Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2660 - अभिधानराजेन्द्रः - भाग 4 धम्म एवेति न प्रतन्यन्ते एवमर्थाधिकारद्वयवशात्पञ्चावयवदशावयवाभ्यां वाक्याभ्यां व्याख्यातमध्ययनम्। दश०१ अ० "पडिपुण्णधम्मवियल-तणेण इह अंतरायविवराओ। जीवा ण हुति नियमा, तो जत्तो तत्थ काययो / / जन धम्माउ सोहग, धम्मेण हुंति सयलरिद्धीओ। धम्मेण पवररूवं, तत्तो संविग्गए भणियं / / " दर्श०१ तत्त्व। "भद्दा सयलं किरियं, कुणंति मुणिणो सिवत्थमेव सया। तं पुण लब्भइ गयसय-लरागदोसेण धम्मेण / / 13 / / धम्मेण सरागेण उ, लब्भइ सग्गाइयं फलं सो वि। जायइ परंपराए, नियमेण सुक्खहेउ ति / / 14 / / धम्माओ धणलाभो, तिज पि वुत्तं तयं पिन हु जुत्तं। सव्वो विहु पुरिसत्थो, धम्माउ चिय जओ भणिया / / 15 / / " उक्तंच"धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम्। धर्म एवापवर्गस्य, पारम्पर्येण साधकः।।१६।।"ध००। "धर्मोऽयं धनवल्लमेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमथवा पुत्रार्थिनां पुत्रद। राज्यार्थिष्वपि राज्यदः किमपरं नानाविकल्पैर्नृणा, तत्किं यन्न ददाति किं च तनुते स्वर्गापवर्गावपि / / 54 / / '' ध०र०॥ "धर्माऽऽरख्यः पुरुषार्थोऽयं, प्रधान इति गीयते। पापसत्कं पशोस्तुल्यं, धिग्धर्मरहितं नरम् / / 1 / / स्था०३ ठा०३ उ० (22) धर्मस्य मोक्षकारणत्वं यथासंखाय पेसलं धम्म, दिट्ठिमं परिनिव्वुडे / उवसग्गेऽहियासित्ता, आमोक्खाएपरिव्वए।।२२।। संख्यायेति सम्यक् ज्ञात्वा स्वसंमत्या, अन्यतो वा श्रुत्वा (पेसल त्ति) मोक्षगमनं प्रत्यनुकूलं, किं तद्? धर्म श्रुतचारित्राऽऽख्य, दृष्टिमान् सम्यक्दर्शनी, परिनिर्वृत इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा। उपसर्गाननुकूलप्रतिकूलान्, सम्यड नियम्या-धिसह्याऽऽमोक्षाय मोक्षं यावत् परि समन्ताद् व्रजेत् संयमानुष्ठानेन गच्छेदिति।।२२।। सूत्र० १श्रु०३ अ०४ उ०। ___ अपि चधम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, णो लभंति णियं परिग्गहं / / 6 / / धर्मस्य श्रुतचारित्रभेदभिन्नस्य, पारं गच्छतीति पारगः सिद्धान्तपारगामी,सम्यक् चारित्राऽनुष्ठायी वेति / चारित्रमधिकृत्याऽऽहआरम्भस्य सावद्यानुष्ठानरूपस्यान्ते पर्यन्ते तदभावरूपे, स्थितो मुनिर्भवति। ये पुनर्व भवन्ति, ते अकृतधर्माः मरणे दुःखे वा समुत्थिते आत्मानं शोचन्ति / णमिति वाक्यालङ्कारे। यदि च इष्टमरणाऽऽदावर्थनाशे वा (ममाइणो त्ति) ममेदमहमस्य स्वामीत्येवमध्यवसायिनः शोचन्ति / शोचमाना अप्येते निजमात्मीयं परि समन्ताद गृह्यते आत्मसात्क्रियत | इति परिग्रहो हिरण्याऽऽदिरिष्टस्वजनाऽऽदिर्वा, नष्ट मृतं वा, न लभन्ते न प्राप्नुवन्तीति। यदि वा धर्मस्य पारगं मुनिमारम्भस्याऽन्ते व्यवास्थतमनमागत्य स्वजना मातापित्रादयः शोचन्ति समत्वयुक्ताः स्नेहालयः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति / अत्रान्तरे नागार्जुनीयास्तु पठन्ति"सोऊण तयं उवट्टियं, केइ गिही विग्घेण उठ्ठिया। धम्मम्मि अणुत्तरे मुणी, तं पि जिणिज्ज इमेण पंडिए॥