Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मकत्ता 2711 - अभिधानराजेन्द्रः - भाग 4 धम्मकहा वाराओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा।" तथा / सत्त्वेभ्यो धर्मशास्त्रार्थोपदेशको गुरुरुच्यत इति गाथार्थः / / 4aa दर्श० 4 तत्त्व। धम्मकरण--न०(धर्मकरण) कुशलानुष्ठानाऽऽसेवने, पञ्चा० 2 विव०। धम्मकस-पुं०(धर्मकष) 'पाणबहाईआणं, पावट्टाणाण जो उ पडिसेहो। झाणज्झयणाईणं, जो अ विही एस धम्मकसो // 1 // " इत्युक्तलक्षणे सम्यग्धर्मपरिशोधनोपायेषु कषच्छेदतापेषु प्रथभे उपाये, पं०व०४ द्वार। (तद्वक्तव्यता धर्मपरीक्षाऽवसरे 'धम्म' शब्देऽनुपदमेव गता) धम्मकहा-स्त्री०(धर्मकथा) दुर्गतौ प्रपतन्तं सत्त्वसनातं धारयतीति धर्मः, तस्य कथन कथा धर्मकथा। ओघवाध०। धर्मसम्बद्धाया वार्तायाः कथन धर्मकथा। उत्त० 26 अधर्मदेशनाऽऽदिलक्षणवाक्यप्रबन्धरूपे कथाभेदे ग०३ अधिo अहिंसाऽऽदिधर्मप्ररूपणा धर्मकथेति। औ०। यत् पुनः-- इह परत्र च स्वयं च कर्मविपाकोपदर्शनं सा धर्मकथति। बृ०१ उ०३प्रक०। धर्मकथा धर्मोपायकथा। उक्तं च -"दयादानक्षमाऽऽद्येषु, धर्माङ्गेषुप्रतिष्ठिता। धर्मोपादेयतागर्भाः, बुधैर्धर्मकथोच्यते॥१॥" इयं चोत्तराध्ययता-ऽऽदिरूपाऽवसेयेति। स्था०३ठा०३उ०। धर्मकथामेव दर्शयतिअस्थि लोए, अत्थि य अलोए, एवं जीवा, अजीवा , बंधे, मोक्खे, पुण्णे, पावे, आसवे, संवरे, वेयणा, णिज्जरा, अरिहंता, चक्कवट्टी, बलदेवा, वासुदेवा, नरका, णेरड्या, तिरिक्खजोणिया, तिरिक्खजोणिणीओ, माया, पिया, रिसओ, देवा, देवलोआ, सिद्धी, सिद्धा, परिणिव्वाणं, परिणिव्वुया, अत्थि पाणाइवाए, मुसावाए, अदिण्णादाणे,मेहुणे परिग्गहे / अस्थि कोहे, माणे, माया, लोभे० जाव मिच्छादंसणसल्ले / अत्थि पाणाइवायवे रमणे, मुसावायवेरमणे, अदिण्णादाणवेरमणे, मेहुणवेरमणे, परिग्गहवेरमणे०जाव मिच्छादसणसल्लविवेगे। सव्वं अस्थिभावं अत्थि त्ति वयति, सव्वं णत्थिभावं णत्थि त्ति वयति, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्ण पावे, पच्चायंति जीवा, सफल कल्लाणपावए। औ० तमेव धम्म दुविहं आइक्खइ। तं जहा-अगारधम्मं, अणगारधम्मं च / अणगारधम्मो ताव इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगारातो अणगारियं पव्वयइ सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिन्नादा-. णाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्याओ परिग्गहाओ वेरमणं, राईभोअणाओ वेरमणं; अयमाउसो ! अणगारसामाइए धम्मे पण्णत्ते, एअस्स धम्मस्स सिक्खाए उवहिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति / अगारधम्म दुवालसविहं आइक्खइ।