Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1419
________________ धाईपिंड 2741 - अभिधानराजेन्द्रः - भाग 4 धाईपिंड ण : प्रशासिता॥१॥" इत्यादि। तथा यामभिनवस्थापितां गर्हते, तस्याः समाना समानवण्णां च चिरन्तनी स्थाप्यमाना भवति, तर्हि तां जीवामतिशयेन प्रशस्यां प्रशस्तवर्णा श्लाघते, इतरां त्वभिनवस्थापिता दुर्वर्णाग / एवं चोक्ते सति गृहस्वामी साध्वभिप्रेतां धात्रीं धारयति, इतरां तु परित्यजति। तथा सति यो दोषस्तमाह-- उव्वट्टिया पओसं, छोभग उब्भामओ य से जंतु। होज्जा मज्झ वि विग्यो, विसाइ इयरी वि एमेव।। य अभिनवस्थापिता धात्री उद्घर्तिता धात्रीत्वात् च्याविता, सा साधारपरि प्रद्वेष कुर्यात् / तथा सति छोभक दद्यात्, यथा-व्यमुद्भ्रामको जारोऽनया धात्र्या सह तिष्ठतीति / तथा (से) तस्य साधोयत्प्रद्वेषवशात्कर्तव्यं बधाऽऽदि, यत्तदोर्नित्याभिसंबन्धात्तदपि कुर्यात् / धाऽपि चिरन्तनी राप्रति रथापिता कदाचिदेवं चिन्तयति यथैव तस्या धात्रीत्वत् च्यावनं कृतम्, एवमेव कदावित् रुष्टेन ममापि विध्नो घात्रीच्यावनरूपोऽन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय वेषाऽऽदि गरप्रभृति प्रयुञ्जति / उक्ता क्षीरधात्री। साम्प्रतं शेषधात्रीराश्रित्य दोषानतिदेशेनाऽऽह-- एमेव सेसियासु वि, सुयमाइसु करण कारणं सगिहे। इड्डीसु य धाईसु य, तहेव उव्वट्टियाण गमो / / अत्र षड्यर्थे सप्तमी। ततोऽयमर्थः--एवमेता यथा क्षीरधात्र्यस्तथा शापिकास्वपि शेषाणामपि मज्जनाऽऽदिधात्रीणां, सुतमातृकल्पानां यत चयं करणं मजनाऽऽदः, यच्चान्यया कारणं, तत् स्वगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं, तथा च सति 'अहिगरण-भद्दपंता'' इत्यादिगायोक्तः दोषा वक्तव्याः यथा तथैव क्षीरगतेनैव प्रकारेण ऋद्धिषु शद्धिमत्लुईश्वरगृहेषु, अभिनवस्थापिताना मज्जनाऽऽदिधात्रीणा (धाईसु यत्ति) भावप्रधानोऽयं निर्देशः, पञ्चम्यर्थे च सप्तमी / ततोऽयमर्थःधात्रीत्वेभ्य उद्घर्तितानां च्यावितानां, यो गमः- "उव्वट्टिया पओसं" इत्यादिरूपः, स सकलोऽपि तथैव वक्तव्यः।। अतिसंक्षिप्तमिदमुक्तमतो विशेषत एतद्विभाषयिषुः प्रथमतो मज्जनधाओत्वस्य करणं कारणं च, तथा अभिनवधात्र्या दोषप्रकटनं चयथा साधुः कुरुते तथा भावयतिलोलइ महीऍ धूली-ऍ गुंडिओ पहाहि अह व णं मजे / जलभीरु अबलनयणो, अइउप्पिलणे अ रत्तच्छो / / / एष बालो मह्या लोलति लोडते, ततो धूल्या गुण्डितो वर्तते, तस्मात् स्नापय / एतद् मज्जनधात्रीत्वस्य करणम्। अथवा-यदि पुनस्वं न स्नपयसि, तर्हि अहं मजामि स्नापयामि। एतत् स्वयं मज्जनधात्रीत्वस्य करणम्। कापि ईश्वरगृहे काऽपि मज्जनधात्री धात्रीत्वात स्फेटिता, साधुश्च तस्या गृह भिक्षार्थ प्रविष्टः, तां च धात्रीत्वात्परिभ्रंशेन विषण्णां दृष्ट्वा पूर्वप्रकारेण च पृष्ट्वा कृत्वा च प्रतिज्ञामीश्वरगृहे च गत्वा अभिनवमजनधात्र्या टोषप्रकटनायाऽऽह-(जलभीरु इत्यादि) अतिशयेन उत्प्लावनेन प्रभूतजलप्लावनेन गुप्यमानो बालो गुरूरपि जातो नद्यादी जलभीरुर्भवति। तथा निरन्तर जलेनोत्प्लाव्यमानोऽबलनयनोऽप्रबलनयनो रक्ताक्षश्च / यदि