Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ 2686- अभिधानराजेन्द्रः - भाग 4 धम्म प्रमता असवः प्राणा यस्मादिति प्रासुकं निर्जीवम् / तच्च स्वकृतमपि भवत्यत आह-अकृतं, तदपि कारितमपि भवत्यत आह-अकारितम्, तदप्यनुमतमपि भवत्यत आह-अननुमतम् / तदप्युद्दिष्टमपि भवति यथावदर्थिकाऽऽदि, न च तदिष्यत इत्यत आह-अनुद्दिष्टमिति, एतत्परिज्ञानोपावश्चो पन्यस्तसकलप्रदानाऽऽदिलक्षणस्तत्रावगन्तव्य इति गाथार्थः। तदन्ये पुनः किमित्यत आहअप्फासुयकयकारिय-अणुमयउद्दिट्ठभोइणो हंदि। तसथावरहिंसाए, जणा अकुसलाउ लिप्पंति / / 68|| अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकाऽऽदयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति-त्रसन्तीति सा द्वीन्द्रियाऽऽदयः, तिष्ठन्तीति स्थावराः पृथिव्यादयः, तेषां हिंसा प्राणव्यपरो पणलक्षणा, तया जनाः प्राणिनः, अकुशला अनिपुणा स्थूलमतयश्चरकाऽऽदयो लिप्यन्ते संबध्यन्त इत्यर्थः / इह च हिंसाक्रियाजनितेन कर्मणा लिप्यन्त इति भावनीयं, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः / एसा हेउविसुद्धी, दिर्सेतो तस्स चेव य विसुद्धी। सुत्ते भणिया उ फुडा, सुत्तप्फासे उइयमन्ना ||6|| एषा अनन्तरोक्ता, हेतुविशुद्धिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशुद्धिः, किम्? सूत्रे भणितोक्तव, स्फुटा स्पष्टा। तच्चेदं सूत्रम्जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं / ण य पुप्फ किलामेइ, सो य पीणेइ अप्पयं / / 2 / / अत्राऽऽह- अथ कस्मादशावयवनिरुपणायां प्रतिज्ञाऽऽदीन विहाय सूत्रकृता दृष्टान्त एकोक्त इति? उच्यते- दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये, इति न्यायप्रदर्शनार्थम् / कृतं प्रसङ्गेन,प्रकृतं प्रस्तुमः / तत्र यथा येन प्रकारेण मस्य प्राग्निरूपितशब्दार्थस्य, पुष्पेषु प्राग्निरूपितशब्दार्थब्वेव, असमस्तपदाभिधानमनुमेयगृहिद्रुमाणामाहाराऽऽदिषु पुष्पाण्य - धिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति / तथा चान्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, भ्रमरश्चतुरिन्द्रियविशेषः, किम्? आपिवति, मर्यादया पिबत्यापिबति, कम्? रस्यत इति रसस्त निर्यास, मकरन्दमित्यर्थः / एष दृष्टान्तः। अयं च तद्देशादोहरणमधिकृत्य वेदितव्य इत्येतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति। उक्तं च-सूत्रस्पर्श त्वियमन्येति। अधुना दृष्टान्तविशुद्धिमाह- न च नैव, पुष्पं प्राग्निरूपितस्वरूप, क्लामयति पीडयति, स च भ्रमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः / अवयवार्थ तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति / तथा चाऽऽहजह भमरो त्ति य एत्थं, दिटुंतो होइ आहरणदेसे / चंदमुहि दारिगेयं, सोम्मत्तवहारणं ण सेसं / / 10 / / यथा भ्रमर इति चात्र प्रमाणे दृष्टान्तो भक्त्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारण गृह्यते, न शेषं कलङ्गाङ्कितत्वाऽनवस्थितत्वाऽऽदीति गाथार्थः / एवं भमराऽऽहरणे, अणिययवित्तित्तणं न सेसाणं। गहणं दिटुंतविसु--द्धि सुत्ते भणिया इमा चन्ना // 101 / / एवं भ्रमरोदाहरणे अनियतवृत्तित्वं, गृह्यत इति शेषः, न शेषाणामविरत्यादीनां भ्रमरधर्माणां ग्रहणं दृष्टान्त इति / एषा दृष्टान्तविशुद्धिः सूत्र भणिता, इयं चान्या सूत्रस्पर्शिकनियुक्ताविति गाथार्थः / एत्थ य भणिज्ज कोई, समणाणं कीरए सुविहियाणं। पागोवजीविणो त्ति य, लिप्पंतारंभदोसेण / / 102 / / अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्, यथा- श्रमणानां क्रियते सुविहितानामिति / एतदुक्तं भवति-यदिदं पाकनिर्वर्तन गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनां, गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते, आरम्भदोषेणाऽऽहारकरणक्रियाफले नेत्यर्थः। तथा च लौकिका अप्याहुः- "क्रयेण क्रायको हन्ति, उपभोगेन खादकः / घातको वधचित्तने, इत्येष त्रिविधो वधः॥१॥" इति पाथार्थः / साम्प्रतमेतत्परिहरणाय गुरुराहवासइन तणस्स कए, न तणं वड्डइ कए मयकुलाणं / न य रुक्खा सयसाला, फुलंति कए महुयराणं / / 103|| वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः / तथा न तृणं व ते कृते मृगकुलानामयि, तथा न च वृक्षाः शतशाखाः पुष्यन्ति क्रतेऽर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थं पार्क निर्वर्तयन्तीत्यभिप्राय इति गाथार्थः। अत्र पुनरप्याहअग्गिम्मि हवी हूयइ, आइचो तेण पीणिओ संतो। वरिसइ पयाहियाए, तेणोसहिओ परोहंति / / 104 / / इह यदुक्तं वर्षति न तृणार्थमित्यादि, तदसाधु, यस्मादग्नौहविहूयते, आदित्यस्तेन हविषा घृतेन प्रीणितः सन् वर्षति, किमर्थम्? प्रजाहितार्थ लोकहिताय, तेन वर्षितेन किम्? औषध्यः प्ररोहन्त्युद्गच्छन्ति / तथा चोक्तम्-'अग्नावाज्याऽऽहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृध्वृिष्टरनं ततः प्रजाः / / 1 / / '' इति गाथार्थः / अधुनैतत्परिहारायेदमाहकिं दुभिक्खं जायइ, जइ एवं अह भवे दुरिटुं तु / किं जायइ सव्वत्था, दुभिक्खं अह भवे इंदो / / 10 / / किं दुर्भिक्ष जायते यद्येवं कोऽभिप्रायः? तद्धविः सदा हूयत एव, ततश्च कारणाविच्छेदेन कार्यविच्छेदोऽयुक्त इति / अथ भवेद् दुरिष्ट तु दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरम्, किं जायते सर्वत्र दुर्भिक्षम्? नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात? उक्तं च- "सदैव देवाः सद्गावो, ब्राह्मणाश्च क्रियापराः। यतयः साधवश्चैव, विद्यन्ते स्थितिहेतवः / / 1 / / " इत्यादि। अथ भवेदिन्द्र इति किम्?-- वासइ तो किं विग्छ, निग्घायाईहिँ जायए तस्स। अह वासइ उउसमए, न वासई तो तणट्ठाए // 106 / /

Page Navigation
1 ... 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456