Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1376
________________ धम्म 2668 - अभिधानराजेन्द्रः - भाग 4 धम्म ता वढानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माणः किमपर कुर्वन्तीति दर्शयितुमाह- (पुढो पुढो इत्यादि) पृथक् पृथगकेन्द्रियद्वीन्द्रियाऽऽदिकां जातिभनेकशः प्रकल्पयन्ति प्रकुर्वन्ति / पाठान्तरं वा"एत्थ मोहे पुणो पुणो'' अत्र अस्मिन्निच्छाप्रणीताऽऽदिके हृषीकानुकूले मोहे कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात्। तदप्रच्युतौ च किं स्यादित्याह-(इहभेगेसिं इत्यादि) इहास्मिश्चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्वविरतिप्रमादकषायवता तत्र तत्र नरकतिर्यग्गत्यादिषु यातनास्थानकेषु संस्तवः परिचयो भूयो भूयो गमनाद्भवति। ततः किमित्याह-(अहो-ववाइए इत्यादि) त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकाऽऽदियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकाऽऽदिनिर्दोषमाचक्षाणाः। (अहोववाइए त्ति) अध औपपातिकान्नरकाऽसदिभवान् स्पर्शान् दुःखानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति / तथाहि-लौकायतिका बुवते- "पिव खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्नते। न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् / / 1 / / " वैशेषिका अपि सावद्ययोगाऽऽरम्भिणः, तथाहि ते भाषन्ते-"अभिषेचनोपवासब्रह्मवर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो) क्षणदिड्नक्षत्रमन्त्रकालनियमाः" इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीताऽऽदिवित्तत्र तत्र कृतसंस्तवोऽध औपपातिकान् स्पर्शान् प्रतिसेयदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्ये वाऽनुभवति? न सर्व इति दर्शयति- (चिट्ठ इत्यादि) 'चिट्ट' भृशमत्यर्थ, क्रूरैर्वधबन्धाऽऽदिभिः कर्मभिः क्रियाभिः (चिट्टमिति) भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षाऽऽलिङ्गनाऽऽदिजनितामनुभवंस्तमस्तमाऽऽदिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसाऽऽदिभिः कर्मभिर्वर्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते। स्यात् क एवं वदतीत्यत आह-(एगे वयंतीत्यादि) एके चतुर्दशपूर्वविदादयो वदन्ति ब्रुवते। अथवाऽपि ज्ञानी वदति, ज्ञानं सकलपदार्थाऽऽविर्भावकमस्यास्तीति ज्ञानी, स चैतद् ब्रवीति-यदिव्यज्ञानीकेवली भाषते, श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच श्रुतके वलिनोऽपि भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति-(णाणी इत्यादि) ज्ञानिनः केवलिनो यद्वदन्ति, अथवाऽप्येके श्रुतकेवलिनो यद्वदन्तितद्यथार्थभावित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषांतदुपदेशप्रवृत्तेरिति वक्ष्यमाणेऽप्येकवाक्यतेति। तदाह-(आवंतीत्यादि) यावन्तः, (केआवंती ति) केचन लोके मनुष्यलोके श्रमणाः पाषण्डिका ब्राह्मणा द्विजाऽऽदयः पृथक् पृथग् विरुद्धो वादो विवादस्तंवदन्ति। एतदुक्तं भवति-यावन्तः केचन परलोक ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते / तथाहि भागवता ब्रुवते- 'पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेष सामान्य तत्त्वमिति / " वैशेषिकास्तु भाषन्ते-द्रव्याऽऽदिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषाऽऽदिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषाऽऽत्मकं तत्त्वमिति / " शाक्यास्तु वदन्ति- "यथा-परलोकानुयाय्यात्मैव न विद्यते, निः-सामान्य वस्तु | क्षणिकं चेति" मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति। तया केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्त्यपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियाऽऽदीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, सद्भावे वा न तदधे बन्धोऽल्पबन्धता येति / तथाहिंसायामपि भिन्नवाक्यता / तदुक्तम्- "प्राणी प्राणिज्ञानं, घातकचित्त च तद्गता चेष्टा। प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा / / 1 / / " इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञाऽऽदिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः / यदिवा-ब्रह्मणाः श्रमणाधर्मविरुद्धं वादं यद्वदन्तितत् सूत्रेणैव दर्शयति- "से दिटुं च णं" इत्यादि यावत्- "णत्थिऽत्थ दोसे त्ति।" 'से त्ति तच्छन्दाथै, यदहं वक्ष्ये तद्दृष्टमुपलब्धं, दिव्यज्ञानेनास्माभिरस्माकं वा संबन्धिना तीर्थकृता आगमप्रणायकेन, चशब्द उत्तरापेक्षया समुचयार्थः, श्रुतं चास्माभिर्गुदिः सकाशात, अस्मद्गुरुः शिष्यैर्वा तदन्तेवासिभिर्वाऽभिमतंयुक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञान च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा स्वतो न परोपदेशदानेन। एतचोर्द्धोधस्तिर्यक्षु दशस्वपि दिक्षुसर्वतः सर्वैः प्रत्यक्षानुमानोपमानाऽऽगमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितं च पर्यालोचितं च, मनःप्रणिधानाऽऽदिनाऽस्माभिरस्मत्तीर्थकरेण वा / किं तदित्याहसर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याःक्लामयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रावयितव्याः (पुस्तके मूलटीकयोः पाठव्यत्यास उपलभ्यते / ) / अत्रापि धर्मचिन्तायामप्येवं जानीथाः, यथा-नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणिहननाऽऽदौ 'दोषः पापानुबन्ध इति / एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्ध परलोकविरुद्ध वा वादं भाषन्ते। अयं च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति / आह च(अणारिय इत्यादि) आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तद्विपर्यासादनार्याः क्रूरकर्माणस्तेषां प्राण्युपघातकारीदं वचनम्।ये तु तथा-भूतान ते किभूतं प्रज्ञापयन्तीत्याह-(तत्थ इत्यादि) तत्रेति वाक्योपन्यासार्थे, निर्धारणे वा। ये ते आर्या देशभाषाचारित्रार्यास्तएवमवादिषुर्यथायत्तदनन्तरोक्तं दुर्दृष्टमेतद् दुष्ट दृष्ट दुर्दुष्ट (भे )युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुःप्रत्युपेक्षितमिति। तदेवं दुर्दृष्टाऽऽदिकं प्रतिपाद्यदुःप्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाऽऽविष्करणमाह- (जंणमित्यादि) णमिति वाक्यालङ्कारे। यदेतद्वक्ष्यमाणं यूयमेवमाचक्षध्वमित्यादि। यावदत्रापि यागोपहाराऽऽदौ जानीथ यूयम्-यथा नास्त्येवात्र प्राण्युपमर्दानुष्ठाते दोषः पापानुबन्ध इति, तदेवं परवाद दोषाऽऽविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति, (क्यमित्यादि) पुनःशब्दः पूर्वस्माद्विशेषमाह- वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि तु हन्तय्यादीनि यावन्न केवलमत्रास्मदीये वचने नास्ति दोषोऽत्राप्यधिकारे जानीथ यूयं यथाऽत्र हननाऽऽदिप्रतिषेधविधौ नास्ति दोषः पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघात-प्रतिषेधाचार्यवचनमेतत्। एवमुक्ते सति ते पाषण्डिका ऊचुः- भवदीयमार्यवचनमस्मदीयं त्वनार्यमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राऽऽचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छना--

Loading...

Page Navigation
1 ... 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456