Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मसारहि 2734 - अभिधानराजेन्द्रः - भाग 4 धम्मसेण रिप्राप्तेरनुबन्धप्रधानत्वादतीचारभीरुत्वोपपत्तेः / एतेन पालनायोगः प्रत्युक्तः, सम्यकप्रवर्तनस्य निर्वहणफलत्वात, नान्यथा सम्यक्त्वनिति समयविदः / एवं दमनयोगेन दान्तो ह्येवं धर्मः कर्मवशितया कृतो व्यभिचारी अनिवर्त्तकभावेन नियुक्तः स्वकार्ये स्वागोपचयकारितया नीतः स्वात्मीभावं तत्प्रकर्षस्थाऽऽत्मरूपत्वेन। भावधर्माप्तौ हि भवत्येवैतदेवं, तदाद्यस्थानस्याप्येवं प्रवृत्तेरबन्ध्यबीजत्वात् सुसंवृत्तकाश्चनरत्नकरण्डकप्राप्तितुल्या हि प्रथमधर्मस्थानप्राप्तिरित्यन्यैरप्यभ्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसारथयः / / 23 / ल01 ध। धर्ममार्गप्रवर्त्तयितरि तीर्थकरे, "धिइमं धम्मसारही।"(१५) उत्त० १६अ। कल्प०। यथा सारथिरुन्मार्गे गच्छन्तं रथं मार्गमानयति, एवं भगवन्तोऽपि मार्गभ्रष्ट जन मार्गे आनयन्ति। अत्र च मेधकुमारदृष्टान्तः। कल्प०१ अधि०१ क्षण। (मेघकुमारकथा 'मेधकुमार' शब्द) धम्मसासण-न०(धर्मशासन) धर्मज्ञाने, दश० 1 चू०। धर्मशास्त्रे च। दशा "साहित्यस्य विशारदो यदि परं जानाति सल्लक्षणं, तर्के कर्कशमानसोऽतिविभुता यद्यस्ति सा ज्योतिषि। किशानेककलाऽऽलयोऽपि विकलः प्राणी पर गीयते, यो जानाति न स्वर्गमोक्षसुखदं धर्मानुगं शासनम्।१।" दश०६अ। धम्मसाहण-न०(धर्मसाधन) धर्मस्य कर्मानुपादाननिर्जरणलक्षणस्य साधनं हेतुरहिंसाऽऽदिर्धर्मसाधनम्।धर्महेतावहिंसादिके, हा०१२ अष्ट। धम्मसिद्धि-स्त्री० (धर्मसिद्धि) धर्मनिष्पत्ती, "लिङ्गानि धर्मसिद्धेः।" पो०४ विव०॥ धम्मसिरी-पुं०(धर्मश्री) अस्याश्चतुर्विंशतिकायाः प्रागनन्तकालेनातीतायां चतुर्विशतिकायां भवे चरमतीर्थकरे, ग०। अस्याः ऋषभाऽऽदिचतुर्विशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विशतिका तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थकरो बभूव / ग०१ अधि०। (तत्कथा 'सावज्जायरिय' शब्दे) धम्मसील-त्रि०(धर्मशील) धर्मःशील सततमनुष्ठेयं यस्य सधर्मशीलः। धार्मिक, वाचा धर्मस्वभावे च / सूत्र०२ श्रु०२ अ०। धम्मसीलसमुयायार-त्रि०(धर्मशीलसमुदाचार) धर्मशीलो धर्मस्वभावो धर्माऽऽत्मकः समुदाचारो यत्किञ्चनानुष्ठानं यस्य सः। धर्मस्वभावाऽऽत्मकानुष्ठाने, सूत्र०२ श्रु०२० धम्मसीह-पुं०(धर्मसिंह) अभिनन्दनजिनस्य पूर्वभवनामधेये, स० पाटलिपुत्रस्थे स्वनामख्याते क्षत्रियमुनौ, संथा० पाडलिपुत्तम्मि पुरे, चंदयपुत्तस्समे य आसी या नामेण धम्मसीहो, चंदसिरी सो पइहिऊणं / / 6 / / पाटलिपुत्रे नगरे (चन्दयपुत्तस्समे यत्ति) चन्द्रगुप्तपुत्रस्य समः सबन्धुः सुहृत, समः सुहृदभिधानेषुदर्शनात्। अथवा-चन्द्रगुप्तसमः मान्यत्वादासीदभूद नाम्ना धर्मसिंह इति। कथंभूतः? (चंदसिरी सो पइहिऊणं) चन्द्रगुप्तश्रीः चन्द्रगुप्तलक्ष्मीकः, (पइ-हिऊण ति) प्रस्तावात् तामेव लक्ष्मी परित्यज्य, चारित्रं