Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1387
________________ धम्म 2706 - अभिधानराजेन्द्रः - भाग 4 धम्म कृताय पात्राय, दानं वितरणं विरुद्धदानं, तदादिर्यस्य शीलतपोभावनाधर्मस्य गुरुविनयऽऽदेवतापूजनाऽऽदेवा सविरुद्धदानाऽऽदिस्तत्र द्रव्याऽऽदिभेदतो धर्मव्याघात एव, ज्ञेय इति योगः। कुत इत्याह-हीनस्य गुणविमुक्तस्य, देयद्रव्यपात्रस्य वा उत्तम प्रधानमेतदिति गतिरवयमा बोधो हीनोत्तगगतिः, ततो हीनोत्तमगतेः सदा सर्वदा, शास्त्रनिराकृतरवेन हि होनमपि देयं पात्रं चोत्तमभिति बोधविपर्ययादनवगच्छन् यदा दाने प्रवर्तते, तदा धर्मस्य व्याघातः स्फुट एवेति। दातव्यद्रव्यविरुद्धता व-"अनाईण सुझाण कप्पणिज्जाण देसकालजुयं / दाणं जईणमुचियं, गिहीण सिवखावयं भणियं / / 1 / / " इत्येतद्दानविशेषणविपर्ययादवसया / पात्रविरुद्धता पुनरेवम्- "सीलव्वयरहियाण, दाणं जं दिज्जई कुपत्ताण। खलु धोवइ, वत्थं, रुहिरकयं लोहितेणेव / / 1 / / " तथा प्रव्रज्याऽऽदीनां सर्व विरतप्रतिपत्तिप्रभृतीनां विधानं करणं प्रव्रज्याऽऽदिविधानम्, आदिशब्दाद्देशविरत्यादिसंग्रहः / तत्र च न केवल विरुद्धदानाऽऽदावेव, किंमते प्रव्रज्याऽऽदिविधाने? इत्याह-शास्त्रोक्तन्यायबाधितं आगमाभिहितन्यनिराकृते, हीनोत्तमगतेरिति हेतुरिहापि वर्तते, धर्मव्याघातो ज्ञेय इत्यतदत्रापि संबन्धनीयं, तत्र प्रव्रज्याऽऽदिविधाने शास्त्रोक्तोऽयं न्यायः"नियनियसहावलोयण-जणवायावागजोगसुद्धीहि / उचियनं नाऊण, निमित्तओ सइ पइदृज्जा / / 1 / / " तथा'पव्यजाए जोग्गा, आरियदेसम्मि जे समुप्पन्ना। जाइकुलेहिं विसिट्टा, तह खीणप्पायकम्ममला // 1 // " इत्यादी। देशविरतौ पुनः"गुरुम्लेसुय धम्मो, संविगो इत्तरं व इयरं वा। वजेत्तु नओ सरम, वजेइ इमे अईयारे॥१॥" जिनदीक्षायां तु-- "दिक्वाएं चेव रागो, लोगविरुद्धाण चेव चागो ति। सुंदरगुरुजोगो चिय, जस्स तओ एत्थ उचिओ ति॥१॥" एतद् वाधा चैतद्विपर्ययादिति द्रव्याऽऽदिभेदतो द्रव्यक्षेत्रकालभावविशेषानाश्रित्य विरुद्धदानाऽऽदौ प्रव्रज्याऽऽदिविधाने च ज्ञेयो ज्ञातव्यो / धर्मव्याघातः / एवं च धर्मबाधैव, न तु धर्माऽऽराधनं, तत्र विरुद्धदाने द्रव्यतो धार्मव्याघातो, यथैषणी यत्वेना विरुद्धद्रव्ये कूराऽऽदो साधुरांस्तरणहेतौ सत्यपि अनेषणीयतया विरुद्धम्, अतएव हीनमुत्तमभिति बुद्ध्या ददतः। एवं क्षेत्रतोऽकान्ताराऽऽदिक्षेत्रे, कालतः सुभिक्षकाले, भावतस्त्वग्लानावस्थायाम् / उक्तं च-'संथरणम्मि असुद्धं, दोण्ह वि गिण्हतदेतयाण हियं / आउरहिट्ट तेणं, तं चेव हियं असंथरणे / / 1 / / " तथाप्रव्रज्याऽऽदिविधाने औत्सर्गिकशास्त्रबाधिते द्रव्यतो धर्मव्याघातो यथाशास्त्रनिराकृत नपुंसकाऽऽदिक जीवद्रव्यं प्रव्राजयतः, क्षेत्रतोऽकान्ताराऽऽदिक्षेत्रे, कालतः सुभिक्षकाले, भावतः स्वस्थावस्थायामिति। हिशब्दः स्पुटायः / कथं धर्मव्याघातो ज्ञेय इत्याह- सम्यगविपरीतं, माध्यस्थ्यमनाग्रहत्वमालम्ब्याऽऽश्रित्य, तदपि न स्वरुच्या, किंतु श्रुतधर्मध्यपेक्षया आगमापेक्षया, न तु तदनपेक्षयेति।।