Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2706 - अमिधानराजेन्द्रः - भाग 4 धम्म - 6 अ० (कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृता वाग्योगो भवति श्रित्य ये विरताः, पञ्चम्यर्थे वा सप्तमी। येभ्यो वा विरताः सम्यक येनासावाकर्ण्यते? उच्यते-धर्मकथावसरे / किंभूतस्तैः पुनर्धर्मः संयमरूपेणोत्थिताः समुत्थितास्ते काश्यपस्यर्षभस्वामिनो वर्द्धमानप्रवेदितस्तद्वक्ष्यते 'लोगसार' शब्दे) स्वामिनो वा संबन्धी यो धर्मस्तदनुचारिणस्तीर्थकरप्रणीतधर्मानुष्ठायिनो केवलिपण्णत्तो धम्मो मंगलं, केवलिपण्णत्तो धम्मो लोगुत्तमो। भवन्तीत्यर्थः // 25 // केवलिप्रज्ञप्तः, कोऽसौ? धर्मः श्रुतधर्मः, चारित्रधर्मश्च मङ्गलम, अनेन किंचकपिलाऽऽदिप्रज्ञप्तधर्मव्यवच्छेदमाह। आव०४ अ01 जे एयं चरंति आहियं, अपिच नाएणं महया महेसिणा। कुजए अपराजिए जहा, अक्खेहिं कुसले हि दीवयं / ते उट्ठिय ते समुट्ठिया, कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं / / 23 / / अन्नोन्नं सारंति धम्मओ॥२६|| कुत्सितो जयोऽस्येति कुजयो द्यूतकारः, महतोऽपि द्यूतजयस्य (जे एयं इत्यादि)। ये मनुष्या एनं प्रागुक्तं धर्म ग्रामधर्मविरतिलक्षणं, सद्भिर्निन्दितत्वादनर्थहेतुत्वाच्च कुत्सितत्वमिति / तमेव विशिनष्टि- कुर्वन्ति चरन्ति। आख्यातं ज्ञातेन ज्ञात पुत्रेण, (महयेति) महाविषयस्य अपराजितो दीव्यन् कुशलत्वादन्येन न जीयते / अक्षैर्वा पाशकैर्दीव्यन् ज्ञानस्याऽनन्यभूतत्वाद् महान् तेन तथाऽनुकूलप्रतिकूलोपसर्गसक्रीडस्तत्पातज्ञः कुशलो निपुणः यथा असौ द्यूतकारोऽक्षः पाशकैः हिष्णुत्वान्महर्षिणा श्रीमवर्द्धमानस्वामिना आख्यातं धर्म ये चरन्ति, ते कपर्दकै रममाणः (कडमेव त्ति) चतुष्कमेव गृहीत्वा तल्लब्धजयत्वात् एव संयमोत्थाने कुतीर्थिकपरिहारेणोत्थिताः / तथा-निहवाऽऽदितेनैव दीव्यति। ततोऽसौ तल्लब्धजयः सन्न कलिमेकर्क, नाऽपि त्रैक परिहारेण त एव सम्यक्त्वमार्ग-देशनाऽपरित्यागेनोस्थिताः समुत्थिता त्रिकं च, नापि द्वापरं द्विकं गृह्णातीति / / 23 / / इति, नाऽन्ये कुप्रावचनिका जमालिप्रभृतयश्चेति भावः। त एव च दार्धान्तिकमाह यथोक्तधर्मानुष्ठायिनोऽन्योऽन्यं परस्परं धर्मतो धर्ममाश्रित्य धर्मतो वा एवं लोगम्मि ताइणा, भ्रश्यन्तं सारयन्ति चोदयन्ति, पुनरपि सद्धर्मे प्रवर्तयन्तीति // 26 // बुइए जे धम्मे अणुत्तरे। मा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए। तं गिण्हह जंऽतिउत्तम, जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहियं / / 27 / / कडमिव सेसऽवहाय पंडिए॥२४॥ (मा पेहेत्यादि) दुर्गतिं संसार वा प्रणामयन्ति प्रह्लीकुर्वन्ति प्राणिनां यथा द्यूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यं चतुष्कमेव गृह्णात्ये- | प्रणामकाः शब्दाऽऽदयो विषयास्तान पुरा पूर्व भुक्तान मा प्रेक्षस्व मा वमस्मिल्लोके मनुष्यलोके तायिना त्रायिणा वा सर्वज्ञेनोक्तोऽयं धर्मः स्मर / तेषां स्मरणमपि यस्मान्महतेऽनाय, अनागताँश्च नोदीक्षेत क्षान्त्यादिलक्षणः श्रुतचारित्राऽऽख्यो वा नाऽस्योत्तरोऽधिकोऽस्ती- नाऽऽकाक्षेदिति। तथा-अभिकाङ्केत अभिलषेदनारत चिन्तयेदनुरूपत्यनुत्तरः, तमेकान्तहितमपि कृत्वाऽत्युत्तमं सर्वोत्तमं च गृहाण विस्रोतसि- मनुष्ठानं कुर्यात् / किमर्थमिति दर्शयति-उपधीयते ढोक्यते दुर्गति कारहितः स्वीकुरु / पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा प्रत्यात्मा येनाऽसावुपधिर्माया; अष्टप्रकार वा कर्म; तद्भूननाया पनयनाकश्चिद् द्यूतकारः कृतं कृतयुग, चतुष्कमित्यर्थः, शेषमेकाऽऽद्यपहाय याऽभिकाक्षेदिति सम्बन्धः। दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनत्यक्त्वा दीव्यन् गृह्णाति,एवं पण्डितोऽपि साधुरपि, शेषं गृहस्थकुप्रावच- स्तीथिकाः। यदि वा-(दूमण ति) दुष्टमनःकारिण उपतापकारिणो वा निकपार्श्वस्थाऽऽदिभावमपहाय संपूर्ण महान्तं सर्वोत्तमधर्म गृह्णीयादिति शब्दाऽऽदयो विषयास्तेषु ये महासत्त्वाः न नताः प्रह्वीभूतास्तदाचारानुष्ठाभावः // 24 // यिनोन भवन्ति, ते च सन्मार्गानुष्टायिनो जानन्ति विदन्ति समाधि उत्तर मणुयाण आहिया, रागद्वेषपरित्यागरूपं धर्मध्यानं च आहितमात्मनि व्यवस्थितम् ।आ गामधम्मा इइ मे अणुस्सुयं / समन्ताद्धितं वा त एव जानन्ति, नाऽन्य इति भावः / / 27 / / जंसी विरता समुट्ठिया, तथा कासवस्स अणुधम्मचारिणो।।२५।। णो काहिए होञ्ज संजए, (उत्तरेत्यादि) उत्तराः प्रधानाः दुर्जयत्वात्। केषाम् ? उपदेशार्हत्या पासणिए णय संपसारए। न्मनुष्याणाम्। अन्यथा सर्वेषामेवेति / के ते? ग्रामधाः शब्दाऽऽदि- नचा धम्म अणुत्तरं, विषया मैथुनरूपा वेति / एवं ग्रामधा उत्तरत्वेन सव राख्याताः, कयकिरिए ण यावि मामए / / 28|| मयैतदनुपश्वाच्छुतम् / एतच्च सर्वमेव प्रागुक्त,यच्च वक्ष्यमाणं तन्ना (णो कहिए इत्यादि) संयतः प्रव्राजितः कथया चरतिकाथिको गोचराऽऽदौ भेयेनाऽऽदितीर्थकृता पुत्रानुदिश्याऽभिहितं सत् पाश्चात्यगणधराः सुधर्म- न भवेत्। यदि वा-विरुद्धा पैशुन्याऽऽपादनी स्त्र्यादिकथां वा न कुर्यात्। स्वामिप्रभृतयः स्वशिष्येभ्यः प्रतिपादयन्त्यतो मयैतदनुश्रुतमित्यनवद्यम्। तथा-प्रश्नेन राजाऽऽदिकिंवृत्तरूपेण, दर्पणाऽऽदिप्रश्ननिमित्तरूपेण वा यस्मिन्निति कर्मणि ल्यब्लोपे पञ्चमी, सप्तमी वेति / यान् ग्रामधर्माना- चरतीति प्राश्निको नभवेत्। नापि चसंप्रसारको देववृष्ट्यनर्थकाण्डाऽऽदिसूच

Page Navigation
1 ... 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456