Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1356
________________ 2678 - अभिधानराजेन्द्रः - भाग 4 वण्णकराई धण्णकराई जसकराई कित्तिकराई, नो खलु आउसो! एवं चिंतियध्वं-एसंति खलु बहवे समया आवलिया खणा आणापाणू थोवा लवा मुहुत्ता दिवसा अहोरत्ता पक्खा मासा उऊ अयणा संवच्छरा जुग्गा वाससया वाससहस्सा वाससयसहस्सा वासकोडीओ वासकोडाकोडीओ जत्थ णं अम्हे बहूई सीलाई क्याइं सुणाई वेरमणाई पचक्खाणाई पोसहोपवासाइं पडिवजिस्सामो पट्ठविस्सामो करिस्सामो, तो किमत्थं आउसो! नो एवं चिंतेयव्वं भवइ अंतरायबहुले खलु अयं जीविए, इमे बहवे वाइयपित्तियसिंभियसण्णिवाइया विविहा रोगायंका फुसंति जीवियं / / "पुन्नाई" इत्यादि गद्यम् / खलु निश्वये, हे आयुष्मन् ! पुण्यानि शुभप्रकृतिरूपाणि कृत्यानि कार्याणि करणीयानि कर्तु योग्यानि (पीतिकराणि त्ति) मित्राऽऽदिना सह स्नेहोत्पादकाऽऽनि, वर्णकराणि एकदिग्व्यापिसाधुवादकराणीत्यर्थः। धनकराणि सद्रत्नसमृद्धिकराणि, कीर्तिकराणि सर्वदिग्व्यापिसाधुवादकराणीत्यर्थः, नैव च खलु एवार्थत्वात्, हे आयुष्मन् ! एवं वक्ष्यमाणं चिन्तितव्यं मनसा विकल्पनीयम् (एसंती ति) एष्यन्ति, आगमिष्यन्ति, खलुनिश्चये, बहवः समयाः बहवे इत्यग्रेऽपि योज्यम्। तं यत्र समयावलिकाऽऽदौ,णं वाक्यालङ्कार (अम्हे त्ति) वयं बहूनि प्रभूतानि, शीलानि समाधांनानि, व्रतानि महाव्रतानि (गुणाई ति) गुणान् विनयाऽऽदीन् / अत्र 'गुणाद्याः क्लीवे वा" / / 8 / 1 / 34 / / इति क्लीवत्वम् / (वेरमाणाई ति) असंयमाऽऽदिभ्यो निवर्तनानि प्रत्याख्यानानि, नमस्कारस-हितपौरुष्यादीनि, पोषधः पर्वदिनमष्टम्यादि, तत्रोपवासा अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपत्स्यामहे आचार्याऽऽदिपार्श्वेऽङ्गीकरीष्यामः (पट्ट विस्सामो ति) प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्तुमारप्स्यामः, करिष्याम इति साक्षात्कारेण सततं निष्पादयिष्यामः / (तत्ति) तावदादी किमर्थ नैव चिन्तयितव्यम् / हे आयुष्मन् ! त्वं श्रृणु, यतो भवति, अन्तरायबहुलं विघ्नप्रचुरमिदं, खलु निश्चये, जीवितमायुर्जीवाना, तथा इमे प्रत्यक्षा बहव वातिका वातरोगोद्भवाः पैत्तिकाः पित्तरोगजाः (सिंभिए त्ति) श्लेष्मभवाः सान्निपातिकाः सन्निपातजन्याः विविधा अनेकप्रकाराः रोगा व्याधयस्ते च ते आतङ्काश्च कृच्छ्रजीवितकारिण इति रोगातड़ा जीवितं स्पृशन्तीति।। अथ किं सर्वे मनुजा एवंविधा भवन्ति, नेति दर्शयति इत्याहआसित खलु आउसो ! पुट्विं मणुया ववगयरोगायंका बहुवाससयसहस्सजीविणो / तं जहा--जुयलधम्मिया अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा धारणा विज्जाहरा; ते | णं मणुया