Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मघोस 2715 - अभिधानराजेन्द्रः - भाग 4 धम्मज्झयण हत्थिणाउरे णयरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छद, धम्मजागरिया-स्त्री०(धर्मजागरिका) धर्मचिन्तायाम्, 'सो पुटवावउवागच्छद ता अहापडिरूवं उग्गहं उग्गिण्हइ, उग्गिण्डइत्ता, रकाले, जागरमाणो उ धम्मजागरियं / ' पं०व०४ द्वार / धर्मध्यानेन संजमेणं तवसा अप्पाणं भावेमाणे,०जाव विहरइ / भ०११ जागरिका धर्मजागरिका। कल्प०३ अधि०६ क्षण। धर्मध्यानानुस्मरणे, श०११ उ० 'धम्म जागरित्तए वा / " धर्मध्यानलक्षणं जागरितुं, धातूनामनेधम्मचक्क-न०(धर्मचक्र) तीर्थकृतां धर्मप्रकाशकं चक्र धर्मचक्रम / कार्थत्वात, "झाण वा झाइत्तए' धर्मध्यानमनुस्मर्तव्यम् / वृ०१ तीर्थकृतां पुरः पद्मप्रतिष्ठिते स्फुरत्किरणचक्रे धर्मप्रकाशके चक्रे, तच उ०१प्रकला धर्माय धर्मचिन्ताया वा जागरिका जागरण धर्मजागरिका। यत्र यत्र जगद्गुरुर्विचरति तत्र तत्र देवैर्नीयमानं गगनगतं गच्छतीति / भ०१२ श०१उ०। धर्मप्रधाना जागरिका। निद्राक्षयेण बोधो धर्मजागप्रव०४० द्वार / आ०म० आ०चू०। तक्षशिलायां बाहुबलिना कारिते रिका / भावप्रत्युपेक्षायाम्, सा चभगवत ऋषभदेवस्य धर्मप्रकाशके चक्रे च, आव०। भगवतस्तक्षशिला- "किं कय किं वा सेसं, किं करणिनं तवं च न करेमि। गमनमधिकृत्य 'कल्लं सव्विड्डीए, पूए मह दलृधम्मचक्क तु।' आव०१ पुव्वावरत्तकाले, जागरओ भावपडिलेहो // 1 // " अ०। 'बाहुबलिना चितियं-कल्ले सव्विड्डीए वंदिस्सामि त्ति निग्गओ, "अहवा को मम कालो, किमेयस्स उचियं, असारा विसया नियमपभाए सामी गतो विहरमाणो अदिडे, अधिति काऊण जहिं भगवं बुच्छो, गामिणो विरसावसाणा, भीसणो मनू'' इत्यादिरूपा। "पुव्वावरत्तकालतत्थ धम्म चक्कचिंध कारियं, तं सव्वरयणामय जोयणपरिमंडलं समयसि नो धम्मजागरिय जागरित्ता भवइ / " स्था०४ ठा० 2 उ०। पंचजोणयुस्सियदंड / " आ०म०१अ०१ खण्ड / आव०ा आ०चू० धर्मेण कुलधर्मेण षष्ठ्या रात्री जागरणं धर्मजागरिका / जन्मतः पष्टे दिने "गयग्गपयए य धम्मचक्के य / " तक्षशिलायां धर्मचक्रे। आचा०२ 203 जागरणमहोत्राचे, "छठे दिवसे धम्मजागरियं जागरेति।" कल्प०१ चू० 15 अ०। प्रतिक्षा तक्षशिलायां बाहुबलिविनिर्मित धर्मचक्रम् / ती० अधि०५ क्षण। 43 कल्प। धम्मजिण-पु०(धमंजिन) दुर्गतौ प्रपतन्तं सत्त्वसंघातं धारयतीति धर्मः। धम्मचक्कवट्टि(ण)-पुं०(धर्मचक्रवर्तिन) तीर्थकरे, आ०५० 10 // तथा-गर्भस्थेजननी दानाऽऽदिधर्मपरा जातेति धर्मः, स चाऽसौ जिनश्च धम्मचरण-न०(धर्मचरण) क्षान्त्याद्यासेवने, पं०व०१ द्वार। "धम्मचरणं / धर्मजिनः। पञ्चदशे स्वनामख्याते जिने, ध०२ अधिo तत्र सर्वेऽपि पडुच।" जी०१प्रति भगवन्त ईदृशास्ततो विशेषमाह- "गभगएजंजणणी, जायसुधम्म त्ति