Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ नम्मया 2772 - अभिधानराजेन्द्रः - भाग 4 नासा पासपी) नम्मया-स्त्री०(नर्मदा) विन्ध्यागिनिर्गतायां प्रसिद्धनद्याम, 'मेअलकन्ना | उत्प्रेक्ष्यते-वल्लभविरहमहाहृदस्यस्तांघ गवेषयतीत्यर्थः / प्रा०४ पाद / य नम्मया रेवा।" को० 130 गाथा। आवा० नाम-न०(नामन्) अन्यबोधाय कृते पदार्थानां संज्ञायाम्, 'सन्ना गुत्तं च *नम्रता-स्त्री०। औचित्ये, नमनशीलतायाम,द्वा० 12 द्वा०। नाम अभिहाण।'' को०१६१ गाथा। (नाम्नो भेदा 'णाम' शब्देऽस्मिन्नेव नयण-न०(नयन) प्रापणे, आ०म०१अ०१ खण्ड निवेशने, पं० सं०५ | भागे 167 पृष्ठे दर्शिताः) द्वार। नेत्रे, "अच्छिं नयणं च लोअणं नित्तं / " को०१११ गाथा। नारी-स्त्री०(नारी) नरस्त्रियाम, बृ०४ उ०।"पुरिसाणां नो अन्नो एरिसो नयणजल-न०(नयनजल) नेत्रजले, "वप्फवाहो य नयणजलं।"को० अरी अत्थि त्ति नारी उ।" तं०। (व्याख्या 'णारी' शब्देऽस्मिन्नेव भागे 112 गाथा। 2013 पृष्ठे गता) नयणा-स्त्री०(नयन) "वाऽक्ष्यर्थवचनाऽऽद्याः" / / 8 / 1 / 33 / / इति एकार्थिकानिनयनशब्दस्य प्राकृते स्वीत्वमपि / 'नयणा--नयणाई।' प्रा०१ पाद। "रामा रमणी सीम-तिणी बहू वामलोअणा विलया। नर-पुं०(नर) पुरुषे, प्रा०१ पाद / आचा०ा आ०म० "मणुआ नरा महिला जुवई अबला, निअविणी अंगणा नारी // 12 // " मणुस्सा, मचा तह माणवा पुरिसा।" को०६० गाथा। (नराणां भेदाः तद्भेदेऽप्येकार्थिकानि"णर' शब्देऽस्मिन्नेव भागे 1603 पृष्ठे उक्ताः ) "सच्छंदा उद्दामा, निरम्गला मुक्कला विसंखलया। नरणाह-पुं०(नरनाथ) राजनि, "नरनाहो पत्थिओ निवो राया।" को० निरवग्गहा य सइरा. निरंकुसा हुंति अप्पवसा / / 13 / / " 100 गाथा। को०१२-१३-गाथा। नल-(नर) "रसोर्लशौ" ||8/4 / 288 / / इति मागध्या रस्य लः / नले, | नारुट्ट-पुं०(नारुट्ट) कूसारे, को०१३२ गाथा। दे०ना० प्रा०४ पाद। नालिअ-त्रि०(मूढ) "शीघ्राऽऽदीनां बहिल्लाऽऽदयः" ||841422| नलय-न०(नलक) कमलतन्तौ, "नलयं लामजयं उसीरं च।'' को० इत्यन्तर्गणसूत्रेण मूढस्य नालिआऽऽदेशः / मूर्खे, बाले, जडे, प्रा०ा "जो 146 गाथा। पुणु ममणि जिखसफसिहूअत्त, चिंतइ देइनदम्मुन रूअउ। रइ-वसनलिण-न० (नलिन) कमले, "अंबुरुहं सयवत्तं, सरोरुहं पुंडरी भमिरू करग्गुल्लालिउ, धरहिं जि कोंतु गुणइ सो नालिउ / / 1 / / " यः अमरविंदं / राईवं तामरसं, महुप्पलं पंकय नलिणं / / 10 // " को० 10 पुनर्मनस्येव (खसफसिहूअउ) व्या कुलीभूतः सन् चिन्तयतिद्रम्म न गाथा / (अस्य बहवोऽर्थाः ‘णलिण' शब्देऽस्मिन्नेव भागे 1628 पृष्ठे ददाति न रूपकम, स मूढो रतिवशेन भ्रमणशीलः सन् कराग्रोल्लालितं दर्शिताः) कुन्तं भल्लं गृहे एव गुणयति, चालयतीत्यर्थः / प्रा०४ पाद। नलिणी-स्त्री०(नलिनी) कमलिन्याम् ,"भिसिणी नलिणी कमलिणी नालिआ-स्त्री०(नाडिका) समयनियामके यन्त्रविशेषे, "नालिया घडिआ।"