Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1453
________________ निहेस 2775 - अभिधानराजेन्द्रः - भाग 4 निविट्ठ भागे 2072 पृष्ठे गतम्) (निर्देशनिक्षेपः, तत्स्व रूपं च 'उद्देस' शब्दे एवमवसरमतीत्य कथनमपि यथा उच्यमानग्राह्यस्यापशब्दाऽऽदेः द्वितीयभागे 766 पृष्ठे गतम्) परिसमाप्तौ एवमनुक्त ग्राह्याज्ञानाऽऽद्यननुभाषणावसरे ऽनुद्भाव्य निद्धंधस-त्रि०(निर्धन्धस) निर्दये, को०७३ गाथा। (अस्यैका-र्थिकानि | बोधाऽऽविष्करणानुभाषणप्रवृत्ते वादिनि तदुद्भावनमित्यादिकमूह्यमिति "निक्विव" शब्देऽनुपदमेव गतानि) वृत्तिः। 23 / गौ० सू० वा० भा० वि० वृक्ष निद्धाडिअ-त्रि०(निर्धाटित) निर्गते, "निद्धाडि नीणि।" को० निरत्थ(ग)य-पुं०(निरर्थक) सप्तमे निग्रहस्थानभेदे, स्था०। 'वर्णक्रम१७६ गाथा। निर्देशवन्निरर्थकम् / "8 गौ०सू०। यथा-नित्यः शब्दः कचटतपाः निबंधण-न०(निबन्धन) कारणे, "निबंधणं कारणं निआणं च।'' को० जवगडदशत्वात् झभवढधष्वदिति एवं प्रकारं निरर्थकम्। अभिधाना१७६ गाथा / विशेष वाचा भिधेयभावानुपपत्तौ अर्थगतेरभावाद् वर्णा एव क्रमेण निर्दिश्यन्त इति। निभर-त्रि०(निर्भर) अतिशयपूरिते, "निभर-मइसयभरियं।" को० भा०। निरर्थक लक्षयति-वर्णानां क्रमेण निर्देशो जवगडेत्यादिप्रयोगः, 214 गाथा। वाचा आ०म०। तत्तुल्यो निर्देशो निरर्थकं निग्रहस्थानम्, अवाचकपदप्रयोग इति निम्भिण्ण-त्रि०(निर्भिन्न) विदारिते, "कप्परिअंदारियं च नरिभण्णं।'' फलितार्थः / वाचकत्वं शक्त्या, निरूढलक्षणया, शास्त्रपरिभाषया या बोध्यम्। समयबन्धव्यति-रेकेणेति विशेषणीय, तेन यत्रापभ्रंशेन विचारः को०१६६ गाथा। निमिअ-त्रि०(स्थापित) णिक्खित्त' शब्दार्थे, 'क्तेनाप्फुण्णाऽऽदयः" कर्तव्य इति समय-सम्बन्धस्तत्रापभ्रंशे न दोषः, झटिति संवरणे तु न 8/4/258|| इति स्थापितस्य 'निमिअ' आदेशः। प्रा०४ पाद। दोष इत्युक्तप्रायम् / अस्य सम्भवः प्रमादादित्यवधेयमिति वृत्तिः / / (अस्यैकार्थिकानि 'निक्खित्त' शब्दे गतानि) गौ० सू० वा० भा०वि००। बृक्षा उत्त०। विशे०। निरवग्गहा-स्त्री०(निरवग्रहा) स्वच्छन्दविहारिण्यां रमायाम, को०१३ निम्मल्ल-न०(निर्माल्य) देवाद्रिव्ये, वाचा "उम्मालो निम्मल्लं।" गाथा। (पर्यायाश्वास्य 'नारी' शब्दे गताः) को० 141 गाथा। पिं० निराय-त्रि०(निराय) सरले, "पउणं निरायं उजुयं।" को० 175 गाथा। निम्महिअ-त्रि०(निर्मथित) निराकृते, "गंधुग्गिरणम्मि निम्म-हि।'' को०१६६ गाथा। निरोह-पुं०(निरोध) तापे, 'धम्मो तावो डाहो, उम्हा उण्हं निरोहोय।" को०४६ गाथा। (अस्यान्येऽप्यर्थाः "णिरोह' शब्देऽस्मिन्नेव भागे 2116 निम्माण- धा०(निरमा) विरचने, 'निर्मो निम्माण-निम्मवी' / / 8 / 4 / 16 / / नि:वस्य मिमेतेरेतावादेशौ वा / निम्माणइ / निम्मइ / पृष्ठे गताः) विरचयति। ग्रा० 4 पाद। निलय-पुं०(निलय) गृहे, उत्त०३२ अ० को (अस्यैकार्थिकाः 'निहेलण' शब्दे वक्ष्यन्ते) निम्माय-त्रि०(निर्मात) निष्पन्ने, बृ०६ उ०। "निव्वडिअं निम्मायं / " को० 200 गाथा। निलीण-त्रि०(निलीन) लीने, “परिलीणंच निलीणं।"