Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ नीमी 2777 - अभिधानराजेन्द्रः - भाग 4 नोमालिया नीमी-स्त्री०(नीवी) "स्वप्ननीया / / 8 / 1 / 256 / / इति वस्य मो वा। प्यवयवेन न्यूनम्" 12 गौ०सू० प्रतिज्ञाऽऽदीनामवयवानामन्य'नीमी, नीवी। मूलधने, वस्त्रे च। प्रा०१ पाद। तमेनाप्यवयवेन हीनं न्यून निग्रह स्थानं, साधानाभावे साध्यासिद्धिरिति। नीर-न०(नीर) जले, "अंबु सलिलं वणं वारि, नीर उदयं दयं पयं तोयं / ' | भा०ान्यून लक्षयति-अवयवेन स्वशास्वसिद्धेन तेन सौगतस्य द्यायवाको०२८ गाथा / दर्श०। भिधानेऽपिन न्यूनत्वम् नन्ववयवहीनत्वम्-अवयवत्वावच्छिन्नाभावः, नीलकंठ-पुं०(नीलकण्ठ) मोरे, ''मोरो सिही बरहिणो, सिहंडी तथा चाकथनमेव स्यादत आह-अन्यतमेनापीति। तथा च यत्किञ्चिनीलकठोय।" को०४२ गाथा। शक्रस्य देवेन्द्रस्य महिषानीकाधिपती, दवयवशून्यावयवाभिधानं फलितम् / नचायमपसिद्धान्तः, सिद्धान्तस्था०४ ठा०२ उ० विरुद्धानभ्युपगमात्, अपि तु सभाक्षोभाऽऽदिनाऽनभिधानादिति वृत्तिः // 12 // गौ० सू० वा० भा० वि० वृ०॥ नीलुप्पल-न०(नीलोत्पल) नीलकमले, "नीलुप्पलं वियाणह, कुवलयं इंदीवरं च कंदुट्ट।'' को०३६ गाथा। कुवलये, जं० 1 वक्ष०ा उपा०।। नूमिअ-त्रि०(छादित) प्रच्छादिते, "पच्छाइअ-नूमिआइँ वइआई।" को० 176 गाथा / "छदेणैर्गुम नूमसन्नुम-ढकौम्बाल-पव्वालाः" नीव-पुं०(नीप) "पो वः" / / 8 / 1 / 231 / / स्वरात्परस्यासं युक्तस्यानादेः // 4 // 21 // इति छदेय॑न्तस्यैर्त षडादेशा वा भवन्ति / 'नमइ।' पक्षेपस्य प्रायो वो भवति। 'कासवो पावं। उवमा।' प्रा०१ पाद। "कलंबो, 'छायइ।' प्रा०४ पाद। नीवो।" को०२५५ गाथा। नेउर-न०(नूपुर) स्त्रीणां पादाऽऽभरणे, "हंसयं नेउरं च मंजीरं।" को० नीवी-स्त्री०(नीवी) वस्त्रग्रन्थौ, "उअट्टी उचओ नीवी।" को० 175 112 गाथा। गाथा। मूलधने, वाचन नेलच्छ-पुं०(पण्डक) षण्डे, वृषभेऽपि, 'नेलच्छो पंडओ।'' को०२३५ नीसंदिअ-त्रि०(निःष्यन्दित) निष्पतिते, "निटुअखिरिअंछिप्पि, गाथा / "गोणाऽऽदयः" बा२।१७४!इति पण्डक शब्दस्य च नीसंदिअंच पज्झरिअं।" को०८० गाथा। नेलच्छाऽऽदेशः / "नो णः" / / 8 / 1 / 228|| इत्यस्य वैकल्पिकत्वात् नीसामन्न-पुं०(निःसामान्य) गाम्भीर्ययुक्ते, "नीसामन्ना गरुआ।" णत्वाभावपक्षे रूपम्। प्रा०१ पाद। को०१०३ गाथा। नेवत्थ-न(नेपथ्य) वेषे, "वेसो नेवत्थं।" को०२३३ गाथा। नीहरिअ-त्रि०(निःसृत) निर्गीणे, "नीहरिअं निग्गिणं' 167 गाथा। स्त्रीपुरुषाणा वेषे, स्था०४ ठा०२ उ०। परिधानाऽऽदिरचने, ज्ञा०१ देना श्रु०१०। केशचीवरसमारचने, दर्श०४ तत्त्व। नि०ा औ०। निर्मलवेषे, नीहार-पुं०(नीहार) मूत्रपुरीषोत्सर्गे,स०३४ समा "धूमिका-याम," ज्ञा०१ श्रु०१६अ। स्था० "सिण्हा नीहारो धू-मिआ य-महिआ य धूममहिसी य।" को०३८ | नेह-पुं०(स्नेह) "क-ग-च-ज-त-द-प-य वां प्रायो लुक्" गाथा। वि।१।१७७।। इति सलुक् / प्रा०१ पाद / मोहोदयजे प्रीतिविशेषे, नु-स्त्री०(नु) स्तुतौ, "प्रस्तुते वा परिश्लिष्ट, शुद्धे निणेतरि स्मृतः / नुः पुत्राऽऽदिष्वत्यन्तानुरागे, आतु०। जीत०। स्त्रियांनुस्तुतौ।" एका०५४ श्लोकानुः स्तुतौ दीर्घ ह्रस्व स्त्री। वारिणि, नो-पुं०(नो) स्तुती, एका पृच्छायां, वितर्के, एका०७८ श्लोक। * नौ-(स्तुतौ) पुं०। स्त्रीला एकाला 'नौश्चरणोऽस्त्रियाम्।' एका० नुन्न-त्रि०(नुन्न) मिष्टयुतार्थे, "नुन्नशब्दस्त्रिलिङ्गः स्यान्मिष्टयुतार्थस्य / नोमालिया-स्त्री०(नवमालिका) "ओत् पूतर-वदर नव-मालिकावाचकः ।“एका०५५ श्लोक। नवफलिका-पूगफले" ||8/1 / 170 / / इति ओत्वम् / प्रा०१ पाद / नू-पुं०(नू) दर्पे, "नूदपेऽपि तथ्मेदितः।" एका०७७ श्लोक। "नूशब्दः 'नेवार' इति ख्याते सुगन्धपुष्पप्रधाने वृक्षभेदे, जं०१ वक्ष०ा ज्ञा०। पातके पुंसि, वायौ क्लीये।" एका०७६ श्लोक। जी०। (प्रायः णकाराऽऽदयः सर्वे शब्दाः "वाऽऽदौ"||८/११२२६।। नून-न०(न्यून) एकादशे निग्रहस्थानभेदे, स्थान। "हीनमन्यतमेना- इत्यस्य वैकल्पिकत्वाद् नकाराऽऽदिषु बोध्याः) इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' नकाराऽऽदिशब्दसङ्कलनं समाप्तम् / तत्समाप्तौ च समाप्तोऽयं चतुर्थो भागः ||4||

Page Navigation
1 ... 1453 1454 1455 1456