Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1335
________________ धणमित्त 2657 - अभिधानराजेन्द्रः - भाग 4 धणिट्ठा नामधेये, तिला सका व्यक्तगणधरस्य स्वनामख्याते पितरिच। आ०म०१ नस्थे स्वनामख्याते नृपे, विपा०२ श्रु०२ अ०। (तत्कथा विपाकश्रुतस्य अ०२खण्ड। द्वितीये श्रुतस्कन्धे द्वितीयाध्ययने 'भद्दणंदि' शब्दे वक्ष्यते) धणरक्खिय-पुं०(धनरक्षित) राजगृहनगरस्थस्य धनसार्थवाहस्य पुत्रे. | धणविजय-पुं०(धनविजय) लोकनालिकासूत्रभाषावृत्तिकृति आचार्ये, ज्ञा०१ श्रु०७ अ०। अयं विक्रमसंवत् 1141 मिते विद्यमान आसीत्। जै००। धणराइ-स्त्री०(धनराजि) सिन्धुदत्तसुतायां काम्पिल्यपुरस्थस्य | धणसमिद्ध-त्रि०(धनसमृद्ध) धनेन समृद्धे, 'धणसमिद्धे सत्थवाहब्रह्मदत्तस्यान्तःपुरप्रधानायां महिष्याम, उत्त०१३ अ01 कुलजाओ।" आव०४ अ०। प्रश्नका धणवइ-पुं०(धनपति) ६त०। कुबेरे, वाच० द्वारावतीवर्णनमधिकृत्य- / धणसम्म(ण)-पुं०(धनशमन्) उज्जयिनीनगरस्थे धनभित्रवणिक्-सुते "धणवइमइणिम्मिया 1" धनपतिर्वैश्रवण इति / ज्ञा० 1 श्रु०४ अ०। स्वनामख्याते वणिजि, ग०२ अधि० उत्ता जयपुरनगरस्थे धनावहश्रेष्ठिनो भ्रातरि,दर्श० 4 तत्त्व। वसन्त-पुरनग- धणसिरी-स्त्री०(धनश्री) जयपुरनगरस्थयोधनपतिधनावह-श्रेष्ठिनोः रस्थेधनावहश्रेष्ठिनो भ्रातरि, आ०म०१ अ०२खण्ड। काञ्चीनगरनिवा- स्वनामख्यातायां भगिन्याम्, दर्श०४ तत्त्व / वसन्तपुरस्थयोर्धनसिनि कस्मिंश्चित्सांयात्रिके, येन समुद्रविजयदशाह-प्रतिष्ठापिता पतिधनावहश्रेष्ठिनोर्भगिन्याम्, आ०म० १अ०२ खण्ड / श्रेणिकस्य द्वारावतीस्थिता पार्श्वनाथप्रतिमा द्वारावतीदाहानन्तरं रामुद्रप्लाविताया भार्यायाम, तं०। दन्तपुरनगरस्थस्य धनमित्रसार्थवाहस्य भार्यायाम्, द्वारावत्यां समुद्रे स्थिता निजयानपात्रे देवताति-शयेन स्खलितेऽत्रैव आव४ अ० आ०काआ०चू०। नि०चूला चम्पानगरीस्थस्य धनसार्थजिनबिम्ब तिष्ठतीति दिव्यवाचा निश्चिते नावि-कैरुद्वारिता स्वपुरमानीय वाहस्य भार्यायाम, आव०४ अ० चम्पानगरीमधिकृत्य-"धनमित्रप्रासादे स्थापितेति। ती०५२ कल्प। कनकपुरनगरस्थस्य वैश्रवण- सार्थवाहो, धनश्रीस्तस्य वल्लभा।" आ००। हेमपुरस्थस्य सुरदत्तकुमारस्य युवराजस्य स्वनामख्याते पुत्रे, सुखविपाकाध्ययनेषु श्रेष्ठिनः सुताया जिनमत्याः स्वनामख्यातायां सख्याम्, दर्श०१ तत्त्व। षष्ठेऽध्ययने, विपा०२ श्रु०६ अ० धणसेट्ठि(ण)-पुं०(धनश्रेष्ठिन्) राजगृहनगरस्थे श्रेष्ठिनि, ज्ञा०१ श्रु०१ कणगपुरंणयरं, सेयासेए उज्जाणे, वीरभद्दोजक्खो, पियचंदो अ० (तत्कथा 'धण' शब्देऽनुपदमेव गता) श्रावस्तीवास्तव्ये श्रेष्ठिनि, राया, सुभद्दा देवी, वेसमणे कुमारे जुवराया, सिरीदेवीपामो उत्त०अ०। (तत्कथा ‘क विल' शब्दे तृतीयभागे 387 पृष्ठे क्खाणं