Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धण 2651 - अभिधानराजेन्द्रः - भाग 4 धण णो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य णासाच्छेयणाणि य एवं हियउप्पायपाणि य वसणुप्पाथणाणिय उल्लंठणाणि यपाविहिंति, अणादीयं च णं अणवदग्गं दीहं०जाव वीईवइस्संति जहा व से धणे सत्थवाहे सिवसाहणेसु आहारे विहरिवं तं ण वट्टए साहु देहो तम्हा घणु व्व विजयं साहू, तं तेण पोसिज्जा। एवं खलु जंबू ! समणेणं भगवया महावीरेणं०जाव संपत्तेणं दोचस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि॥ एवं खल्वित्यादि तु प्रकृताध्ययनार्थसूत्र, सुगम चैतत्सर्व, नवरं जीर्णोद्यानं चाप्यभूत, चापीति समुच्चये, अपिचेत्यादिवत् / विनष्टानि देवकुलानि परिशटितानि तोरणानि प्राकारद्वारदेब-कुलसंबन्धीनि गृहाणि च यत्र तत्तथा / नानाविधा ये गुच्छा वृन्ताकीप्रभृतयः, गुल्मा वंशजालीप्रभृतयः, लता अशोकलताऽऽदयः, वल्ल्यस्त्रपुषीप्रभृतयः, वृक्षाः सहकाराऽऽदयः, तैश्छादितं यत्तत्तथा। अनेकैालशतैः स्वापदशतैः शकनीय भयजनकं चाष्यभूत, शङ्कनीयमित्येतद्विशेषणसंबद्धस्वात्क्रियावचनस्य न पुनरुक्तता। (मालुकाकच्छ इति) एकास्थिकफला वृक्षविशेषाः मालुकाः प्रज्ञापनाभिहिताः, तेषां कक्षो गहनं मालुका कक्षः / चिर्भिटिकाकच्छ इति तु जीवाभिगमचूर्णिकारः / (किण्हे किण्होभासे) इह यावत्करणदिदं दृश्यम्- ''णीले गीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे णिद्धोभासे तिव्वे तिय्वोभासे किण्हे किण्हच्छाए णीले णीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्धे णिद्धच्छाए तिटवे तिय्वच्छाए घणकड़ियकडिच्छाए त्ति / " कृष्णः कृष्णवर्णाञ्जनवत् स्वरूपेण कृष्ण एवावभासते, द्रष्ट्रणां प्रतिभातीति कृष्णावभासः, किल किश्चिद्वस्तुस्वरूपेण भवत्यन्यादृशं प्रतिभासते तु सन्निधानविप्रकर्षाऽऽदेः कारणादन्यादृशमिति / एवं कृचिद सौ नीलो मयूरग्रीववत्, कचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः / तथा शीतः स्पर्शतः वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः। स्निग्धो न रूक्षः, तीव्रो वर्णाऽऽदिगुणप्रकर्षवान्, तथा कृष्णः सवर्णतः, कृष्णच्छायः छाया च दीतिरादित्यकरावरणजनिता चेति / एवमन्यत्रापि / (घणकडियकडिच्छाए त्ति) अन्योन्यशाखाऽनुप्रवेशात्यनिरन्तरच्छायारम्यो महामेघाना निकुरम्बः समूहस्तद्वद्यः स महामेघनिकुरम्बभूतः। वाचनान्तरे त्वेदमधिकं पठ्यते- " पत्तिए पुप्फिए फलिए हरियगरे रिजमाणे।" हरितकश्वासौ (रेरिजमाणे त्ति) भृशं राजमानश्चयः स तथा / (सिरीए अईव 2 उवसोभेमाणे चिट्ठइ त्ति) श्रिया बनलक्ष्म्या अतीव 2 उपशोभमानस्तिष्ठति। (कुसेहि यत्ति) दर्भ : / वचित् "कूवएहिय त्ति" पाठः। तत्र कूपिकाभिः लिङ्गव्यत्ययात् (स्वाणुएहियत्ति) स्थाणुभिश्च / पाठान्तरण-- (खत्तएहिं ति) खातैर्गतरित्यर्थः। अथवा-(कूविएहिं ति) चौरगवेषकैः, (खत्तएहिं ति) खानकैः, क्षेत्रस्येनिगम्यते। चौररित्यर्थः / अयमभिप्रायः-गहनत्वात्तस्य तत्र चौराः प्रविशन्ति तगवेषणार्थमितरे चेति संछन्नो व्याप्तः, परिच्छन्नः समन्तात् अन्तर्मध्ये शुश्रूशु सावकाशत्वात् बहि-गम्भीरो दृष्टरप्रक्रमणात् (अड्डे दित्ते) इह यावत्करणादिदं द्रष्टव्यम्"दित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुदासदासोगोमहिसगवेलगप्पभूए बहुधणबहुजायरूवरयए आओगपओगसंप उत्ते