Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1400
________________ धम्मदेसणा 2722 - अभिधानराजेन्द्रः - भाग 4 धम्मधण एतदेवाऽऽहअष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य। नियमेन न मोक्तव्याः,परमं कल्याणमिच्छद्भिः / / 8 / / अष्टौ साधुभिरनिशं प्रवचनस्य मातरो न मोक्तव्या इति संबन्धः / ताश्च मातर इव, पुत्रस्येति गम्यते / प्रवचनस्य प्रसूतिहेतुत्वेन, हितकारित्वेन च मातृत्वमवरोयम् / नियमेनावश्यंभावेन / कीदृशः साधुभिः? परम कल्याणमिच्छदिरेहलौकिकपारलौकिकपरमकल्याणकामैः / / 8 / / एतच समाख्येयमएतत्सचिवस्य सदा, साधोर्नियमान्न भवभयं भवति। भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम्।।। एतत्सचिवस्य प्रवचनमातृसहितस्य, सदा सर्वकालं, साधोर्यतर्नियमान्नियमेन, न भवभयं भवति संसारभयं न जायते, निःश्रेयसविषयेच्छानिष्पत्तेः। भवति च संपद्यते च / प्रवचनमातृविधानसंपन्नस्य हित भाव्यपायपरिहारसारत्वेनात्यन्त प्रकर्षवृत्त्या फलद फलहेतुर्विधिना विनयबहुमानाऽऽदराऽऽदिना, आगमग्रहणं वाचनाऽऽदिरूपेणेति / / 6 / / आगभग्रहणस्य गुर्वधीनत्वात् तद्गतमप्युपदेष्टव्यमित्याहगुरुपारतन्त्र्यमेव च, तद्बहुमानात्सदाशयानुगतम्। परमगुरुप्राप्तेरिह, बीजं तस्माच मोक्ष इति / / 10 / / गुरुपारतन्त्र्यमेव च गुर्वायत्तत्वम्, तद्बहुमानाद्गुरुविषयाऽऽन्तरप्रीतिविशेषात् / (न तु दृष्टिमात्रज्ञानात्) सदाशयानुगतम्- सदाशयः संसारक्षयहेतुर्गुरुश्यं ममेत्येवंभूतः कुशलपरिणामः, तेनानुगत गुरुपारसन्यम् / परमगुरुप्राप्तेरिह सर्वज्ञप्राप्तीजम्, गुरुबहुमानाजन्मान्तरे तथाविधपुण्योपादानेन सर्वज्ञदर्शनसंभवाद्गुरुपारतन्त्र्यं सर्वज्ञप्राप्तिबीज भवति। तस्माचैवं विधाद्गुरुपारतन्त्र्यान्मोक्षः (इति हेतोगुरुपारतन्त्र्यं साधुनाऽवश्यं विधेयमिति) // 10 // पूर्वोक्त एव वस्तुनि सदृत्ताऽऽदौ क्रियासंबन्ध दर्शयतिइत्यादि साधुवृत्तं, मध्यमबुद्धेः सदा समाख्येयम् / आगमतत्त्वं तु परं, बुधस्य भावप्रधानं तु // 11 // मध्यमबुद्धेरेवमादि साधुवृत्तं प्रस्तुतम्, सदा समाख्येय प्रकाशनीयम्, आगमतत्त्वं तुपूर्वोक्तं परं केवलमेव, बुधस्य प्रानिरूपितरय, भावप्रधान तु परमार्थसारं समाख्येयमिति // 11 // कृतसबन्धमेव बुधोपदेशमाहवचनाऽऽराधनया खलु, धर्मस्तद्बाधया त्वधर्म इति। इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य / / 12 / / वचनाऽऽराधनया आगमाऽऽराधनयेव, खलुशब्द एवकारार्थः / धर्मः श्रुतचारित्ररूपः, संपद्यते। तबाधया तु वचनबाधया त्वधर्म इति। इदमत्र विधिप्रतिषेधरूपं वचनमागमाऽऽख्यं धर्मगुह्य धर्मरहस्यम, सर्वस्वं वेतदेवाऽस्य धर्मस्य, एतद्द्वचनमेव सर्वस्वं सर्वसारो वर्त्तत इति / / 12 / अथ किमर्थ बुधस्यैवमुपदेशः क्रियते सकलानुष्ठाभोपसर्जनीमावाऽऽपादानद्वारेणेत्याशङ्कय तन्मूलत्व सकलानुष्ठानानामुपदर्शयन्नाहयस्मात्प्रवर्तकं भुवि, निवर्तकं चान्तराऽऽत्मनो वचनम्। धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् // 13 // यस्मात् प्रवर्तकं स्वाध्यायध्यानाऽऽदिषु विधेयेषु, भुवि भव्यलोके, निवर्तकं च हिंसाऽनृताऽऽदिभ्यः सकाशादन्तराऽऽत्मनो