Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2661 - अभिधानराजेन्द्रः - भाग 4 धम्म ''एसो य असइ दोसा-सेवणओ धम्मवज्झचित्ताणं। ता धम्मे जइयव्वं, सम्म सइ धीरपुरिसेहिं " ||1 // इति। स्था०६ ठा (23) मनुजभवदुर्लभत्वमुक्त्वा तदवाप्तावनुत्तरोत्तरगुणावाप्ति-रति दुरापैवेत्याहअहीणपंचिंदियत्तं पिसे लहे, उत्तमधम्मसुती हु दुलहा। कुत्तित्थणिसेवए जणे, समयं गोयम ! मा पमायए।॥१८॥ लभ्रूण वि उत्तमं सुई, सद्दहणा पुणरावि दुलहा। मिच्छत्तणिसेवए जणे, समयं गोयम ! मा पमायए ||16|| धम्म पि हु सहहंतया, दुलहया कारण फासया। इह कामगुणेहिं मुच्छिया, समयं गोयम ! मा पमायए।।२०|| कथशिदहीनपश्शेन्द्रियतामप्युक्तन्यायतोऽतिदुर्लभामपि स इति जन्तुर्लभेत प्राप्नुयात्, तथाऽप्युत्तमः प्रधानो यो धर्मस्तस्य श्रुतिराकर्णना या सा तथा, हुरवधारणे, भिन्नक्रमश्च / ततो दुर्लभव, किमिति?, यतः कुत्सितानि च तानि तीर्थानि च कुतीर्थानि शाक्योलूकाऽऽदिप्ररूपितानि, तानि विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थिनः, तान्नितरा सेवतेयःकुतीर्थिनिषेवको जनो लोकः, कुतीर्थिनो हि यशः सत्काराऽऽद्योषिणो यदेव प्राणिप्रियं विषयाऽऽदि, तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवं-विधत्वात् / उक्तं हि- "सत्कारयशोलाभार्थिभिश्व मूढैरिहान्यतीर्थकरैः / अवसादितं जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः / / 1 / / " इति सुकरैव तेषां सेवा, तत्सेवनाच्च कुत उत्तमधर्मश्रुतिः? पठ्यते च-''कुत्तित्थणिसेवए जणे'' इति स्पष्टम् / एवं तदुर्लभत्वमवधार्य समयमपि गौतम ! मा प्रमादीः। किंचलब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा तां श्रुतिमुक्त-रूपा, श्रद्धानं तत्त्वरुचिरूपं, (पुणरावि त्ति) पुनरपि दुर्लभं दुरापमपि। इहैव हेतुमाहमिथ्याभावो मिथ्यात्वम्-अतत्वेऽपि तत्त्वप्रत्ययरूपं, तन्निषेवते यः स मिथ्यात्वनिषेवकः, जनो लोकोऽनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव च प्रायः प्रवृत्तेः / यत एवमतः समयमपि गौतम ! मा प्रमादीः / अन्यच धर्मा प्रक्रमात् सर्वज्ञप्रणीतम्, अपिर्भिन्नक्रमः। हुक्यिालङ्कारे। ततः श्रद्दधतोऽपि कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन शरीरेण, उपलक्षणत्वान्मनसा वाचा च स्पर्शका अनुष्ठातारः। कारणमाहइहास्मिन् जगति कामगुणेषु मूर्छिता मूढाः. गृद्धिमन्त इत्यर्थः / जन्तव इति शेषः। प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गः प्राणिनाम,यत उक्तम्"प्रायेण हि यदपथ्यं, तदेव चाऽऽतुरजनप्रियं भवति। विषयाऽऽतुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः / / 1 / / " पाठान्तरत:-- कामगुणैमूर्छिता इव मूर्छिताः विलुप्तधर्मविषयचैतन्यत्वात् यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति / उत्त० पाई० 10 अ०। स्था०| (24) पर्यायच्युतस्यैहिकं दोषमाहधम्माओं भट्ट सिरिओववेअं, जण्णग्गि विज्झायमिवऽप्पते। हीलंति णं दुविहिअंकुसीला, दाढट्ठिअंघोरविसं व नाग / / 12 / / धर्मात् श्रमणधर्मतः, भ्रष्ट च्युतं, श्रियाऽपपेतं तपोलक्ष्या अपगतं, यज्ञाग्निमनिष्टोमानिल, विध्यातमिव यामावसानेऽल्पते जसम्, अल्पशब्दो भावतेजःशून्यं भस्मकल्पमित्यर्थः, हीलयन्ति कदर्थयन्ति, पतितस्त्वमिति पक्त्याऽपसारणाऽऽदिना, एनमुन्निष्क्रान्तं, दुर्विहितमुन्निष्क्रमणादेव दुष्टानुष्ठायिनं, कुशीलास्तत्सकोचिता लोकाः, स एव विशेष्यते- (दाढद्वियं ति) प्राकृतशैल्या उद्धृतदंष्ट्र मुत्खातदंष्ट्र, घोरविषमिव रौद्रविषमिव, नागं सर्प यज्ञाग्निसोपमान, लोकनीत्या प्रधानभावादप्रधानभाय-ख्यापनार्थमिति सूत्रार्थः / / 12 / / एवमस्य भ्रष्टशीलस्यौघतयैहिकं दोषमभिधाय ऐहिका-ऽऽमुष्मिकमाह-- इहेव धम्मो अयसो अकित्ती, दुण्णामधिजं च पिहज्जणम्मि। चुअस्स धम्माओं अहम्मसेविणो, संभिण्णवित्तस्स य हिट्ठओ गई ||13|| इहैवेहलोके एवाधर्म इत्ययमधर्मफलेन दर्शयति, यदुतायशः अपराक्रमकृतं न्यूनत्वं, तथा अकीर्तिरदानपुण्यफलप्रवाहरूपा तथा दुर्नामधेयं च 'पुराणः पतितः' इति कुत्सितनामधेयं च / क्वेत्याह- पृथगजने सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्ये-त्याह-च्युतस्य धर्मात्, उत्प्रव्रजितस्येति भावः / तथाअधर्मसेविनः कलत्राऽऽदिनिमित्तं षट्कायोपमर्दकारिणः, तथासंभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धनात् अधस्तादतिर्नरकेषूपपात इति सूत्रार्थः / / 13 / / अस्यैव विशेषप्रत्यपायमाहमुंजित्तु भोगाइँ पसण्णचेअसा, तहाविहं कटटु असंजमं बहुं / गई च गच्छे अणभिजिअंदुहं, बोही असे नो सुलभा पुणो पुणो // 14|| स उत्प्रव्रजितो भुक्त्वा भोगान् शब्दाऽऽदीन्, प्रसन्नचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, तथाविधमज्ञोचितधर्मफलं, कृत्वाऽभिनिर्वृत्त्य, असंयमं कृष्याद्यारम्भरूपं, बहुमसन्तोषात्प्रभूतं, सइत्थं भूतो मृतः सन्, गतिं च गच्छत्यनमिध्यात्वा अभिध्यात्वा, इष्टानिष्टामित्यर्थः / काचित सुखाऽप्येवंभूता भवत्यत आह-दुःखां प्रकृत्यैवासुन्दरां दुःखजननी, बोधिश्चासौ जिनधर्मप्राप्तिश्चास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः / / यस्मादेवं तस्मादेवं तदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजे-दित्याहइमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो।

Page Navigation
1 ... 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456