Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ देसदसण 2631 - अभिधानराजेन्द्रः - भाग 4 देसदसण यमेन पर्येति देशदर्शनाय पर्यटति। स चाऽऽत्मतृतीयो जघन्येनावश्यन्तया कृत्वा प्रेषणीयः / किं च-उभयमिति किमतुबद्धकालप्रायोग्यमिदं क्षेत्रम्, उत वर्षावासयोग्यम्? तथा किमेतदार्य सार्द्धपञ्चविंशतिजनपदमध्यवर्ति, आहोस्विदनार्यम्? एतत्सर्वमपि देशदर्शनं विदधानो जानाति। अथ देशदर्शनस्यैव गुणान्तराभिधित्सया द्वारगाथामाहदंसणसोही थिरकरण, देस अइसेस जणवयपरिच्छा। काउ सुयं दायध्वं, अविणीयाणं विवेगो य॥ देशदर्शनं कुर्वतो दर्शनशुद्धिरात्मनः, स्थिरीकरणं चान्येषां भवति / (देस त्ति) नानादेशभाषासु कौशलम्, अतिशेषा अतिशया जनपदपरीक्षा च जायते, तत एतानि दर्शनशुद्धयादीनि कृत्वा विनीतेभ्यः श्रुतं दातव्यम्। अविनीतानां विवेकः परित्यागः कर्तव्य इति द्वारगाथासमासार्थः। अथ विस्तरार्थं विभणिषुराहजम्मणनिक्खमणेसु य, तित्थयराणं महाणुभावाणं। इत्थ किर जिनवराणं, आगाढं दंसणं होइ।। जन्मनिष्क्रमणशब्दाभ्यां तदाधारभूता भूमयो गृह्यन्ते, जन्मभूमिषु अयोध्याऽऽदिषु. निष्क्रमणभूमिषु जयन्ताऽऽदिषु, चशब्दाज्झानोत्पत्तिभूमिषु पुरिमतालाऽऽदिषु, निर्वाणभूमिषु सम्मेतशैलचम्पाऽऽदिषु, तीर्थकराणां महानुभावानां सातिशया चिन्त्यप्रभावानां संबन्धिनीषु विहरतोऽत्र किल भगवतां जिनवराणां जन्म जज्ञेऽत्र तु भगवन्तो दीक्षा प्रतिपन्नाः, इह केवलज्ञानमासादितवन्तः, इह पुनः परिवृताः, एवं बहुजनमुखेन श्रुत्वा स्वयं च दृष्ट्वा निःशकितत्वभा-वादागाढमतीव विशुद्ध दर्शनं सम्यक्त्वं भवतीति। गतं दर्शनद्वारम्। अथ स्थिरीकरणद्वारमाहसंवेगं संविग्गण, जणए सुविहिओ सुविहियाणं / आउत्तो जुत्ताणं, विसुद्धलेस्सो सुलेस्साणं / / संविग्नानां साधूनां संवेग जनयति-अहो ! अयं भव्याचार्योऽवगाहितसमस्तसिद्धान्तसिन्धुरभ्यस्तचरणकरणसामाचारीक इत्थं देशदर्शनं करोतीति भावनायाः स्थिरीकरणं करोतीत्यर्थः / स्वयं सुविहितानुष्ठानस्तेषामपि सुविहितानां स्वयमायुक्तो विकथानिद्राऽऽदिप्रमादैरप्रमत्तस्तेषामपि युक्तानामप्रमादिना यश्च विशुद्धलेश्यः तेषामपि सुलेश्यानामिति / गतं स्थिरीकरणद्वारम् / अत्र विशेषश्चूर्णिकृता दर्शनशुद्धिद्वारं विवृण्वतेयं गाथा गृहीता, संवेगस्य सम्यग्दर्शनलक्षणत्वात् संवेगदर्शनेन शुद्धिः कृता भवतीति कृत्वा स्थिरीकरणद्वारं तुमूलत एव नोपात्तं, द्वारगाणायामपि "दसणसोही देसप्पवेस अइसेस जणवयपरिच्छा।" इत्येष एव पाठो गृहीतः, अतस्तदभिप्रायेण गतं दर्शनशुद्धिद्वारम्। अथ देशप्रवेशद्वारं व्याचष्टनाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स / अभिलावें अत्थकुसलो, होइ तओऽणेण गंतव्वं / / कहयति अभासियाण वि, अभासिए आवि पव्वयावेइ! सव्वे वि तत्थ पीई, बंधंति सभासिओणे त्ति // पियधम्मऽवज्जभीरू, साहम्मियवच्छलो असढभावो। संविग्गावेइ परं, परदेसपवेसणे साहू।। नानाप्रकारा मगधमालवमहाराष्ट्रलाटकर्णाटद्रविडगौमविदर्भाऽsदिदेशभवा या देशी भाषा, तस्यां कुशलः सन् नानादेशीकृतस्य नानादेशभाषानिबद्धस्य सूत्रस्याऽभिलापे उच्चारणेऽर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शनार्थ गन्तव्यम् / / तथा नमः कुत्सार्थत्वात् कुत्सिता अव्यक्त वर्णविभागा भाषा येषां तेऽभाषिकास्तेषामप्यसौ धर्म कथयति, निःशेषदेशभाषानिष्णातत्वात / अभाषिकाँथापि तद्देशभाषया प्रतिबोध्य प्रव्राजयति; सर्वेऽपि च शिष्यास्तत्राऽऽचार्ये प्रीतिं बध्नन्ति, स्वभाषिको "णेअस्माकमयमितिकृत्वा / तथा प्रियधर्मा धर्मश्रद्धालुरवा पापकर्म तस्माद्भीरुर-- वद्यभीरुः, साधर्मिकाः साधवस्तेषां वत्सलो द्रव्यतो भक्तपानाऽऽदिना, भावतस्त स्खलिलाऽऽदिषु सारणाऽऽदिना, अशठभावो मातस्थानरहितः एवंविधोऽसौ साधः परदेशप्रवेशने वर्तमानः परमन्यं संयमयोगेषु सीदन्तमपि संविग्नयति सदुपदेशदानाऽऽदिना संविग्नं करोतीति / गतं देशद्वारम्, देशप्रवेशद्वार वा। अथातिशयद्वारमाहसुत्तत्थथिरीकरणं, अइसेसाणं च होइ उवलद्धी। आयरियदसणेणं, तम्हा सेविज आयरिए। आचार्याणां- दर्शनेन, सेवनेनेति यावत् / सूत्रार्थस्थिरीकरणमतिशयानाच पूर्वाणामुपलब्धिः प्राप्तिर्भवति, यत एवं तस्माद्सेवेतपर्युपासीताऽऽचार्यान्। एतदेव व्याख्यानयतिउभय निसंकियाई,पुट्विं से जाइँ पुच्छमाणस्स / होइ जओ सुत्तत्थे, बहुस्सुए सेवमाणस्स। उभये सूत्रेऽर्थे च यानि पूर्व (से) तस्य शङ्किता नि पदानि, तानि आचार्याणां समीपे पृच्छतो निःशङ्कितानि जायन्ते। एवं बहुश्रुतान सेवमानस्य जयः सूत्रार्थविषयेभ्यः सातिशयो भवति, अतो बहुश्रुतपर्युपासनं विधेयम्। अपि चभवियाऽऽरिय देसाणं, दसणं कुणइ एस इय सोउं। अन्ने वि उज्जमंते, विणिक्खमंते य से पासे / / भव्याचार्य एष देशानां दर्शनं करोति इति श्रुत्वाऽन्येऽपि पर्युपास्यमानाचार्यसंबन्धिनः शिष्या उद्यच्छन्ते सूत्रार्थग्रहणाऽऽदावुद्यम कुर्वन्ति गृहिणोऽपि च तद्गुणग्रामरञ्जितमनसो विनिष्क्रामन्ति दीक्षां प्रतिपद्यन्ते / (से) तस्य भविष्यदाचार्यस्य पार्श्व इति। अतिशयानामुपलब्धिः कथं भवतीत्याहसुत्तत्थे अइसेसा, सामायारीय विज्जजोगाऽऽई। विज्जाजोगाइसुए, विसंति दुविहा अओ होति।। इहातिशयास्त्रिविधास्तद्यथा- सूत्रातिशयाः, सामाचार्यातिशयाः, विद्यायोगाः। आदिशब्दान्मन्त्राश्चेति त्रयोऽतिशयाः। तत्र विद्या स्वीदेवताऽधिष्ठिता, पूर्वसेवाऽऽदिप्रक्रियासाध्या वा, योगाः पादलेपप्रभृतयो गगनगमनाऽऽदिफलाः,मन्त्राः पुरुषदेवताः,पठितसिद्धा वा। यद्वा-विद्यायोगाः, चशब्दान्मन्त्राश्च श्रुते एवं विशन्ति अन्तर्भवन्ति, अतो द्विविधा अति

Page Navigation
1 ... 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456