Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धायइसंडदीव 2745 - अभिधानराजेन्द्रः - भाग 4 धायइसंडदीव षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेनक्षत्राणां भागत, एक षट्पञ्चाशदधिकं महाग्रहसहस्रं चार चरितवन्तः / चरन्ति, चरिष्यन्ति / एकैकस्य शशिनः परिवारेऽष्टाशीतेमहाग्रहाणां भावात् / अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्तशतानि तारागणकोटिकोटीनां शोभितवन्तः, शोभन्ते शोभिष्यन्ते। एतदपि एकशशितारापरिभाणं द्वादशभिर्गुणयित्वा भावनीयम्। उक्तं च'वारस चदा सूरा, नक्खत्तसया य तिन्नि छत्तीसा। एग च गहसहस्सं, छप्पन्न धायईसंडे / / 1 / / अद्वैव सयसहस्सा, तिन्नि सहस्सा यसत्तय सया उ। धायइसंडे दीवे, तारागणकोडिकोडीओ॥२॥"जी०३ प्रति० 410 / धायइसंडदीवपुरच्छिमद्धे णं धायइरुक्खे अट्ठ जोयणाई उड्-- ढमुच्चत्तेणं पण्णत्ते, बहुमज्झदेसभाए अg जोयणाई विक्खंभेणं साइरेगाई अट्ठ जोयणाइं सव्वग्गेणं पण्णत्ते। धायइसंडदीवपचच्छिमद्धे णं धायइरुक्खे अट्ठ जोयणाई उड्ढे उच्चत्तेणं पण्णत्ते, बहुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पण्णत्ते / एवं धायइरुक्खाओ आढवित्ता सव्वेव जंबुद्दीववत्तया भाणियव्वा०जाव मंदरचूलिय त्ति / एवं पञ्चाच्छिमद्धे वि / महाधायइरुक्खाओ आढवित्ता०जाव मंद-- रचूलिय त्ति / स्था०८ठा०। सम्प्रति धातकीखण्डवक्तव्यतानन्तरं "धायइसंडे' इत्यादिना वेदिकासूत्रान्तेन गुन्थेनाऽऽह धायइसंडे णं दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदा-- हिणेणं दो वासा पण्णत्ता बहुसमतुल्ला०जाव भरहे चेव, एरवए चेव। एवं जहा जंबुद्दीवे तहा एत्थ भाणियव्वं०जावदोसु वासेसु मणुया छव्यिहं पि कालं पच्चणुब्भवमाणा विहरति / तं जहा-- भरहे चेव, एरवए चेव, णवरं कूडसामली चेव, धायईरुक्खे चेव, देवागरुले चेब, वेणुदेवे पियसुदंसणे चेव / धायईसंडदीवपचच्छिमद्धे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पण्णत्ता बहुसमतुल्लाजाव भरहे चेव, एरवए चेव,०जाव छविहं पि कालं पचणुब्भवमाणा विहरंति। तं जहा-भरहे चेव, एरवए चेव, णवरं कूडसामली चेव, महाधायईरुक्खे चेव, देवागरुले चेव, वेणुदेवे पियदंसणे चेव / / कण्ठ्यम : नवरं-चक्रवालस्य विष्कम्भः पृथुत्वं चक्रवालविष्कम्भस्ते नेति / समुद्रवेदिकासूत्र जम्बूवेदिकासूत्रवद्वाच्यमित्यर्थः / क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यताऽनन्तरं धातकीखण्डवक्तव्यता "धायइस." इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाऽऽह। कण्ठ्यश्चायम्, नवर धातकीखण्डप्रकरणमपि-जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान्जम्बूद्वीपानुसारेण चोभवतः पूर्वापरविभागेन भरतहैमवताऽऽदिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये