Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1417
________________ धरिमप्पमाण 2736 - अभिधानराजेन्द्रः - भाग 4 धाईपिंग चैकः सुवर्गः कर्ष इत्युच्यते। चत्वारः कर्षाः पलम्, अर्द्धत्रयोदश पलानि | धवलराय-पुं०(धवलराज) वर्द्धमाननगरस्थे विमलकुमारजनके, सार्द्धानि द्वादशपलानि प्रस्थः, पलशतिका तुला, विंशतितुला भारः, स्वनामख्याते नृपे, ध०र०। (तत्कथा 'विमलकुमार' शब्दे वक्ष्यते) एष पूर्वाऽऽचार्यप्रदर्शितो धरिमप्रमाणविषयो विधिः। तदेवमुक्तो धवलसउण-(देशी) हंसे, दे०ना०५ वर्ग 56 गाथा। धारेमप्रमाणविधिः / ज्यो०२ पाहु०॥ धवलिय-त्रि०(धवलित) धवलवर्णीकृते , स्था०५ ठा०२उ०) धरिस-(धृष) संहतो अक०। हिंसायां सक०-भ्वादि०-पर०-सेट। धव्व-(देशी) वेशे, देवना०५ वर्ग 57 गाथा। "पुषाऽऽदीनामरिः" / / 8 / 4 / 235 / / इति प्राकृतसूत्रेण ऋवर्ण-स्यारिः। धसत्ति-अव्य०(धसदिति) धसधसेत्यस्यानुकरणे, "कुट्टिमत-लंसि प्रा०४ पाद। 'धरिसइ / ' धर्षति / प्रागल्भ्ये, स्वादि०-पर०-अक० सव्वंगेहिं धसत्ति पडिगया।'' धसत्तीत्यनुकरणे, ज्ञा० 1 श्रु०४ अ०। सेट् / धृष्णोति / अधार्षीत्। संबन्धने, चुरा०-आत्म०-अक०-सेट। धसल-(देशी) विस्तीर्णे, देना०५ वर्ग 58 गाथा। धर्षयते। अदीधृषत / अदधर्षत / क्रोधे, अभिभवे च / चुरा०-उभ०। धाई-स्त्री०(धात्री) धीयते पीयतेऽसौ, धा-ष्ट्रन, पित्वाद् डीए / पक्षे०भ्वा दे०-सक०-सेट् / धर्षयति, ते / धर्षति गा अदीधृषत् / "धात्र्याम्" ||८२२८१इति प्राकृतसूत्रेण धात्रीशब्दे रस्व मुग वा। अदधर्षत! अधार्षीत् / वाचा 'धत्ती। ह्रस्वात्प्रागेवरलोपे 'धाई। पक्षे धारी।' प्रा०२ पाद। मातरि, धर्ष-jor धष्-घ। प्रागल्भ्ये, अमर्षे, शक्तिबन्धने, संहतो, हिंसायां वाच०। धयन्ति पिबन्ति बालकास्तामिति, धीयते धार्यते वा बालकानां च / वाचा दुग्धपानाऽऽद्यर्थगिति वा धात्री बालपालिका / प्रव०६७ द्वार / पञ्चाo धरिसण-न०(धर्षण) धृष्-भावेल्युट्। परिभये, रमणे, धर्षशब्दार्थे च। स्तनदायिन्यां जननीकल्पायां बालपालिकायाम, सूत्र० 1 श्रु०४ अ०१उ०। नि० चू०० उ० वांचा साच रुळ्या क्षीरमजनमण्डनक्रीडनाङ्कभेदात्पञ्चधा / पञ्चा० 13 विव०। धव-पुं०(ध्व) धवति, धुनोति, धुनाति वाधु-धू-वा अच्। पत्यौ, ज्ञा०१ आचा०। अनु०। ग०। अन्त०। धारा०ा उत्त० ज्ञा० श्रु०१ अट। व्य०। पं०व०॥ वाच०। तद्भेदानाहवेधवाशब्दव्याचिख्यासुर्धवशब्दस्य भाष्यकारो खीरे य मज्जणे वि य, मंडणे कीलावणंकधाई य। व्याख्यानमाह एक्केका वि य दुविहा, करणे कारावणे चेव / / विगयधवा खलु विधवा, धवं तु भत्तारमाहु नेरुत्ता। क्षीरविषया एका धात्री, या स्तन्यं पाययति / द्वितीया मजनविषया। धारयति वीयते वा, दधाति वा तेण उ धवो त्ति।। तृतीया मण्डनविषया / चतुर्थी क्रीड़नधात्री पञ्चमी अड्कधात्री / विगतधवा खलु विधवा, विगतो धवोऽस्या इति व्युत्पत्तेः / धवं तु एकेकाऽपि च द्विधा / तद्यथा-स्वयं करणे, कारणे च। तथाहि या स्वयं भारमाहुरुक्ता निरुक्तिशास्त्रविदः / कया व्युत्पत्त्येत्याह- धारयति स्तन्यं पाययति बालक सा स्वयं करणे क्षीरधात्री। या त्वन्यया पाययति ता स्वियं, धीयते वा तेन पुंसा सा स्त्री दधाति सर्वात्मना पुष्णाति ता, सा कारणे / एवं मजनधात्र्योऽपि भावनीयाः / तेन कारणेन निरुक्तिवशाधव इत्युच्यते / व्य०७ उ०। स्वनामख्याते सप्रति धात्रीशब्दस्य व्युत्पत्तिमाहबहुवीजके वृक्षविशेषे, आव०५ अ०। रा०। ल० प्र० ज०ा प्रज्ञा०ा ति०| धारेइ धीयए वा, धयंति वा तमिति तेण धाई छ। धूर्ने नरे च / भावे अप् / कम्पने, वाच०। जहविहवं आसि पुरा, खीराई पंचधा ता उ॥ धवल-पुं० धवल) धवं कम्पं लाति, ला-कः। धववृक्षे, वीरणवृक्षे, धारयति बालकमितिधात्री। यद्वा-धीयते भाटकप्रदानेन पोष्यते इति श्वेतमरिचे, वृषश्रेष्ठ, चीनकपूर, श्वेतवर्णे च / वाच०। को०६२ गाथा। धारी / अथवा-धयन्ति पिवन्ति बालकास्तामिति धात्री। धात्रीति राग ओघा ज्ञा०ा तं०1 "धवलकमलपत्तपयराइरेगावप्पभं / " निपातेन ताद्रुप्यनिष्पत्तिः / ताश्च धात्र्यः पुरा पूर्वस्मिन् काले, यथाविभवं कल्प०१ अधि०२ क्षण / तं तद्वति सुन्दरे च / त्रि० / शुक्लवर्णायां विभवानुसारेण, क्षीराऽऽदिविषया बालकयोग्या आसन्, संप्रति गपि, स्त्री०टाप् / गौरा० डीए। वाच०। अयोध्यानगरस्थे स्वनामख्याते तथारूपविभवाभावे तान दृश्यन्ते। पिं० आमलक्यां च। स्वार्थे कन्। श्रावके च। मुगदर्श०३ तत्त्व। स्वस्वजात्युत्तमे, दे०मा०५ वर्ग 57 गाथा। वाचन धवलक्कपुर-न०(धवलार्कपुर) वीरधवलनृपस्य पुरभेदे, ती०४१ कल्प।" धाईपिंड-न०(धात्रीपिण्ड) "धाईदूईनिमित्ते।" (५७४गा०) धयन्ति धवलवकपुरे वसतो-र्धनपत्योर्वकुलबन्दिकयोः।' पञ्चा० 16 विव०। पिबन्ति बालकास्तामिति, धीयते धार्यते बालकानां दुग्धपानाऽऽद्यधवलगिरि-पुं०(धवलगिरि) कैलासापरनामधेयेऽष्टापदपर्वत, ती०४७ थमिति वा धात्री बालपालिका। सा च पशधाक्षीर धात्री मञ्जनकधात्री, कल्प। (तद्वक्तव्यता अट्टावय' शब्दे प्रथमभागे 253 पृष्ठे गता) मण्डनधात्री, क्रीडनधात्री, उत्सङ्गधात्री च / इह धात्रीत्वस्य करणं धवलपुप्फदंत-त्रि०(धवलपुष्पदन्त) धवलपुष्पवत सामर्थ्यात कारण वा तद्धात्रीशब्देनोक्तं द्रष्टव्यम्, तथा-विवक्षणात्। ततो धात्र्याः कुन्दकलिकावद् दन्ता यस्य स धवलपुष्पदन्तः। कुन्दकलिका- पिण्डो धात्रीपिण्डो धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्ड: सदृशदन्त, जी०३ प्रति०४ उ०। स धात्रीपिण्डः / प्रव०६७ द्वार / बालस्य क्षीरमजनमण्डनक्रीड

Loading...

Page Navigation
1 ... 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456