८। हा०२१ अष्ट०। (अथ कस्य धर्मानुष्टानत्वं, कस्य नेति 'धम्माणुट्ठाण' शब्देऽग्रे वक्ष्यते) (30) संयतविरतप्रतिप्रत्याख्यातपापकर्माऽऽदीनां धर्मस्थि तत्वाधर्मस्थितत्वाऽऽदि यथासे नूणं भंते ! संजयविरयपडिहयपच्चक्खायपावकम्मे धम्मे ठिए, असंजयअविरयपडिहयपच्चक्खायपावकम्मए अहम्मे ठिए, संजयासंजए धम्माधम्मे ठिए? हंता ! गोयमा ! संजयविरय०जाव धम्माधम्मे ठिए। एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चक्किया केइ आसइत्तए वा० जाव तुयट्टित्तए वा? णो इणटे समझे। से केणटेणं खाइअटेणं भंते ! एवं बुच्चइ०जाव धम्माधम्मे ठिए? गोयमा ! संजयविरय०जाव पावकम्मे धम्मट्ठिए धम्म चेव उवसंपञ्जित्ता णं विहरइ, असंजयपावकम्मे अहम्मे ठिए अहम्मं चेव उवसंपञ्जित्ता णं विहरइ, संजयासंजए धम्माधम्मे ठिए धम्माधम्म उवसंपञ्जित्ता णं विहरइ। से तेणतुणं गोयमा ! ०जाव ठिए। (से नणं भंते ! इत्यादि) (धम्म त्ति) संयमे (चक्किया केइ आसइत्तए वति) धर्माऽऽदी शक्नुयात्कश्चिदासयितुम्? नायमर्थः समर्थो , धर्माऽदेरमूर्तत्वात / मूर्त एव चाऽऽसनाऽऽदिकरणस्य शक्यत्वादिति। भ०१७ श०२० 'सिविहे धम्ने पणत्ते / तं जहा-सुयधम्मे, चरित्तधम्मे, अस्थि कायधम्मे।' स्था०३ ठा०३ उ०। (व्याख्या स्वस्वशब्दे द्रष्टव्या) अथ धर्मस्थितत्वाऽऽदिक दण्डकेन निरूपयन्नाहजीवा णं भंते ! किं धम्मे ठिया, अहम्मे ठिया, धम्माधम्मे ठिया? गोयमा! जीवा धम्मे विठिया, अहम्मे विठिया, धम्माधम्मे वि ठिया / णेरइया णं भंते ! पुच्छा? गोयमा ! णेरइया णो धम्मे ठिया, अहम्मे ठिया, णो धम्माधम्मे ठिया। एवं०जाव चउरिंदियाणं पंचिंदियतिरिक्खजोणियाणं पुच्छा? गोयमा ! पंचिंदियतिरिक्खजोणिया णो धम्मे ठिया, अहम्मे ठिया, धम्माधम्मे वि ठिया। मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा णेरइया / भ०१७ श०२ उ०। धर्मप्रतिपादक सूत्रकृताङ्ग द्वितीयश्रुतस्कन्धस्य नवमेऽध्ययनेच। स०२१ रामा प्रश्न आवला (तदधिकारार्थवक्तव्यता 'धम्मज्झयण' शब्दे वक्ष्यते) धर्मसारतत्वात् षड्जीवनिकायाऽऽख्यदशवैकालिकस्य चतुर्थेऽध्ययने, दश०४ अ० (तदधिकारार्थवक्तव्यता 'छज्जीवणिकाय' शब्दे तृ०भा० 1354 पृष्टगता) धर्मभावंगतोधर्मः। आ० चू०४ अ०। चरणश्रुतधर्मानुगते ध्यानभेदे, आव०४ अ०। 'धम्माणुरंजिय धर्म।" आ० चू०४अाआव०| उत्त० (एतद्वत व्यता 'धम्मज्झाण' शब्दे वक्ष्यते) आत्मनि, देहधारणाद् जीव, वस्त्रगणरूपे, उपमायाम्, न्याये, उपनिषदि, यमे, सोमाध्यायिनि, सत्सड़े य / वाचा दुर्गतौ प्रपतन्तं सत्त्वसनातं धारयतीति धर्मः।

Loading...

Page Navigation
1 ... 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456