Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1452
________________ निग्गहट्ठाण 2774 - अभिधानराजेन्द्रः - भाग 4 निद्देस १०-"अवयवविपर्यासवचनमप्राप्तकालम् 11" गौ०सू० / प्रति- भविष्यति शरावाऽऽदिलक्षणं धर्मान्तरमिति प्रवृत्तिर्भवति अभूदिति च ज्ञाऽऽदीनामवयवानां यथालक्षणमर्थवशात् क्रमः, तत्रावयवविपर्यासेन प्रवृत्त्युपरमः तदेतन्मृद्धर्माणामपि न स्यात् / एवं प्रत्यवस्थितो यदि वचनमप्राप्तकालसम्बन्धार्थकालं निग्रहस्थानमिति / भा०। अप्राप्तकालं सतशाऽऽत्म-हानमसतश्चाऽऽत्मलाभमभ्युपैति, तदस्यापसिद्धान्तो लक्षयति अवयवस्य कथैकदेशस्य विपर्यासो वैपरित्यम् / तथा च निग्रहस्थानं भवति / अथ नाभ्युपैति पक्षोऽस्य न सिद्ध्यति / भा०। समयबन्धविषयीभूतकथ / क्रमविपरीतक्रमेणाऽभिधानं पर्ययसन्नम्, (वृत्तिर्ग्रन्थादेवावसेयेति) (२२-हेत्वाभासा हेउआभास' शब्दे द्रष्टव्याः) तत्रायं क्रमःवादिना साधनमुक्त्वा सामान्यतो हेत्वाभास उद्धरणीय गौ० सू०या०भा० वि० वृक्ष इत्येकः पादः / प्रतिवादिनश्च तत्रापालम्भो द्वितीयः पादः। प्रतिवादिनः | निग्गिण्ण-त्रि०(निर्गीर्ण) निर्गीणे, "नीहरिअं निग्गिणं / " को० 167 स्वपक्षसाधनं, तत्र हेत्वाभासोद्धरणीयश्चेति तृतीयः पादः। जयपराज गाथा। यव्यवस्था चतुर्थः पादः / एवं प्रतिज्ञाहेत्वादीनां क्रमः। तत्र सभाक्षोभ निग्घत्तिअ-त्रि०(निक्षिप्त) निक्षिप्ते, "खित्तं निग्घत्तिअंच आइद्ध। 'को० व्यामोहाऽऽदिना व्यत्यस्ताभिधानमप्राप्तकालमिति वृत्तिः / / 11 / / 186 गाथा। (न्यूनव्याख्या 'नून' शब्देऽनुपदमेव 2777 पृष्ठे करिष्यते) (१२अधिकव्याख्या 'अहिय' शब्दे प्रथमभागे 887 पृष्ठे गता) (13-- निच-त्रि०(नित्य) "णिच' शब्दार्थे, "सइ अविरय अविराम, अणुवेल पुनरुक्तविषयः 'पुणरुत्त' शब्दे द्रष्टव्यः)। 14 "विज्ञातस्य परिषदा संतयं सया निच्छ।" को०८७ गाथा। त्रिरभिहितस्याप्यनुचारणमननुभाषणम् 17' / गौ० सू०। विज्ञातस्य निचुडु-त्रि०(निचुडु) 'निकिव' शब्दार्थे , को०७३ गाथा। वाक्यार्थस्य परिषदा प्रतिवादिना विरभिहितस्य यदप्रत्युचारणंतदननु- | निच्छुढ-त्रि०(उद्धृत्त) "तेनाप्फुण्णाऽऽदयः" / / 4 / 258/ / इति भाषणं नाम निग्रहस्थानमिति, अप्रत्युचारयन् किमाश्रयं परपक्षप्रतिषेधं उद्धृत्तस्थाने निच्छूढाऽऽदेशः। 'निच्छूढं। उद्वृत्तम्' / उत्क्षिप्ते, प्रा०४ पाद। ब्रूयात् / भा०। अननुभाषण लक्षयतिपरिषदा विज्ञातस्य विशिष्य निज्झर-न०(निर्झर) उदकप्रस्रवणे, भ०५ श०७ उ०। "ओज्झर बुद्धार्थस्य यादिना विभिरभिहितस्य तथा च प्रथमवचनेऽननुभाषणे निज्झरं।" को० 216 गाथा। क्षि-धातोस्तु 'णिज्झर' एव / स च वादिना वारत्रय वाक्यमिति दर्शितम्, तथा च त्रिभिरभिधानेऽपि यत्रानु- णकाराऽऽदिसंकलने गतः / "क्षेणिज्झरो वा'||४।