को०२७२ गाथा। ज्यो०ा अनु०॥ (नालिका किंप्रमाणेत्यादि या'को० 146 गाथा। पद्मिन्याम्, ज्ञा०१ श्रु०१अ०। सर्वा वक्तव्यता 'णालिया' शब्देऽस्मिन्नेव भागे 2014 पृष्ठे गता) नवरंग-त्रि०(नवरङ्ग) "रगयं च नवरंग।" को०२६१ गाथा। नालिका-स्त्रीला ताम्राऽऽदिमयघटिकायाम्, अनु०॥ नवरि-अव्य० / शीघ्र, "सयराहं नवरि य दु-त्ति झत्ति सहसत्ति भावइ-अव्य०(नावइ) इवार्थे, "इवार्थे नं-नउ-नाइ-नावइजणिइक्कसरिअ च / अविहाविअं-मिक्कवए, अतक्कि तक्खणं सहसा जणवः" ||8/4/444 / / इति इवार्थे नावइ आदेशः। "पेक्खेविणु मुह // 17 // " को०१७ गाथा। जिणवरहो, दीहरनयण सलोणु। नावइ गुरुमच्छरभरिउ, जलणि पवीसइ नवसिअ-त्रि०(नमस्थित) नमस्कारकर्तरि, "ओवाइअं नवसि।" लोणु॥१॥' 'नावइ उत्प्रेक्ष्यते, गुरुमत्सभृतं लवणं ज्वलने प्रविशति, को० 156 गाथा। किं कृत्वा? जिनवरस्य दीर्घनयनं सलवणं सलावण्यं मुखं प्रेक्ष्येत्यर्थः / नह-पुं०(नख) पाणिपादजे,प्रव०४०द्वार।'नक्खा नहा कररुहा।" प्रा०४ पाद। को०१०६ गाथा। नास-पुं०(नाश) अभाव, द्रव्या० 6 अध्या०। (अस्य भेदप्रतिपादन * नभस्-ना आकाशे, एकार्थिकानि-"खं अब्भं अंतरिक्खं, वोम 'णास' शब्देऽस्मिन्नेव भागे 2015 पृष्ठे गतम्) "पलयो निहणं नासो।' नह-मवरं गयणं / "को०२७ गाथा। को०१६७ गाथा। नाअ-पुं०(नाक) स्वर्गे , "तिविट्ठपं तह सुरालओ नाओ।" को०६५ | *नाशि-धा०(नश) णिच-विधाते, "स्वराणां स्वराः" / / 8 / 4 / 238|| गाथा। इति ह्रस्वाकारस्थाने दीर्घाऽऽकारः। प्रा०४ पाद। * ज्ञात-त्रि०। अवबुद्धे,प्रा०४ पाद। नासइ-धा०(नश्यति) "नशेर्विउड-नासव-हारव-विप्पगालनाइ-अव्य०(नाइ) 'इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः'' पलावाः" // 8431 / / इति नशेर्ण्यन्तस्य नासाऽऽदेशः / 'नासइ।' ||8/4 / 444 // इति इवार्थे 'नाइ' आदेशः। 'वलया-वलिनिवडणभए- | नाशयति / प्रा०४ पाद। णधण उद्धब्भुअजाइ। वल्लहविरहमहादहउ, थाह-गवसेइ नाइ॥१॥" | नासा-स्त्री०(नासा) घ्राणग्रहणेन्द्रिये, "नासा धाणं घोणा।" को० नायिका वलयावलिनिपतनभयेन ऊर्ध्वभुजा याति / "नाइ'' | 111 गाथा।

Page Navigation
1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456