विच्छड्डियविउलभत्तपाणे ति।'' व्याख्या त्यस्य मेधकुमारराजवर्णकवत, भद्रावर्णकस्य तु धारिणीवर्णकवन्नवरं (करयलय ति) अनेन 'करयलपरिमियतिवलियमज्झाइ त्ति" दृश्यम् / (बंझ त्ति) अपत्यफलापेक्षया निष्फला(अवियाउरि त्ति) प्रसवानन्तरमपत्यमरणेनापि फलवतो बन्ध्या भवतीत्यत उच्यते (अवियाउरित्ति) अविजननशीला अपत्यानामत एवाऽऽह-जानुकूर्पराणामेव माता जननी जानुकूर्परमाता। एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति, नापत्यमित्यर्थः / अथवा-जानुकूर्पराण्येव मात्रा परप्राणाऽऽदेः साहाय्यसमर्थ उत्सङ्गनिवेशनीयो वा परिकरो यस्याः नपुत्र लक्षणः सा जानुकूर्परमात्रा। (दासचेडे त्ति) दासस्य भृतकविशेषस्य चेटः कुमारकः दासचेटः / अथवादासश्चासौ चेटश्वेति दासचेटः। (तक्करे त्ति) चौरः, पापस्य पापकर्मकारिणः चण्डालस्येव रूपं स्वभावो यस्य स तथा चण्डालकमपिक्षया भीमतराणि रौद्राणि कर्माणि यस्य स तथा। (आरुसिय त्ति) आरुष्टस्येव दीप्ते रक्ते नयने यस्य सतथा। खरपरुषे अतिकर्कशे महत्यौ विकृते वीभत्से दंष्ट्रिके उत्तरोष्ठकेशगु-च्छरुपे दशनविशेषरूपे वा यस्य स तथा। असंपतितौ असंपुटितौ असंवृत्तौवा परस्परालग्नौ तुच्छत्वादशनदीर्घत्वाच ओष्ठौयस्य स तथा. उद्धृता वायुना प्रकीर्णा विकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः / निरनुक्रोशो निर्दयो, निरनुतापः पश्चात्तापरहितः, अत एव दारुणो रौद्रः, अत एव प्रतिभयो भयजनकः, निःसंशयिकः शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवं प्रवृत्तिकः / पाठान्तरेण- "निसंसे' नृन्नरान् शंसति हिनस्तोति नृशंसः / निशंसो वा विगतश्लाघः। (निरणुकंपे त्ति) विगतप्राणिरक्षः,निर्गता वा जनानामनुकम्पा यत्र स तथा / अहिरिव एकान्तग्राह्यमेवेदं मयेत्येवमेका निश्चया दृष्टिर्यस्य स तथा। (खुरे व्व एगंतधाराए त्ति) एकत्रान्तरे वस्तुभागेऽपहर्तव्यलक्षणे धारेव धारा परोपतापप्रधानप्रवृत्तिलक्षणा यस्य स तथा। यथा क्षुर एकधार एवमसौ मोषणलक्षणैकप्रवृत्तिक एवेति भावः। (जलमिव सव्वग्गाहि त्ति) यथा जलं सर्व स्वविषयाऽऽपन्नमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः। तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो गाय, तेन बहुलः प्रचुरो यः स तथा, तत्र ऊर्द्ध कञ्चनं मूल्याऽऽद्यारोपणार्थमुत्कञ्चनं, हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः / वञ्चनं प्रतारणं, माया परवञ्चनबुद्धिः। निकृतिकवृत्त्या गलकर्तकानामिवावस्थानं, कूट कार्षापणतुलाऽऽदेः परवञ्चनार्थ न्यूनाधिककरण, कपट नेपथ्यभाषाविपर्ययकरणम्, अथवा-एभिरुतकचनाऽऽदिभिस्सहातिशयेन यः संप्रयोगस्तेन यो बहुलः स तथा / यदि वा-सातिशयेन द्रव्येण कस्तूरिकाऽऽदिना परस्य द्रव्यस्य संप्रयोगः सातिशयसंप्रयोगः। ततश्चोत्कञ्चनाऽऽदिभिः सातिशयसंप्रयोगेण च यो बहुलः स तथा। उक्त च-"सो होइसाइजोगो, दव्वंजंछुहिय अन्नदव्येसु / दोसगुणा वयणेसु य, अत्थविसंवायणं कुणइ / / 1 / / '' इति एकीय व्याख्यानम्। व्याख्यानान्तरं पुनरेवम्-उत्कञ्चनमुत्कोचा, निकृतिर्वचनप्रच्छादनार्थ कर्म, सातिविसम्भएततसंप्रयोगबहुलः, शेषं तथैव, चिरं बहुकालं यावद नगरे नगरस्य वा विनष्टो विप्लुतः चिरनगरविनष्ट : बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूर्ती भवतीत्येवं

Page Navigation
1 ... 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456