अईव सोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुंदरंगा रत्तुप्पलपउमकरचरणकोमलंगुलितला नगनगरमगरसागरचक्कं कवरलक्खणं कियतला सुपइट्ठिय कुम्मचाचलणा आणुपुच्विं सुजायपीवरंगुलिया उन्नयतणुतंवनिद्धनहा संठियसुडि लिट्ठगूढगुफा एणीकुरुवंदावत्तवट्टाणुपुव्वगंधा समुग्गनिमग्गगूढजाणू गयसुमादंडसुजायसनिभोरू वरवारणमत्ततुल्लविक्कमविलासगई सुजायवरतुरयगुज्झदेसा आइण्णहय व्व निरुवलेवा पमुइयवरतुरयसीहअइरेगवट्टियकडीसाहयसोणंदमुसलदप्पणनिवारियवरकणगच्छरुसरिसवरवइर-बलियमज्झा, गंगावत्तप्पयाहिणावत्ततरंगभंगुररविकिरण-वोहियकोसायपउमगंभीरविडयनाभी उज्जुयसमसहियसुजायजचतणुकसिणनिद्धआइज्जलमहसुकुमालमउयरमणिज्जरोमराई झसविहगसुजायपीणकु च्छी झसोयरा पम्हवियमनाभी संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मियमाईयपीणरईयपासा, अकरमुयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी पसत्थवत्तीसलक्खणधरा कणगसिलायलुजलपसत्थसमतला उवचियवित्थिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवट्टियभूया भूयंगीसरविउलभोगआयाणफलिहउच्छूढदीहबाहू जुगसंनिभपीणरइयपीवरपउट्ठसंठियउवचिय (धण) थिरसुवट्टसुसिलिट्ठपव्वसंधी रत्तुप्पवलोचियमउयमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरवट्टिय-सुजायकोमलवरंगुलिया तंवतलिणसुइरुइरनिद्धनखा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्रपाणिलेहा सोत्थियपाणिलेहा ससिप रवि 2 संख३ चक्क४ सोत्थिय५ विभत्तसुविरइयपाणिलेहावरमहिसवराहसीह-सहूलउसभनागवरविउलउन्नयमउयक्खंधा चउरंगुलसुप्पमाणकंबुवरसरिसगीवा अवट्ठियसुविभत्तचित्तमंसूमंसलसंठियपसत्थसदूलविउलहणुया उपचिय-सिलप्पवालबिंबफलसंनिभाधरुट्ठा पंडु रससिसगलविमलसंखगोखीरकुं ददगरयमुणालियाथवलदंतसेढी, अखंडदंता, फफ्फोडियदंता अविरलदंता, सुनिद्धिदंता, सुजायदंता, एगदंतसेढी विव अणेगदंता, हुयवहनिद्धतधोयतत्ततवणिज्जरत्ततलतालुजीहा सारदनवथणियमहुरगंभीरकुंचनिग्धोसदुंदुहिसरा गरुलाययउजुतुंगनासा अवदारियपुंडरीयनयणा कोकासियधबलपुंडरीपत्तलच्छी, आनामियचावरुइलकिन्ह चिहुरराइसुसंठियसंगय-आययसुजायभमुहा अलीणपमाणजुत्तसवणा, सुसवणा, पीणमंसलकपोलदेसमागा, अइरुग्गयसमग्गसुद्धचंदद्धसंठियनिडाला, उडुवइपडिपुन्नसोम्मवयणा, छत्तागारुत्तमंगदेसा, घणनिचियसुद्धलक्खणुन्नयकूडागारनिभनिरुवमपिं डियग्गासिरा, हुयवहनिद्धंतधोयतत्तत-दणिज्जके संतके सभूमी, सामलियचूडघणनिचियछोडियमिउविसयसुहमलक्खणपसत्थसुगंधिसुंदरभुयमोयगभिंगनीलक जलपहट्ठभमरगणनिउरंबभूए निचियकुंचियपयाहिणावत्तमुद्धसिरया लक्खणवंजणगुणो

Loading...

Page Navigation
1 ... 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456