१॥" किं चान्यत्जे धम्म सुद्धमक्खंति, पडिपुण्णमणेलिसं / अणेलिसस्स जंठाणं, तस्स जम्मकहा कओ? ||26|| ये महापुरुषा वीतरागाः करतलाऽऽमलकवत्सकलजगद्दष्टारस्त एवंभूताः परहितैकरताः शुद्धमवदात सर्वोपाधिविशुद्धम्, धर्ममाख्यान्ति प्रतिपादयन्ति, स्वतः समाचरन्ति च। प्रतिपूर्णमायतचरित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा। अनीदृशमनन्यसदृशं धर्ममारख्यान्त्युपतिष्ठन्ति / तदेवमनीदृशस्यानन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य कुतो जन्मकथा-जातो मृतो वेत्येवंरूपा कथा, स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत इति / तथोक्तम्"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाड्कुरः / कर्मबीजे तथा दग्धे, न रोहति भवाड्कुरः / / 1 / / इत्यादि।।१६।। किश्चान्यत्कओ कयाइ मेधावी, उप्पज्जति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सऽणुत्तरा।।२०।। कर्मबीजाभावात्कुतः कस्मात्कदाचिदपि मेधाविनो ज्ञानाऽ5 - त्मकास्तथा पुनरावृत्याऽऽगतास्तथागताः पुनरस्मिन् संसारेऽशुचिगर्भाधाने समुत्पद्यन्ते, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः / तथा तथागतास्तीर्थकृगणधराऽऽदयो न विद्यन्ते प्रतिज्ञानिदानबन्धनरूपा येषां ते प्रतिज्ञानिदाना निराशंसाः सत्यहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तरलोकस्य जन्तुगणस्य सदसदर्थनिरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति / / 20 / सूत्र०१ श्रु०१५ अ०। (आपत्सु दृढधर्मता योगसंग्रहायेति 'आवई' शब्दे द्वितीयभागे 245 पृष्ठ गता) धर्माऽऽख्याने तु यथा पित्रादीनामुपकारस्तथा नान्यथा। (लोगतिय' शब्दे चेदं वक्ष्यते) केवलिप्रज्ञप्तधर्मस्य श्रवणता दुर्लभा / यतोऽवाचि-- "सुलहा सरलोयसिरी, रयणायरमेहला मही सुलहा। निव्वुइसुहजणियरुई, जिणवयणसुई जए दुलहा।।११॥” इति। श्रुतस्य वा श्रद्धानता दुर्लभा। उक्तं च-"आहच्च सवणलटुंसद्धा परमदुल्लहा। सोच्चा नेयाउय मग, बहवे परिभस्सइ / / 1 / / इति / स्था०६ ठा०॥ उक्तंच"लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो। इक्को नवरि न लब्भइ, जिणिंदवरदेसिओ धम्मो / / 1 / / धम्मो पवित्तिरूवो, लब्भइ कइयावि निरयदुक्खभया। जो निअवसुस्सहावो, सो धम्मो दुल्लहो लोए।।२।। नियवत्थुधम्मसवणं, दुल्लह वुत्तं जिणिंदआणाय। अतप्फासणमेग-त हुति केसिचि धीरण / / 3 / / " अष्ट० 2 अष्टा

Page Navigation
1 ... 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456