२०।। इति भाषणविरोधी व्यापारः, तत्राननुभाषणं निग्रहस्थानमित्यर्थः / (अत्रत्या णकाराऽऽक्रान्त एव / प्रा०४ पाद।। ऽवशिष्टा वृत्तिस्तु ग्रन्थतोऽवसेया) 15- "अविज्ञातं चाऽज्ञानम् 18" / निज्झाय-धा०(दृश) प्रेक्षणे, "दृशो निअच्छ-पेच्छावयच्छा-वयज्झगौ० सू०। विज्ञातार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदविज्ञानं वज-सव्ववदेक्खौ अक्खावक्खावअक्ख-पुलोए-पुलएनिआवआसतदज्ञान निग्रहस्थानमिति। अयं खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति।। पासाः / / 8 / 4 / 181 // " इति दृशेः 'निज्झाय' आदेशः / 'निज्झाअइ।' (पुनरस्य वक्तव्यं 'अण्णाण' शब्दे प्रथमभागे 487 पृष्ठऽप्यस्ति)१६ पश्यति / प्रा०४ पाद। उत्तरस्याप्रतिपत्तिरप्रतिभा 16" / गौ० सू०ा परपक्षप्रतिषेधः उत्तरं तद् यदा न प्रतिपद्यते तदा निगृहीतो भवति / भा०। अप्रतिभा लक्षयति निठुइअ-त्रि०(क्षरित) क्षरिते, "निट्टइ खरिअं छिप्पिअं च उत्तराहेण परोक्तं बुध्वाऽपि यत्रोत्तर समये उत्तरं न प्रतिपद्यते तत्राप्रतिभा नीसंदिअंच पज्झरिओ" को० 80 गाथा। निग्रहस्थानम् / न चात्राननुभाषणस्याऽऽवश्यकत्वात् / तदेव दूषणम निवर-त्रि०(निष्ठुर) 'णिटुर' शब्दार्थे , “कढिणा य कक्कसा निठुस्त्विपि वाच्यम् / परोक्ताऽवनुवादे हि तत् यत्र परोक्तमनूद्यापि नोत्तरं राखरा खप्पुरा फरुसा।" को०७४ गाथा। प्रतिपद्यते तत्रासाङ्कात् स्वसूचनश्लोकपाठाऽऽधुन्नेया चेयमिति वृत्तिः निडाल-न०(निडाल) "कपाले, भालं अलिअनिडाल / को०११२ 116 // (१७-विक्षेपो 'विक्खेव' शब्दे)। (१८-मतानुज्ञा-'मयाणुण्णा' गाथा / केचिदव्युत्पन्नमपि वदन्ति / ललाटशब्दस्य तु "ललाटे च" शब्दे)। (१६-पर्यनुयोज्योपेक्षणं- 'पजणुजुजुपेक्खण' शब्दे)।(२०- / / 8 / 1 / 257 / / इति सूत्रेण ललाटस्य णकाराऽऽ-दिरेवाऽऽदेशः / निरनुयोज्यानु योगः "निरणुजु-जाणुओग' शब्देऽग्रे वक्ष्यते) 21- | "णिडालं" प्रा०१ पाद। "सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः 24 / " गौ०व निड्ड-न०(नीड) "नीडं निड्डं कुलायंच।"को०१२६ गाथा। पक्षिणा सू०। कस्यचिदर्थस्य तथाभाव प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययादनियमात् कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः यथा न सदात्मानं जहाति, न निण्णया-स्वी०(निम्नगा) नीचैर्गामिनि नद्याम, को०२८ गाथा। प्रज्ञा०। सतो विनाशो, नासदात्मान लभते, नासदुत्पद्यत इति सिद्धान्तमभ्यु ('नई'शब्देऽनुपदमेव विशेषो गतः) पेत्य स्वपक्ष व्यवस्थापयति। एकप्रकृतीदं व्यक्तं विकाराणामन्वयदर्शनाद् नित्त-न०(नेत्र) नयने, स्था०१० ठा०ा "अच्छी नयणं च लोअणं मृदन्वितानां शरावाऽऽदीनां दृष्टमेकप्रकृतिकत्वम्। तथा चायं व्यक्तभेदः नित्त / "को० 111 गाथा। सुखदुःखमोहान्वितो दृश्यते, तस्मात् समन्वयदर्शनात् सुखाऽऽदिभिरेकप्रकृतीदं शरीरमिति एवमुक्तवाननुयुज्यते--अथ प्रकृतिविकार इति नित्थाम-त्रि०(निःस्थामन्) बलहीने, "ओलुग्गो नित्थामो / " को० कथं लक्षितव्यमिति ? यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं 170 गाथा। प्रवर्तते सा प्रकृतिः, यच धर्मान्तरं प्रवर्तते स विकार इति / सोऽयं निहलिअ-त्रि०(निर्दलित) मर्दिते, "उच्छुण्णं मदिअंच निद्दलिअं।" प्रतिज्ञातार्थविपर्यासादनियमात् कथा प्रसञ्जयति प्रतिज्ञात खल्वनेन को० 201 गाथा। नासदाविर्भवति सत् तिरोभवतीति / सदसतोश्च तिरोभावाऽऽविर्भाव- | निद्देस-पुं०(निर्देश) आज्ञायाम्, "आएसो सासणं च निद्देसो।" मन्तरेण न कस्यचित्प्रवृत्तिः प्रवृत्त्युपरमश्च भवति, मृदिखल्ववस्थिताया | को० 173 गाथा / (अत्र बहु वक्तव्यं 'णिद्देस' शब्देऽस्मिन्नेव

Loading...

Page Navigation
1 ... 1450 1451 1452 1453 1454 1455 1456