मनसो वचनमागमरूपं,धर्मश्चैतत्सस्थो वचनसंस्थो वचने सतिष्ठत इति कृत्वा मीनीन्द्र चैतद्वचनमिह प्रक्रमे परमं प्रधानम् / एतदुक्तम्- "सर्वज्ञोक्तेन शास्त्रेण, विदित्वा योऽत्र तत्त्वतः / न्यायतः क्रियते धर्मः, स धर्मः स च सिद्धये // 1 // " ||13|| किमेवं वचनमाहात्म्यं ख्याप्यत इत्याहअस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति। हृदयस्थिते च तस्मि-नियमात्सर्वार्थसंसिद्धिः / / 14 / / अस्मिन् प्रवचने आगमे,हृदयन्थे सति हृदयप्रतिष्ठिते सति. हृदयस्थश्चित्तस्थरतत्त्वतः परमार्थेन, मुनीन्द्रः सर्वज्ञ इति कृत्वा, हृदयस्थिते च तस्मिन् भगवति मुनीन्द्रे नियमान्नियमेन, सर्वार्थ संसिद्धिः सर्वार्थनिष्पत्तिः / / 14 // किमेवं सर्वप्रयोजनसिद्धिद्वारेण भगवान् संस्तूयत इत्याहचिन्तामणिः परोऽसौ, तेनैवं भवति समरसाऽऽपत्तिः। सैवेह योगिमाता, निर्वाणफलप्रदा प्रोक्ता॥१५।। चिन्ता रत्नं चिन्तामणिः, परः प्रकृष्टोऽसौ भगवान् सर्वज्ञस्तेन भगवतैवमागमबहुमानद्वारेण, भवति जायते, समरसाऽऽपत्तिः समताऽऽपत्तिः / आगमाभिहितसर्वज्ञस्वरूपोपयोगोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतः सर्वज्ञरूपत्वाद् बाह्याऽऽलम्बनाऽऽकारोपरक्तत्वेन मनसः समापत्तिानविशेषरूपा, तत्फलभूता वा समरसाऽऽपत्तिरित्यभिधीयते। यथोक्त योगशास्त्रे 'क्षीणवृत्तेरभिजात्यस्येव मणेाह्यग्रहीतग्रहणेषु तत्स्थतदनुगता समापत्तिः।" सैषेह प्रस्तुता समापत्तिरभिसंबध्यते योगिमाता योगिजननी, योगी चेह सम्यक्त्वाऽऽदिगुणः पुरुषः। यथोक्तम्-- "सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते / एतद्योगाद्वियोगी स्यात्परमब्रहासा-धकः / / 1 / / " सैव विशिष्यते-निर्वाण-फलप्रदा निर्वाणकार्यप्र-साधनी प्रोक्ता तद्वेदिभि-राचार्यै : / / 15 / / बालाऽऽदीना सद्धर्मदेशनाविधिरधिकृतः, तमेव निगम्यन्नाह-- इति यः कथयति धर्म , विज्ञायौचित्ययोगमनघमति:। जनयति स एनमतुलं, श्रोतृषु निर्वाणफलदमलम् / / 16 / / इति यः कथयति धर्ममेवमुक्तनीत्या यो गुरुर्धर्म कथयति, विज्ञाय ज्ञात्वा, औचित्ययोगमौचित्यव्यापार, तत्संबन्धं या, अनघमतिर्निर्दोष - बुद्धिर्जनयति स गुरुरेनं धर्ममतुलमनन्यसदृशं श्रोतृषु शुश्रूषाप्रवृत्तेषु, निर्वाणफलद मोक्षफलप्रदम्, अलमत्यर्थमिति / / 16 / / षो०२ विव०। श्रीवीरतीर्थङ्करे देशनां दत्त्वा देवच्छन्दान्तः प्राप्ते सति एकादशगणधरमध्याद् ज्येष्ठत्वाद्गौतम् एव धर्मदेशनां ददाति, पट्टधारित्वेन स्थापितत्वात् / सुधर्मस्वामी वा, अन्यो वा यः कश्चिद् गणधरो वेति? प्रश्ने, उत्तरम्-दीक्षया ज्येष्ठत्वात्सति गौतमस्वामिनि गौतमस्वाम्येव धर्मदेशनां विधत्ते, असति च तस्मिन्नन्योऽपि यो ज्येष्ठो भवति, स विधत्ते इति। 277 प्र०। सेन०३ उल्लाका धम्मदेसणाजोग्ग-त्रि०(धर्मदशनायोग्य) लोकोत्तरधर्मप्रज्ञापनाऽहे, "स धर्मदेशनायोग्यो, मध्यस्थत्वाजिनैर्मतः।" ध०१ अधिन धम्मधण-न०(धर्मधन) धर्माऽऽत्मके द्रव्ये, जीवा० 12 अधिक। ''दावेऊण धणणिहिं, ते सिं उप्पाडि आणि अच्छीणि / नाऊण

Loading...

Page Navigation
1 ... 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456