Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मसेणगणिमहत्तर 2735 - अभिधानराजेन्द्रः - भाग 4 धम्माहिगारि(ण) धम्मसेणगणिमहत्तर-पुं०(धर्मसेनगणिमहत्तर) वसुदेवहिण्डीग्रन्थस्य धम्माणुय-त्रि०(धर्मानुग) धर्म श्रुतचारित्ररूपमनुगच्छतीति धर्मानुगः। द्वितीयतृतीयखण्डयोः कर्तरि, जै०६०। धर्मानुयायिनि, दशा०६अ०। ज्ञा०ा औ०। सूत्र०। धम्महिय-त्रि०(धर्महित) धर्माय हितमुपकारक धर्महितम् : धर्मो- | धम्माणुराग-पुं०(धर्मानुराग) धर्मबहुमाने, भ०१श०७ उ०। पकारके, उत्त० पाई० २अ०। धम्माणुरागरत्त-त्रि०(धर्मानुरागरक्त) धर्मानुरागो धर्मबहुमानः, तेनरत धम्माइगर-पुं०(धर्माऽऽदिकर) धर्मो द्विभेदः-श्रुतधर्मश्चारित्रधर्मश्च / / इव यः स तथा / धर्मबहुमानानुरागिणि, भ०१ श०७ उ०। श्रुतधर्मेणेहाधिकारः, तस्य करणशीलो धर्मादिकरः / आव०५ अ०। धम्माणुरागि(ण)-पुं०(धर्मानुरागिण) श्रुतचारित्रलक्षणधर्मानुरक्ते, श्रुतधर्मस्य सूत्रतः प्रथमकरणशीले तीर्थकरे, ध०२ अधिक प्रसङ्गे, न०। पञ्चा०७ विवाधर्माभिलाषिणि च / दर्श०१ तत्त्व। आव०५ अ आ००। ल०! धम्माधम्मट्ठाण-न०(धर्माधर्मस्थान) उपशमप्रधानानुपशमप्रधाने धम्माणुओग-पुं०(धर्मानुयोग) धारयति दुर्गती प्रपतन्तं सत्त्वमितिधर्मः, क्रियास्थानस्य तृतीये भेदे, सूत्र०२ श्रु०२ अ०। (धर्माधर्मयुक्तं तृतीयं तस्मिन् धर्म धर्मविषयेऽनुयोगो धर्मानुयोगः / उत्तराध्ययनाऽऽदिप्रकी स्थानमाश्रित्य 'पुरिसविजय विभंग' शब्दे वक्ष्यते) करूपेऽनुयोगभेदे, ओघा धर्मकथानुयोग उत्तराध्ययनाऽऽदिक इति / धम्मायरण-न०(धर्माऽऽचरण) धर्मानुष्ठाने, आचा०१श्रु०५अ०२उ०। आचा०१ श्रु०१ अ०१ उ०१ धम्मायरिय-पुं०(धर्माऽऽचार्य) श्रुतचारित्रधर्माऽऽचारसाधौ, ध०२ धम्माणुट्ठाण-(धर्मानुष्ठान) कुशलानुष्ठाने,ध०१अधि०। अधिof धर्मः श्रुतधर्मस्तत्प्रधानः प्रणायकत्वेनाऽऽचार्या धर्माचार्यः / “अन्ने भांति तिविह, सययविसयभावजोगओ णवरं। मतोपदेष्टरि, स्था०७ ठा० "धम्मायरियं धम्मोवदेसयं समणं भगवं ध-मग्मि अणुट्ठाण, जहुत्तर पहाणरूवं तु / / 1 / / महावीरं वदामो।' भ०२ श०१ उ०। धर्मदाताऽचार्यों धर्माचार्यः / एअंच ण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए। स्था०३ठा०१उ०। धर्मदाताचार्ये, ध०२अधि०। धर्मप्रतिबोधके, भावेण य परिहीणं, धम्माणुट्टाणमो किह णु ? ||2|| स्था०४ ठा० ३उ०। बोधिलाभहेतुभूते गुरौ च। पञ्चा०१ विव० / 'धम्मो ववहारओ उ जुञ्जइ, तहा तहा अपुणबंधगाईसु॥" इति। जेणुवइट्ठा, सो धम्मगुरू गिही व समणो वा।'' स्था० ४टा०३उ०। एतदर्थो यथा-अन्ये आचार्या भणन्ति, त्रिविधं त्रिप्रकारं, सतत- धम्मायार-पुं०(धर्माचार) स्त्रीणां चतुषःटिकअन्तर्गत कलाभेदे, विषयभावयोगतः, योगशब्दस्य प्रत्येकमभिसंबन्धात् सतताऽऽ- कल्प०७अधि०१क्षण। दिपदानां सतताभ्यासाऽऽदौ लाक्षणिकत्वात् सतताभ्यासविषया- धम्माराम-पुं०(धर्माराम) धर्मे श्रुतधर्माऽऽदावाडित्यभिव्याप्त्या