गृहीत्वे-त्यर्थः / ततः किं कृतवानित्याहकुल्लयरम्मि पुरवरे, अह सो अब्भुडिओ ठिओ धम्मे। कासी य गद्धपिट्ठ, पञ्चक्खाणं विगयसोगो / / 7 / / अथ कोल्लयरपुरे स धर्मसिंहाभिधानः क्षत्रियमुनिः, अभ्युस्थितोऽभ्युद्यतः भरणाय, स्थितन धर्मे पर्यन्ताऽऽराधनाकृत्यरूपे, (कासी यत्ति) अकार्षीत, (गद्धपिट्ट ति) गृद्धपृष्ठाभिधानमनाथपतितगोकलेवराऽऽदिमध्ये निपतनरूप (पचवखाणं विगयसोगो त्ति) प्रत्याख्यानमनशनाङ्गीकाररूपं, विगतशोको विगतदैन्य इति गाथार्थः // 70 / / अह सो वि चत्तदेहो, तिरियसहस्सेहिँ खायमाणो य। सो वि तह खजमाणो, पडिवन्नो उत्तमं अटुं // 71 / / अथ स त्यक्तदेहो व्युत्सृष्टशरीरस्तिर्यक्सहस्त्रैः श्ववृकशृगालगृद्धाऽऽदिभिः खाद्यमानश्च, सोऽपि तथा खाद्यमानः प्रतिपन्न उत्तमार्थ सम्यगाराधनामित्यर्थः // 71 / / संथा। धर्मजिनस्य प्रथमभिक्षादायक च। सन धम्मसुअक्खायभावणा-स्त्री०(धर्मस्वाख्यातभावना) भावनाभेदे, सा यथा"स्वाऽऽख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः / यं समालम्बमानो हि, न मजेद्भवसागरे / / 1 / / " स्वाख्याततामेवाऽऽह"संयमः सूनूतं शौचं, ब्रह्माकिञ्चनता तपः। क्षान्तिर्दिवमृजुता, शान्तिश्च दशधा ननु // 2 // " अत्राय भावः-संयमाऽऽदिदशविधधर्मप्रतिपादनप्रकारेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेवेति / धर्माणां गुगभावना तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति / तथा च धर्मकथकोऽहन्निति भावनेत्येव प्रत्यासन्नम्। तथा पूर्वापरविरुद्धानि, हिंसाऽऽदेः कारकाणि च / वासि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया।।३।। कुतीर्थिकः प्रणीतस्य, सद्गतिप्रतिपन्थिनः / धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत? ||4|| यच तत्समये कापि, दपासत्याऽऽदिपोषणम्। दृश्यते तद्वचर्चामात्र, बुधैज्ञेयं न तत्त्वतः // 5 // यत्प्रोद्दाममदान्धसिन्धुरघट साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं संपद्यते वैभवम्। यत्पूर्णेन्दुसमद्युतिर्गुणगणः संप्राप्यते यत्पर, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम्।।६।। यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाऽऽकुलो , यत्पृथ्वीमखिला धिनोति सलिलाऽऽसारेण धाराधरः / यचन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम्॥७॥ अर्हता कथितो धर्मः, सत्योऽयमिति भावयन्। सर्वसंपत्करे धर्मे धीमान् दृढतरो भवेत्॥८॥" ध०३ अधि०। धम्मसुइ-स्त्री०(धर्मश्रुति) अर्हत्प्रणीतधर्माऽऽकर्णन, उत्त० ३अ०। "किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः।" षो०११ विव०। आ०का धम्मसेण-पुं०(धर्मसेन) भगवत ऋषभदेवस्य शतपुत्रेषु स्वनामख्यातेऽन्यतमे पुत्रे, कल्प०१ अधि०७क्षणका नन्दनस्य सप्तमबलदेवस्य पूर्वभवनामधेये, सल। ति०।

Page Navigation
1 ... 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456