धम्मचिंतग-पुं०(धर्मचिन्तक) धर्मशास्त्रपाठके सभासदे, औ०। | तेण धम्मजिणो।" भगवति गर्भगते येन कारणेन विशेषतो जननी जात 'धम्मचिंतर वा।" धर्मचिन्तको धर्मसंहितां परिज्ञातवान् सभासदः / सुधर्मा दानदयाऽऽदिरूपशोभनधर्मपरायणा, तेन नामतो धर्मजिनः। ज्ञा०१ श्रु० 14 अ०। याज्ञवल्क्यप्रभृत्यृषिप्रणीतधर्मसंहिताश्चिन्त- आ०म०२अ० स०। कल्प०। (एतद्वक्तव्यता 'तित्थयर' शब्देऽस्मिन्नेव यन्ति, ताभिश्च व्यवहरन्ति येते धर्मचिन्तकाः। अनु०॥ भागे 2261 पृष्ठेद्रष्टव्या) "धम्मेणं अरहा दसवाससयसहस्साइंसवाउयं धम्मचिंता-स्त्री०(धर्मचिन्ता) धर्मा जीवाऽऽदिद्रव्याणामनुष्योगोत्पा- पालइत्ता सिद्धे० जाव पहीणे'। स्था० 10 ठा०। दाऽऽदयः स्वभावास्तेषां चिन्ताऽनुप्रेक्षा, धर्मस्य वा श्रुतचारित्राऽऽ- | धम्मजीवि(ण)-पुं०(धर्मजीविन्) संयमै कजीविनि, ''णिग्गंथा त्मकस्य सर्वज्ञभाषितस्य हरिहराऽऽदिनिगदितधर्मेभ्यः प्रधानोऽय- धम्मजीविणो।" दश०६अ। मित्येवं चिन्ता धर्मचिन्ता। स०१० सम० / दशा०। सूत्रार्थानुचिन्त- | धम्मजुटवणकाल-पुं०(धर्मयौवनकाल) अन्त्यपुद्गलपरावर्तकाले. नाऽऽदिलक्षणशुभचित्तप्रणिधाने, "छट्टे पुण धम्मचिंताए।'' ग०२ अन्त्यपुद्गलपरावर्तकालो धर्मयौवनकालश्च कथ्यते। उक्तं च- "तुल्या अधि०। स्था। परिणतिर्भिन्नव्यक्तिषु यत्तदुच्यते / तिर्यक्सामान्यमित्येव, घटत्वं तु धम्मच्छेय-पुं०(धर्मच्छेद) "बज्झाणुट्टाणेणं, जेण न बहिज्जई तयं | घटेष्विव / / 5 / / " द्रव्या० २अध्या०| नियमा। संभवइ अपरिसुद्धं, सोऊणं धम्ममिच्छेओ।'' इत्युक्त--लक्षणे | धम्मजोग-पुं०(धर्मयोग) धर्मोत्साहे, धर्मसम्बन्धे च / 'अत एव धर्मपरिशोधनोपायभेदो, पं०व०४द्वार। धर्मयोगात, क्षिप्रं तत्सिद्धिमाप्नोति।' षो०३ विवा धम्मजणणी-स्त्री०(धर्मजननी) धर्मदातृत्वेन प्रतिपन्नमातरि, यथा | धम्मञ्जिय-वि०(धर्मार्जित) धर्मेण क्षान्त्यादिरूपेणार्जितमुपार्जितम् / हरिभद्रसूरर्याकिनी महत्तरिका "हरिभद्दधम्मजणणी ऐ, किं च जाइणिप- धर्मेणोत्पादिते, 'धम्मज्जियं च ववहार।" धर्मेण साधुधर्मेणोत्पादितः। दत्तिणीए वि।" जीवा० 27 अधिका पञ्चा०॥ उत०१०। धम्मजस-पुं०(धर्मयशस्) कौशाम्बीवास्तव्यस्य धर्मवसोराचार्य्यस्य | धम्मज्झय-पुं०(धर्मध्वज) धर्मचक्रवर्तित्वसूचके केतो, महेन्द्रध्वजे। शिष्ये स्वनामख्याते आचार्य , आ०क०। आव० आ० चू०। राका ऐरवते भविष्यति स्वनामख्याते जिने, तिला प्रव०। स०। महावीरस्वामिनः स्वनामरख्याते शिष्ये, आव०४ अ० आ० चू०। | | धम्मज्झयण-न०(धर्माध्ययन) सूत्रकृताङ्ग प्रथमश्रुतस्कन्धस्य वाराणसीनगरस्थे स्वनामख्मतेऽनगारे, आव०४ अ आ० चूला तीन धर्मप्रतिपादके नवमेऽध्ययने, सूत्र।

Page Navigation
1 ... 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456