामख्याते नृपे, ती० 24 कल्प / (तत्कथा 'कपिल्ल' शब्दे तृतीयभागे 176 पृष्ठे गता) धम्मलद्ध-त्रि०(धर्मलब्ध) धर्मेण सुधिकया लब्धं धर्मलब्धम, उद्देशकक्रीतकृताऽऽदिदोषरहिते भक्ताऽऽदौ, "ते धम्मलद्धं पिणिहाय भुजे" (21) सूत्र०१ 2011 अ०। (इयं गाथा अस्या अर्थश्च 'कुसील' शब्दे तृतीयभागे 611 पृष्ठे गतः) धम्मववत्था-स्त्री०(धर्मव्यवस्था) धर्मस्य प्रमाणप्रसिद्धौ, द्वा०७ द्वा० साधुसामग्य धर्मव्यवस्था चानिर्वाह्यत इतीयमत्राभिधीयते। "भक्ष्याभक्ष्यविवेकाच, गम्यागम्यविवेकतः। तपोदयाविशेषाच, सद्धर्मो व्यवतिष्ठते ||1 // " द्वा०६ द्वा०। विदित्वा लोकमुत्क्षिप्य, लोकसंज्ञां च लभ्यते। इत्थं व्यवस्थितो धर्मः, परमाऽऽनन्दकन्दभूः॥३२॥ (विदित्वेति) विदित्वा ज्ञात्वा, लोक स्वेच्छाकल्पिताऽऽचारसक्तजनम्, उत्क्षिप्य निराकृत्य, लोकसंज्ञां बहुभिर्लाकैराचीर्णमेवास्माकमाचरणीयमित्येवंरूपां च लभ्यते प्राप्यते / इत्थमुक्तरीत्या, व्यवस्थितः प्रमाणप्रसिद्धो, धर्माः परमानन्द एव कन्दस्तस्य भूरुत्पत्तिस्थानम् ॥३सा द्वा०७ द्वा० धम्मवं-त्रि०(धर्मवत्) धर्मोपते, आचा०१ श्रु०३ अ०१ उ० धम्मवरचाउरंतचक्कवट्टि(ण)-पुं०(धर्मवरचातुरन्तचक्रवर्तिन) धर्म एव वरं प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चातुरन्तचक्रम, तेन वर्तितुशीलं यस्य सः धर्मवरचातुरन्तचक्रवर्ती जी०३ प्रति०४उ०ा त्रयः समुद्राश्चतुर्था हिमवानिति चत्वारोऽन्तास्तेषु प्रभुतया भवाश्चातुरन्ताश्चतुरन्तरवामिनः,

Loading...

Page Navigation
1 ... 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456