पुनः सर्वथाऽपि न मज्ज्यते, तर्हि न शरीर बलमादत्ते नापि कान्तिभाग, दृष्ट्या चाऽबलो जागते / एषा च धात्री | बालगतिजलोत्प्लावनेन मज्जयति, ततो जलभीरुताऽऽदयो दोषा वालस्य भविष्यन्ति, तस्मान्नेषा मजनधात्री युक्ता / तत एवमुक्ते सति तामभिनवरथापिता मजनधात्री गृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते। तथा च सति त एव प्राक्तना "उव्वट्टिया पओसं' इत्यादिरूपा दोषा दातव्याः। एवमुत्तरत्रापि प्रतिगाथा भावनीया। अथ च मजनधात्री कथंभूतं बालं कृत्वा मण्डनधात्र्याः समर्पयति,तत आहअब्भंगिय संवाहिय, उव्वट्टिय मज्जियं च तो बालं। उवणेइ मजधाई, मंडधाईऍ सुइदेहं / / स्नानधात्री प्रथमतः स्नेहेनाभ्यङ्गितं, ततो हस्ताभ्यां संबाधित, तदनन्तरं पिटकाऽऽदिना उर्तितं, ततो मज्जितं, शुचिभूतं वा देहं बालस्य कृत्वा मण्डनधान्याः समर्पयति। उक्ता मजनधात्री। संप्रति मण्डनधात्रीत्वस्य कारण, करणं च, तथा अभिनवस्थापिताया धात्र्या दोषप्रकटनं च यथा साधुः कुरुते तथा दर्शयतिउसुयाइएहिं मंडे-हि ताव णं अह व णं विभूसेमि। हत्थव्वगा व पाए, कया गलिव्वा व पाए वा / / इषुका इषुकारमाभरणम्, अन्ये तिलकमित्याहुः / आदिशब्दात् क्षुरिकाऽऽकाराऽऽद्याभरणपरिग्रहः / इह भिक्षार्थ प्रविष्टः सन् श्राद्धिकाचित्ताऽऽवजनार्थ बालकमनाभरणमवलोक्य तजननीभेवमाह-इषुकाराऽऽद्यभरणविशषेस्तावदेन बालकं मण्डय विभूषय। एतन्मण्डनधात्रीत्वस्य कारणम् / अथवा-यदि पुनः त्वं न प्रपारयसि, तर्हि अहं विभूषयामि। एतत्स्वयं मण्डनधात्रीत्वस्य करणम् / पूर्वधात्री स्थापनीयेत्यभिनयरस्थापिताया मण्डनधात्र्या दोषानाह-(हत्थव्वग त्ति) हस्तयोग्यानि आभरणानि पादे कृतानि। अथवा-(गलिय्व त्ति) गलसत्कानि आभरगानि पादे कृतानि, तस्मान्नेयं मण्डनधात्री मण्डनेऽभिज्ञा, ततस्तस्या मण्डनधात्रीत्वाच्च्यावनमित्यादि पूर्ववद्भावनीयम्। उक्ता मण्डनधात्री। संप्रत्यभिनवस्थापितायाः क्रीडनधात्र्या दोषप्रकटनं, क्रीडन-धात्रीत्वे च करणं कारणं च यथा विदधाति साधुस्तथाऽऽहदढयरसर युन्नमुहो, मउयगिरा मउय मम्मणालावो। उल्लावणगाईहिं व, करेइ कारेइ वा किडं / / रपा अभिनवस्थापिता क्रीडनधात्री दृढतरस्वरा, ततस्तस्याः स्वरमाकर्मयन वालो बुन्नमुखः क्लीवमुखो भवति। अथवा-मृदुगीरेषा ततोऽनया रम्यमाणो बालो मृद्गीर्भवति / यदि वा मृदुगीः स्वयं ब्रीडा कारयति / उक्ता क्रीडनगीः। मन्मनोल्लापोऽव्यक्तवाक्, तस्मान्नैषा शाभना, किं तु चिरन्तनेवेत्यादि प्रागिव / तथा भिक्षार्थ प्रविष्टः श्रादिकाचित्तावर्जनार्थ बालमुल्लापनाऽऽदिभिः स्वयं क्रीडां करोति, अन्यः कारयति वा / उक्ता क्रीडनधात्री। संप्रत्यड्डधात्र्या अभिनवस्थापितायाः स्फेटनाच सामान्यतो दोपप्रकटनं यथा साधुः करोति तथा दर्शयतिथुल्लाएँ वियमपाओ, भग्गकडीसुक्खडीऍ दुक्खं च / निम्मंसकक्खडकरे-हिँ भीरू उ होइ घेप्पंतो।। इह रथलया गासलया धात्र्या कट्यां ध्रियमाणो बालो विकट.. पादः परस्परवहन्तरालपादो भवति / भग्नकट्या, शुष्ककट्या वा

Loading...

Page Navigation
1 ... 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456