तं जहा-पंच अणुव्वयाई, | तिणि गुणवयाई, चत्तारि सिक्खावयाई। पंच अणुव्वयाइं / तं जहा--थूलाओ पाणाइवायाओ वेरमणं, थूलाओ मुसावायाओ वेरमणं, थूलाओ अदिन्नादाणाओ वेरमणं, सदारसंतोसे इच्छापरिमाणे / तिणि गुणव्ययाइं / तं जहा-अणत्थदंडवेरमणं, दिसिव्वयं, उवभोगपरिभोगपरिमाणं / चत्तारि सिक्खावयाई / तं जहा-सामाइअं देसावगासियं, पोसहोववासे, अतिहिसंविभागे, अपच्छिमा मारणंतिआसंलेहणा झूसणाराहणा, अयमाउसो ! अगारसामाइए धम्मे पण्णत्ते / औ०। भ०। उपा० भेदतो धर्मकथामाहधम्मकहा बोधव्वा, चउव्दिहा धीरपुरिसपन्नत्ता। अक्खेवणि विक्खेवणि, संवेगे चेव निव्वेए|६|| धर्मविषया कथा धर्मकथा, असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता, तीर्थकरगणधरप्ररूपितेत्यर्थः / चातुर्विध्यमेवाऽऽह- आक्षेपणी, विक्षेपणी, संवेगश्चैव, निर्वेद इति। सूचनात् सूत्रमिति न्यायात् संवेजनी, निवेदनी चैवेत्युपन्यासगाऽथाक्षरार्थः // 66 // दश०३अ०। आसां कथाना या यस्य कथनीयेत्येतदाह-- वेणइयस्स पढमया, कहा उ अक्वेवणी कहेयव्या। तो ससमयगहियत्थे, कहिञ्ज विक्खेवणी पच्छा।।१०।। विनयेन चरति वैनयिकः शिष्यस्तस्मै प्रथमतया आदिकथनेन, कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या / ततः स्वसमयगृहीतार्थे सति तस्मिन् कथयोद्विक्षेपणीमुक्तलक्षणामेव पश्चादिति गाथार्थः / / 10 / / किमित्येतदेवमित्याहअक्खेवणिअक्खित्ता, जे जीवा ते लभंति संमत्तं / विक्खेवणीऍ भज, गाढतरागं च मिच्छत्तं // 11 // आक्षेपण्या कथया आक्षिप्ता आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम् / तथा आवर्जनशुभभावस्य मिथ्यात्वमोहनीये क्षयोपशमोपायत्वात् / विक्षेपण्या भाज्यं सम्यक्त्वं कदाचिल्लभन्ते, कदाचिन्नेति, तच्छ्रवणात्तथाविधपरिणामभावात् गाढतरं वा मिथ्यात्वं जडमतेः पररामयदोषानवबोधाद् निन्दाकारिण एतेन द्रष्टव्या इत्यभिनिवेशेनेति गाथार्थः / / 11 // दश०३अ०॥ धर्गकथाकर्तुः किं फलं स्यादतस्तत्फलमाहधम्मकहाए णं भंते ! जीवे किं जणयइ? धम्मकहाए णं निज्जरं जणयइ, आगामिस्स भद्दत्ताए कम्मं निबंधइ / / 23 / / धर्मकथया व्याख्यानरूपया निर्जरां जनयति / पाठान्तर-तश्चप्रवचन प्रभावयति प्रकाशयति / उक्तं हि- "पावयणी धम्मकही, वाई नेमित्तिओ तवस्सीया विज़ासिद्धोय कवी, अष्ट्रेव पभावया भणिया॥१॥" (आगमिस्स भदत्ताए ति) सूत्रत्वादागमिष्यदित्यागमिकालभाविभद्रंकल्याणंयरिंमस्तथा तस्य भावस्तया, यदि वा-आगमिष्यतीत्यागम आगामिकालस्तस्मिन

Page Navigation
1 ... 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456