भेरुं च कल्पयित्वाऽवबोद्धव्यम् / अनेनैव क्रमेण पुष्करवरदीवार्द्धमपीति / तत्र धातकीनां वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डः, तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते। यथा दण्डयागाद् दण्ड इति। धातकीखण्डश्वासी द्वीपश्चेति धातकीखण्डद्वीपः, तस्य (पुरच्छिमं ति) पौरस्त्यं, पूर्वमित्यर्थः / यदर्द्धविभागस्त द्धातकीखण्डद्वीपपौरस्त्या, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावत् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति। उक्तंच"पंचसयजोयणुचा, सहस्समेगं च होति वित्थिन्ना। कालोयणलवणजले, पुट्ठा ते दाहिणुत्तरओ।।१।। दो उसुयारनगवरा, धायइसंडस्स मज्झयारठिया। तेण दुहा निविस्सइ, पुव्वद्धं पच्छिमद्धं च / / 2 / / '' इति। तत्र णमिति वाक्यालङ्कारे, मन्दरस्य मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्यतेव्ये, व्याख्येये च / अत एवाऽऽह-(एवं जहा जंबुद्दीवे तहेत्यादि) नवरं वर्षधराऽऽदिस्वरूपमायामाऽऽदिसमता चैवं भावनीया 'पुटवद्धस्स य मज्झे, मेरुस्स पुणो वि दाहिणुत्तरओ। बासाइँ तिणि तिन्नि य, विदेहवासं च मज्झम्मि।।१।। अरविवरसंठियाई, चउरो लक्खाइँ ताइँ खेत्ताई। अंतो सखित्ताई, रुंदयराइं कमेण पुण पुट्ठो // 2 / / भरहे मुहविक्खंभो, छावट्टिसयाइँ चोद्दसऽहियाई। अउणत्तीसं च सय, बारसऽहियदुसयभागेणं / / 3 / / अट्ठारस य सहस्सा, पंचेव सया हवंति सीयाला। पणवन्न अससयं, बाहिरओ भरहविक्खंभो।।४।। चउगुणियभरहवासो, (व्यास इत्यर्थः) हेमवए तं चउगुणं तइयं / (हरिवर्षमित्यर्थः) हरिवारां चउगुणियं, महाविदेहस्स विक्खंभो।।५।। जह विक्खभो दाहिण-दिसाएँ तह उत्तरे विवासतिए। जह पुव्वद्देसु तओ, तह अवर वि वासाई।।६।। सत्ताणउइ सहस्सा, सत्ताणउयाइँ अट्ठ य सयाई।। तिन्नेव य लक्खाई, कुरूण भागा य वाणउई॥७॥(विष्कम्भ इति) अडवन्नसय तेवी-ससहस्सा दो य लक्खजीवाओ। दोण्ह गिरीणाऽऽयामो, संखित्तो तं धणुकुरूणं / / 8 / / वासहरगिरी वक्खा-रपब्वया पुब्वपच्छिमद्धेसु। जंबुद्दीवगदुगुणा, वित्थरओ उस्सए तुल्ला ||6|| कंचणगजमगसुरकुरु-नगा य वेयड्डवट्टदीहा य। विक्खंभु वेहसमु-स्सएण जह जंबुदीवि व्व।।१०।। लक्खाइँ तिन्नि दीहा, विजुप्पहगंधम्मायणा दो वि। छप्पण्णं च सहस्सा, दोन्नि सया सत्तवीसा य / / 11 / / अउणहा दोपिण सया, उणसत्तरिसहस्सलक्खा य। सोमणसमालवंता,दीहा रुंदा दस सयाई॥१२॥ सव्वाओ विनईओ, विक्खम्भोव्बेहदुगुणमाणाओ। सीयासोओयाणं, वणाणि दुगुणाणि विक्खंभो / / 13 / / वासहरकुरूसु दहा, नईण कुंडाई तेसु जे दीवा। उटवेहुस्सयतुल्ला, विक्खंभायामओ दुगुणा / / 14 / / जम्बूद्वीपकापेक्षयेति / कियदूरं जम्बूद्वीपप्रकरणं धातकीख

Page Navigation
1 ... 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456