Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1365
________________ धम्म 2657 - अभिधानराजेन्द्रः - भाग 4 धम्म वर्षति ततः किं विघ्नोऽन्तरायः निर्धाताऽऽदिभिर्जायते, आदिशब्दादिग्दाहाऽऽदिपरिग्रहः / तस्येन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना / अथ वर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः। न वर्षति ततस्तृणार्थ, तस्येत्थमभिसंधेरभावादिति गाथाद्वयार्थः / किं च दुमा पुप्फंती, भमराणं कारणा अहासमयं मा भमरमहुयरिंगणा, किलामएज्जा अणाहारा / / 107 / / किं च द्रुमाः पुष्यन्ति भ्रमराणां कारणात् कारणेन यथासमये यथाकालं, मा भमरमधुकरिगणाः क्लामेयुः ग्लानिं प्रतिपद्येरन्, अनाहारा अविद्यमानाऽऽहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः / साम्प्रतं पराभिप्रायमाहकस्सइ बुद्धी एसा, वित्ती उवकप्पिया पयावइणा। सत्ताणं तेण दुभा, पुप्फंती महुयरिंगणट्ठा / / 108 / / अथ कस्यचिद् बुद्धिः कस्यचिदभिप्रायः स्याधदुत एषा वृत्तिरुपकल्पिता, केन? प्रजापतिना, केषाम्? सत्त्वाना प्राणिना, तेन कारणेन द्रुमाः पुष्यन्ति, मधुकरिगणार्थभवेति गाथार्थः। अत्रोत्तरमाहतं न भवइ जेण दुमा, नामागोयस्स पुध्वविहियस्स। उदएणं पुप्फफलं, निवत्तइंती इमं चन्नं / / 10 / / यदुक्तं परेण तन्न भवति, कुत इत्याह- येन द्रुमा नामगोत्रस्य कर्मणः पूर्वविहितस्य जन्मान्तरोपात्तस्य, उदयेन विपाकानुभवलक्षणेन, पुष्पफलं निवर्तयन्ति कुर्वन्त्यन्यथा सदैव तद्भावप्रसंग इति भावनीयम्। इदं चान्यत्कारण वक्ष्यमाणमिति गाथार्थः / अत्थि बहू वणसंडा, भमरा जत्थ न उति न वसंति। तत्थ वि पुप्फति दुमा, पगई एसा दुमगणाणं / / 110 // सन्ति बहूनि वनखण्डानि, तेषु तेषु स्थानेषु भ्रमरा यत्र नोपयान्ति अन्यतो न वसन्ति, तेष्वेव, तथाऽपि पुष्यन्ति द्रुमाः, अतः प्रकृतिरेषा स्वभाव एषां द्रुमगणानाभिति गाथार्थः / अत्राऽऽहजइ पगई कीस पुणो, सव्वं कालं न देंति पुप्फफलं। जं काले पुप्फफलं, दयंति गुरुराह अत एव / / 111 / / यदि प्रकृतिः किमिति पुनः सर्वकालं न ददति न प्रयच्छन्ति, किम्? पुष्पफलम्, एवमाशक्याऽऽह--यद्यस्मात् कालेनियत एव पुष्पफलं ददति, गुरुराह-अत एवास्मादेव हेतोः। पगई एस दुमाणं, जं उउसमयम्मि आगए संते। पुप्फंति पायवगणा, फलं च कालेण बंधंति // 112|| प्रकृतिरेषा दुमाणा यदृतुसमये वसन्ताऽऽदावागते सति पुष्यन्ति पादपगणा वृक्षसंघातास्तथा फलं च कालेन बध्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथार्थः। साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वन्नाहकिं नु गिही रंधंती, समणाणं कारणा अहासमयं / मा समणा भगवंतो, किलामएज्जा अणाहारा ||113 / / किं नु गृहिणो राध्यन्ति पार्क निर्वर्त्तयन्ति श्रमणानां कारणेन, ] यथाकालं, मा श्रमणा भगवन्त अक्लामन्ननाहारा इति पूर्ववदिति गाथार्थः / नैवैतदित्थमित्यभिप्रायः। अत्राऽऽहसमणणुकंपनिमित्तं, पुण्णनिमित्तं च गिहनिवासीओ। कोइ भणिज्जा पागं, करेंति सो भन्नइ न जम्हा? ||114|| श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तं, न ह्येते हिरण्यग्रहणाऽदिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थ पार्क निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चित् ब्रूयात,पाकं कुर्वन्ति, स भण्यते, नैतदेवं, कुतो? यस्मात्कंतारे दुब्भिक्खे, आयके वा महइ समुप्पन्ने / रत्तिं समणसुविहिया, सव्वाहारं न भुंजंति॥११५।। कान्तारेऽरण्याऽऽदौ,दुर्भिक्षेऽत्राकाले, आतड्ढे वा ज्वराऽऽदौ, महति समुत्पन्ने सति, रात्री श्रमणाः सुविहिताः शोभनानुष्ठानाः, किम्? सर्वाहारमोदनाऽऽदि न भुञ्जते, अह कीस पुण गिहत्था, रत्तिं आयरतरेण रंधति / समणेहिँ सुविहिएहिं, चउब्विहाहारविरएहिं / / 116|| अथ किमिति पुनर्गृहस्थास्तत्रापि रात्रौ आदरतरेणात्यादरेण राद्धयन्ति श्रमणः सुहितेश्चतुर्विधाऽऽहारविरतैः सद्भिरितिगाथात्रयार्थः। किञ्चअत्थि बहुगामनगरा,समणा जत्थ न उति न वसंति। तत्थ विरंधंति गिही, पगई एसा गिहत्थाणं / / 117 / / सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु श्रमणाः साधवो यत्र नोपयान्ति, अन्यतो न वसन्ति, तत्रैव,अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः / अमुमेवार्थ स्पष्टन्नाहपगई एस गिहीणं, जंगिहिणो गामनगरनिगमेसु / रंधति अप्पणो परि-यणस्स कालेण अट्ठाए / 118|| प्रकृतिरेषा गृहिणां वर्तते यद् गृहिणो ग्रामनगरनिगमेषु, निगमः स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्यार्थाय निमित्तं कालेनेति योग इति गाथार्थः। तत्थ समणा तवस्सी, परकडपरनिट्ठियं विगयधूमं / आहारं एसंती, जोगाणं साहणट्ठाए।।११।। तत्र श्रमणाः तपस्विन इत्युद्यतविहारिणो नेतरे, परकृतपरिनष्ठितमिति कोऽर्थः ? परार्थ कृतमारब्धं परार्थ च निष्ठितमन्तं गत विगतधूमं धूमरहितम, एकगहणे तज्जातीयग्रहणमिति न्याया द्विगतागारं च, रागद्वेषमन्तरेणत्यर्थः / उक्तं च- "रागेण सइंगालं. दोसेण सधूमग वियाणाहि।" आहारमोदनादिलक्षणमेषन्ते गवेषन्ते, किमर्थमत्राऽऽहयोगानां मनोयोगाऽऽदीनां संयमयोगानां वा साधनार्थ ,नतुवर्णाऽऽद्यर्थमिति माथार्थः। नवकोडीपरिसुद्धं, उग्गमउप्पायणेसणासुद्धं / छट्ठाणरक्खणट्ठा, अहिंसअणुपालणट्ठाए।।१२०।। इयं च किल भिन्न कर्तृकी, अस्या व्याख्यानवकोटि परि

Loading...

Page Navigation
1 ... 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456