रमते भ्यासभावाभ्यासयोगादित्यर्थः / नवरं केवलं, धर्मेऽनुष्ठान यथो--तरं रतिमान् भवतीति धर्मारामः। उत्त०२ अ०। धर्मविषयकरतिमति साधी, प्रधानरूपं, तुरेवकारार्थः / यद्यदुत्तरं तदेव ततः प्रधानमित्यर्थः। तत्र उत्त०१६अ। धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया चाऽऽरामो सतताभ्यासो नित्यमेव मातापितृविनयाऽऽदिवृत्तिः / विषया--भ्यासो धर्मारामः। उत्त०२अ० धर्मआराम इव पापसंतापोपतप्तानां जन्तूनां मोक्षमार्गनायकेऽहल्लक्षणे पौनःपुन्येन पूजनाऽऽदिप्रवृत्तिः। भावाभ्यासो निर्वृतिहेतुतया अभिलषितफलप्रदानतश्च धर्माऽऽरामः। धर्माऽऽत्मके भावाना सम्यग्दर्शनाऽऽदीनां भावाद्वेगेन भूयो भूयः परि शीलनम् // 1 // आरामे, "धम्माराम चरे भिक्खू, ठिइम धम्मसारही। धम्मारामे रए एतच द्विविधमनुष्ठानं न युक्तिक्षम नोपपत्तिसह, निश्चयनययोगेन दंते, वंभचेरसमाहिए॥१॥' उत्त०१६ अ०। निश्वयनयाभिप्रायेण यतो मातापित्रादिविनयस्वभावे सतताभ्यासे धम्मारामरय-त्रि०(धर्माऽऽरामरत) धर्माऽऽरामे रत आराक्तिमान् सम्यग्दर्शनाऽऽद्यनाऽऽराधनारूपे धर्मानुष्ठानं दूरापास्तमेव, विषय धर्मारामरतः / धर्माऽऽरभाऽऽसक्ते, उत्त०१६ अ०। धर्म आ समन्तात् इत्थनन्तरमपिर्गम्यः, विषयेऽपि अर्हदादिपूजालक्षणे विषयाभ्यासेऽपि, रमन्त इति धर्मारामाः साधवस्तेषु रतो धर्माऽऽरामरतः। साधुभिः सह भावेन भववैराग्याऽऽदिना परिहीणं धर्मानुष्ठान, कथं नु? न कथञ्चिदित्यर्थः / ओकारः प्राकृतत्यात्। परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य, युक्ते च / उत्त० 16 अ०॥ निश्वयनयमते भावाभ्यास एव धर्मानुष्ठानं, नान्यद्वयमिति निगर्वः / / 2 / / धम्माराहग-पुं०(धर्माऽऽराधक) धर्मानुकूलवर्तिनि, स्था०२ ठा०४ व्यवहारतस्तु व्यवहारनयादेश तु, युज्यते द्वयमपि, तथा तथा तेन तेन उ०। सूत्रा प्रकारेणापुनर्बन्धकाऽऽदिषु अपुनर्बन्धकप्रभृतिषु, तत्रापुनर्बन्धकः पाप धम्माराहण-न०(धर्माराधन) धर्माऽऽसेवने, स्था०२ ठा०४ उ०। 'जे न तीव्रभावात्करोतीत्याद्युक्तलक्षणः / आदिशब्दादपुनर्बन्धकस्यैध केइ महापुरिसा, धम्माराहणसहा इहं लोए।'' चारित्राऽऽराधनसमर्थाः। विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुखमार्गपतितौ अविरत- पं०व०३ द्वार। सम्यग्दृष्ट्यादयश्च गृह्यन्त इति। ध०१अधिका धम्मावाय-पुं०(धर्मवाद) धर्माणां वस्तुपर्यायाणां धर्मस्य वा चारित्रस्य धम्माणुण्ण-त्रि०(धर्मानुज्ञ) धर्मे श्रुतचारित्रलक्षणेऽनुज्ञाऽनुमोदनं यस्य वादो धर्मवादः। दृष्टिवादे, स्था०१० ठा०। सधर्मानुज्ञः। दशा०६ अाधर्म कर्तव्येऽनुज्ञाऽनुमोदनं यस्य सधर्मानुज्ञः। | धम्माहिगारि(ण)-पुं०(धर्माधिकारिण) धर्मग्रहणयोग्ये धार्मिके, ध०१ ज्ञा०१ श्रु०१८ अ०॥ धर्मानुमोदितरि, सूत्र०२ श्रु०२ अ०। ___अधि०। पञ्चा० / पं०व०।

Page Navigation
1 ... 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456