को०१६६ गाथा। नियच्छि अ-त्रि०(निदर्शित) मिलिते, ''सचविअ-दिहलइअ निव-पुं०(नृप) 'इत्कृपाऽऽदौ" ||81 / 128 // इति आदेत इत्त्वम्। नियच्छियाइं निहालिअ-ऽत्थम्मि।" को०७८ गाथा। 'निवो।' प्रा०१ पाद / राजनि, को० 100 गाथा। नि०चू०। आचाला नियड-त्रि० (निकट) समीप, अस्यैकार्थिकानि-"अब्भासं अभण्णं, बृ०। (अस्य पर्यायाः 'नरणाह' शब्दे द्रष्टव्याः) आसन्नं सीवहमतिअंनिअड। "को०६१ गाथा। निवह-पुं०(निवह) सङ्घाते, को०१६ गाथा। (अस्य पर्यायाः 'निउरंब' निरंकु सा-स्त्री०(निरङ्कुशा) स्वतन्त्रस्त्रियाम्, को० 13 गाथा। शब्द)(गम-नशोस्तुणकाराऽऽक्रान्त एवादेशः ‘णिवह' इति) (निवह(अस्यैकार्थिकाः 'नारी' शब्दे गताः) णिवह-शब्दयोस्तुल्यार्थत्वम्) निरग्गला-स्त्री०(निरर्गला) स्वच्छन्दनार्याम, को० 13 गाथा। (एतत् | निव्व-न०(नीव) पटले, "निव्वं पडलं।" को० 211 गाथा / ककुदे, पर्यायाः 'नारी' शब्दे गताः) देना०५ वर्ग 48 गाथा। निरणुजुजाणुओग-पुं०(निरनुयोज्यानुयोग) विंशतितमे निग्रह- | निव्वडिअ-त्रि०(निष्पतित) कृते, को० 166 गाथा। (अत्र पर्यायविषये स्थानभेदे, स्था०।"अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्या 'निम्माय' शब्दो विलोकनीयः) नुयोगः / " 23 / गौ०सू०। निग्रहस्थानलक्षणस्य मिथ्याध्यवसायाद निव्वल-त्रि०(निर्बल) निर्गतं बलं सामर्थ्य यस्येति निर्बलम्, "निरः निग्रहस्थाने निगृहीतोऽसि परं ब्रुवन् निरनुयोज्यानुयोगान्निगृहीतो पदेवलः" / / 8/4/128 // निर पूर्वस्य पदेर्बल इत्यादेशः। 'निव्वलइ।' वेदितव्य इति। भा०ा निरनुयोज्यानुयोगं लक्षयति-अवसरे यथार्थनि पक्षे निप्पज्जइ निस्सारे, प्रा०४ पाद। ग्रहस्थानोद्भावनाऽतिरिक्तं यन्निग्रहस्थानोद्भावनं तदित्यर्थः / एतेनावसरे निव्वाण-न०(निर्वाण) मोक्षे, पर्यायाः-"लोअग्गं परमपयं, मुत्ती सिद्धी निग्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोगावने च सिवं च निव्वाणं / '' को० 20 गाथा। (अत्र विशेषः 'णिव्वाण' नाव्याप्तिः / सोऽयं चतुर्धाबलं, जातिः, आभासोऽनवसरग्रहणं च / शब्देऽस्मिन्नेव भागे 2121 पृष्ठादारभ्य द्रष्टव्य एवास्ति) आभासो व्यभिचाराऽऽदावसिद्ध्यायुद्भावनम् / अनवसरग्रहणञ्चाकाले | निविट्ठ-त्रि०(निर्विष्ट) उपभुक्ते, "निव्यिर्ल्ड उवहुत्तं।'' को०१७७ गाथा। एवोद्भावनम्। यथात्यक्ष्यसिचेत्प्रतिज्ञाहानिः विशेषयसिचेत् हेत्वन्तरम्।। अनुपारिहारिके, स्था०३ ठा०४उ०ा उचिते, देना०४ वर्ग 34 गाथा।

Loading...

Page Navigation
1 ... 1451 1452 1453 1454 1455 1456