पंचसया, तित्थगरागमणं, धणवई जुवरायपुत्तो० जाव गता)पाटलिपुत्रनगरस्थे श्रेष्ठिनि यस्य दुहिता भगवतः सकाशे प्रव्रजिता / पुव्वभवे मणिभया णयरी, मित्तो राया संभूतिविजए अणगारे आ०म०१ अ०२ खण्ड / कस्मिंश्चिन्नगरे स्थिते धनप्रियायाः पत्यौ पडिलाभिए० जाव सिद्धे // विपा०२ श्रु०६ अ०। स्वनामख्याते श्रेष्टिनिच। पिं० धणवई-स्त्री०(धनवती) कलिङ्गविषयस्थकाञ्चनपुरस्थस्य धनावह घणसेण-पुं०(धनसेन) द्वारावतीवास्तव्ये कमलामेलायाः पितरि श्रेष्ठिनः सुतायाम्, दर्श०१ तत्त्व। एकस्मिन् सन्निवेशे स्थितस्य कस्यचिद् स्वनामख्याते नृपे, दर्श०४ तत्त्व / आ०म०। आ०चू०। ग्रामाधिपतिसुतस्य धननाम्नो नवमे भवे भविष्यदरिष्टनेमितीर्थकरस्य धणहाणि-स्त्री०(धनहानि) धनक्षये, तत्कारणीभूते राज्यस्यापभार्यायाम, उत्त०२२ अ०। कल्पा लक्षणभेदे च / यतः सर्वत्र धनक्षयः सम्भवति। ध्य०३उ० घणवसु-पुं०(धनवसु) उज्जयिनीनगरस्थेस्वनामख्याते वणिजि, आव० धणहारि(ण)-त्रि०(धनहारिण) धनं हरतीति धनहारी / धनहरण-- 4 अ०1 (वक्तव्यता 'आवई' शब्दे द्वितीयभागे 245 पृष्ठे गता) शीले, प्रश्न०३ आश्र० द्वार। "उज्जयिन्यां धनवसुश्चम्पां गन्तुमना वणिक।" आ००। आ००। घणावह-पुं०(धनावह) धणवह' शब्दार्थे, दर्श०१ तत्त्व। घणवह-पुं०(धनवह) कलिङ्ग विषयस्थकाञ्चनपुरस्थे स्वनामख्याते धणि-पुं०(ध्वनि) ध्यन इन् / शब्दे, स्था० 1 ठा० / विशे० आव०। श्रेष्ठिनि, "तत्थ धणवहो णाम सेट्ठी।" दर्श०१ तत्त्व / जयपुरनगरस्थे / तूर्यनिनादे, आ०म०१ अ०२ खण्ड / अव्यक्ते मृदङ्गाऽऽदिशब्दे, धनपतिश्रेष्ठिभ्रातरि, "जयउरं नाम नयरं, जियसत्तू नाम राया, / अलङ्कारोक्ते उत्तमकाव्ये च। वाचा धणवइधणावहा दुवे भायरो सेट्ठी।" दर्श०४ तत्त्व। वसन्तपुरनगरस्थे * धनिन्-पुं०। धनवति, प्रा०२ पाद! धनपतिश्रेष्ठिभातरि, "वसंतपुरं नगरं जियसत्तू राया, धणवई-धणावहा धणिअ-(देशी गाढे, देवना०५ वर्ग 58 गाथा। भायरो सेट्टी।" आ०म०१ अ०२ खण्डा राजगृहनगरस्थे स्वनामख्याते धणिआ-(देशी) प्रियायाम,दे०ना०५ वर्ग ५८गाथा। श्रेष्ठिनि, 'रायगिहे नयरे पहाणस्स धणावहस्स सेट्टिस्स।" आ०म०१ धणिओज्जालिय-त्रि०[धनितो(को)ज्ज्वालित] अत्यर्थमुज्ज्वालिते, अ०२ खण्ड / कौशाम्बीनगरवास्तव्ये मूलायाः पत्यौ स्वनामख्याते जी०३ प्रति० 4 उ०। श्रेष्ठिनि, आ०५० १०"आसीद्धनावहः श्रेष्ठी, मूला तस्य च धणिहा-स्त्री०(धनिष्ठा) अतिशयेन धनवती इष्ठन् इनेलृक् / वसुदेवगे हिनी।" आ०क०। ''तत्थेव णयरे धणवहो सेट्टी, मूला ताके स्वनामख्याले नक्षत्रभेदे, वाचला ज्यो०। स्था०। अनु०। च०प्र०। भारिया / " आ०म०१अ०२ खण्ड। ऋषभपुर स्वस्तूपकरण्डकोद्या- ज०। सू०प्र० स०

Loading...

Page Navigation
1 ... 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456